॥ ॐ श्री गणपतये नमः ॥

११५ सर्गः

श्रुत्वा तु परमानन्दं भरतः सत्यविक्रमःहृष्टमाज्ञापयामास शत्रुघ्नं परवीरहा

दैवतानि सर्वाणि चैत्यानि नगरस्य सुगन्धमाल्यैर्वादित्रैरर्चन्तु शुचयो नराः

राजदारास्तथामात्याः सैन्याः सेनागणाङ्गनाःअभिनिर्यान्तु रामस्य द्रष्टुं शशिनिभं मुखम्

भरतस्य वचः श्रुत्वा शत्रुघ्नः परवीरहाविष्टीरनेकसाहस्रीश्चोदयामास वीर्यवान्

समीकुरुत निम्नानि विषमाणि समानि स्थानानि निरस्यन्तां नन्दिग्रामादितः परम्

सिञ्चन्तु पृथिवीं कृत्स्नां हिमशीतेन वारिणाततोऽभ्यवकिरंस्त्वन्ये लाजैः पुष्पैश्च सर्वतः

समुच्छ्रितपताकास्तु रथ्याः पुरवरोत्तमेशोभयन्तु वेश्मानि सूर्यस्योदयनं प्रति

स्रग्दाममुक्तपुष्पैश्च सुगन्धैः पञ्चवर्णकैःराजमार्गमसंबाधं किरन्तु शतशो नराः

मत्तैर्नागसहस्रैश्च शातकुम्भविभूषितःअपरे हेमकक्ष्याभिः सगजाभिः करेणुभिःनिर्ययुस्त्वरया युक्ता रथैश्च सुमहारथाः

ततो यानान्युपारूढाः सर्वा दशरथस्त्रियःकौसल्यां प्रमुखे कृत्वा सुमित्रां चापि निर्ययुः१०

अश्वानां खुरशब्देन रथनेमिस्वनेन शङ्खदुन्दुभिनादेन संचचालेव मेदिनी११

कृत्स्नं नगरं तत्तु नन्दिग्राममुपागमत्द्विजातिमुख्यैर्धर्मात्मा श्रेणीमुख्यैः सनैगमैः१२

माल्यमोदक हस्तैश्च मन्त्रिभिर्भरतो वृतःशङ्खभेरीनिनादैश्च बन्दिभिश्चाभिवन्दितः१३

आर्यपादौ गृहीत्वा तु शिरसा धर्मकोविदःपाण्डुरं छत्रमादाय शुक्लमाल्योपशोभितम्१४

शुक्ले वालव्यजने राजार्हे हेमभूषितेउपवासकृशो दीनश्चीरकृष्णाजिनाम्बरः१५

भ्रातुरागमनं श्रुत्वा तत्पूर्वं हर्षमागतःप्रत्युद्ययौ तदा रामं महात्मा सचिवैः सह१६

समीक्ष्य भरतो वाक्यमुवाच पवनात्मजम्कच्चिन्न खलु कापेयी सेव्यते चलचित्तता हि पश्यामि काकुत्स्थं राममार्यं परंतपम्१७

अथैवमुक्ते वचने हनूमानिदमब्रवीत्अर्थं विज्ञापयन्नेव भरतं सत्यविक्रमम्१८

सदा फलान्कुसुमितान्वृक्षान्प्राप्य मधुस्रवान्भरद्वाजप्रसादेन मत्तभ्रमरनादितान्१९

तस्य चैष वरो दत्तो वासवेन परंतपससैन्यस्य तदातिथ्यं कृतं सर्वगुणान्वितम्२०

निस्वनः श्रूयते भीमः प्रहृष्टानां वनौकसाम्मन्ये वानरसेना सा नदीं तरति गोमतीम्२१

रजोवर्षं समुद्भूतं पश्य वालुकिनीं प्रतिमन्ये सालवनं रम्यं लोलयन्ति प्लवंगमाः२२

तदेतद्दृश्यते दूराद्विमलं चन्द्रसंनिभम्विमानं पुष्पकं दिव्यं मनसा ब्रह्मनिर्मितम्२३

रावणं बान्धवैः सार्धं हत्वा लब्धं महात्मनाधनदस्य प्रसादेन दिव्यमेतन्मनोजवम्२४

एतस्मिन्भ्रातरौ वीरौ वैदेह्या सह राघवौसुग्रीवश्च महातेजा राक्षसेन्द्रो विभीषणः२५

ततो हर्षसमुद्भूतो निस्वनो दिवमस्पृशत्स्त्रीबालयुववृद्धानां रामोऽयमिति कीर्तितः२६

रथकुञ्जरवाजिभ्यस्तेऽवतीर्य महीं गताःददृशुस्तं विमानस्थं नराः सोममिवाम्बरे२७

प्राञ्जलिर्भरतो भूत्वा प्रहृष्टो राघवोन्मुखःस्वागतेन यथार्थेन ततो राममपूजयत्२८

मनसा ब्रह्मणा सृष्टे विमाने लक्ष्मणाग्रजःरराज पृथुदीर्घाक्षो वज्रपाणिरिवापरः२९

ततो विमानाग्रगतं भरतो भ्रातरं तदाववन्दे प्रणतो रामं मेरुस्थमिव भास्करम्३०

आरोपितो विमानं तद्भरतः सत्यविक्रमःराममासाद्य मुदितः पुनरेवाभ्यवादयत्३१

तं समुत्थाप्य काकुत्स्थश्चिरस्याक्षिपथं गतम्अङ्के भरतमारोप्य मुदितः परिषष्वजे३२

ततो लक्ष्मणमासाद्य वैदेहीं परंतपःअभ्यवादयत प्रीतो भरतो नाम चाब्रवीत्३३

सुग्रीवं कैकयी पुत्रो जाम्बवन्तं तथाङ्गदम्मैन्दं द्विविदं नीलमृषभं चैव सस्वजे३४

ते कृत्वा मानुषं रूपं वानराः कामरूपिणःकुशलं पर्यपृच्छन्त प्रहृष्टा भरतं तदा३५

विभीषणं भरतः सान्त्वयन्वाक्यमब्रवीत्दिष्ट्या त्वया सहायेन कृतं कर्म सुदुष्करम्३६

शत्रुघ्नश्च तदा राममभिवाद्य सलक्ष्मणम्सीतायाश्चरणौ पश्चाद्ववन्दे विनयान्वितः३७

रामो मातरमासाद्य विषण्णं शोककर्शिताम्जग्राह प्रणतः पादौ मनो मातुः प्रसादयन्३८

अभिवाद्य सुमित्रां कैकेयीं यशस्विनीम् मातॄश्च तदा सर्वाः पुरोहितमुपागमत्३९

स्वागतं ते महाबाहो कौसल्यानन्दवर्धनइति प्राञ्जलयः सर्वे नागरा राममब्रुवन्४०

तन्यञ्जलिसहस्राणि प्रगृहीतानि नागरैःआकोशानीव पद्मानि ददर्श भरताग्रजः४१

पादुके ते तु रामस्य गृहीत्वा भरतः स्वयम्चरणाभ्यां नरेन्द्रस्य योजयामास धर्मवित्४२

अब्रवीच्च तदा रामं भरतः कृताञ्जलिःएतत्ते रक्षितं राजन्राज्यं निर्यातितं मया४३

अद्य जन्म कृतार्थं मे संवृत्तश्च मनोरथःयस्त्वां पश्यामि राजानमयोध्यां पुनरागतम्४४

अवेक्षतां भवान्कोशं कोष्ठागारं पुरं बलम्भवतस्तेजसा सर्वं कृतं दशगुणं मया४५

तथा ब्रुवाणं भरतं दृष्ट्वा तं भ्रातृवत्सलम्मुमुचुर्वानरा बाष्पं राक्षसश्च विभीषणः४६

ततः प्रहर्षाद्भरतमङ्कमारोप्य राघवःययौ तेन विमानेन ससैन्यो भरताश्रमम्४७

भरताश्रममासाद्य ससैन्यो राघवस्तदाअवतीर्य विमानाग्रादवतस्थे महीतले४८

अब्रवीच्च तदा रामस्तद्विमानमनुत्तमम्वह वैश्रवणं देवमनुजानामि गम्यताम्४९

ततो रामाभ्यनुज्ञातं तद्विमानमनुत्तमम्उत्तरां दिशमुद्दिश्य जगाम धनदालयम्५०

पुरोहितस्यात्मसमस्य राघवोबृहस्पतेः शक्र इवामराधिपःनिपीड्य पादौ पृथगासने शुभेसहैव तेनोपविवेश वीर्यवान्५१

इति श्रीरामायणे युद्धकाण्डे पञ्चदशाधिकशततमः सर्गः११५


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved