॥ ॐ श्री गणपतये नमः ॥

सर्गः

प्राप्तराज्यस्य रामस्य राक्षसानां वधे कृतेआजग्मुरृषयः सर्वे राघवं प्रतिनन्दितुम्

कौशिकोऽथ यवक्रीतो रैभ्यश्च्यवन एव कण्वो मेधातिथेः पुत्रः पूर्वस्यां दिशि ये श्रिताः

स्वस्त्यात्रेयश्च भगवान्नमुचिः प्रमुचुस्तथाआजग्मुस्ते सहागस्त्या ये श्रिता दक्षिणां दिशम्

पृषद्गुः कवषो धौम्यो रौद्रेयश्च महानृषिःतेऽप्याजग्मुः सशिष्या वै ये श्रिताः पश्चिमां दिशम्

वसिष्ठः कश्यपोऽथात्रिर्विश्वामित्रोऽथ गौतमःजमदग्निर्भरद्वाजस्तेऽपि सप्तमहर्षयः

संप्राप्यैते महात्मानो राघवस्य निवेशनम्विष्ठिताः प्रतिहारार्थं हुताशनसमप्रभाः

प्रतिहारस्ततस्तूर्णमगस्त्यवचनादथसमीपं राघवस्याशु प्रविवेश महात्मनः

रामं दृश्य सहसा पूर्णचन्द्रसमद्युतिम्अगस्त्यं कथयामास संप्राप्तमृषिभिः सह

श्रुत्वा प्राप्तान्मुनींस्तांस्तु बालसूर्यसमप्रभान्तदोवाच नृपो द्वाःस्थं प्रवेशय यथासुखम्

दृष्ट्वा प्राप्तान्मुनींस्तांस्तु प्रत्युत्थाय कृताञ्जलिःरामोऽभिवाद्य प्रयत आसनान्यादिदेश १०

तेषु काञ्चनचित्रेषु स्वास्तीर्णेषु सुखेषु यथार्हमुपविष्टास्ते आसनेष्वृषिपुंगवाः११

रामेण कुशलं पृष्टाः सशिष्याः सपुरोगमाःमहर्षयो वेदविदो रामं वचनमब्रुवन्१२

कुशलं नो महाबाहो सर्वत्र रघुनन्दनत्वां तु दिष्ट्या कुशलिनं पश्यामो हतशात्रवम्१३

हि भारः ते राम रावणो राक्षसेश्वरःसधनुस्त्वं हि लोकांस्त्रीन्विजयेथा संशयः१४

दिष्ट्या त्वया हतो राम रावणः पुत्रपौत्रवान्दिष्ट्या विजयिनं त्वाद्य पश्यामः सह भार्यया१५

दिष्ट्या प्रहस्तो विकटो विरूपाक्षो महोदरःअकम्पनश्च दुर्धर्षो निहतास्ते निशाचराः१६

यस्य प्रमाणाद्विपुलं प्रमाणं नेह विद्यतेदिष्ट्या ते समरे राम कुम्भकर्णो निपातितः१७

दिष्ट्या त्वं राक्षसेन्द्रेण द्वन्द्वयुद्धमुपागतःदेवतानामवध्येन विजयं प्राप्तवानसि१८

संख्ये तस्य किंचित्तु रावणस्य पराभवःद्वन्द्वयुद्धमनुप्राप्तो दिष्ट्या ते रावणिर्हतः१९

दिष्ट्या तस्य महाबाहो कालस्येवाभिधावतःमुक्तः सुररिपोर्वीर प्राप्तश्च विजयस्त्वया२०

विस्मयस्त्वेष नः सौम्य संश्रुत्येन्द्रजितं हतम्अवध्यः सर्वभूतानां महामायाधरो युधि२१

दत्त्वा पुण्यामिमां वीर सौम्यामभयदक्षिणाम्दिष्ट्या वर्धसि काकुत्स्थ जयेनामित्रकर्शन२२

श्रुत्वा तु वचनं तेषामृषीणां भावितात्मनाम्विस्मयं परमं गत्वा रामः प्राञ्जलिरब्रवीत्२३

भवन्तः कुम्भकर्णं रावणं निशाचरम्अतिक्रम्य महावीर्यौ किं प्रशंसथ रावणिम्२४

महोदरं प्रहस्तं विरूपाक्षं राक्षसंअतिक्रम्य महावीर्यान्किं प्रशंसथ रावणिम्२५

कीदृशो वै प्रभावोऽस्य किं बलं कः पराक्रमःकेन वा कारणेनैष रावणादतिरिच्यते२६

शक्यं यदि मया श्रोतुं खल्वाज्ञापयामि वःयदि गुह्यं चेद्वक्तुं श्रोतुमिच्छामि कथ्यताम्कथं शक्रो जितस्तेन कथं लब्धवरश्च सः२७

इति श्रीरामायणे उत्तरकाण्डे प्रथमः सर्गः


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved