॥ ॐ श्री गणपतये नमः ॥

११३ सर्गः

अयोध्यां तु समालोक्य चिन्तयामास राघवःचिन्तयित्वा ततो दृष्टिं वानरेषु न्यपातयत्

प्रियकामः प्रियं रामस्ततस्त्वरितविक्रमम्उवाच धीमांस्तेजस्वी हनूमन्तं प्लवंगमम्

अयोध्यां त्वरितो गच्छ क्षिप्रं त्वं प्लवगोत्तमजानीहि कच्चित्कुशली जनो नृपतिमन्दिरे

शृङ्गवेरपुरं प्राप्य गुहं गहनगोचरम्निषादाधिपतिं ब्रूहि कुशलं वचनान्मम

श्रुत्वा तु मां कुशलिनमरोगं विगतज्वरम्भविष्यति गुहः प्रीतः ममात्मसमः सखा

अयोध्यायाश्च ते मार्गं प्रवृत्तिं भरतस्य निवेदयिष्यति प्रीतो निषादाधिपतिर्गुहः

भरतस्तु त्वया वाच्यः कुशलं वचनान्ममसिद्धार्थं शंस मां तस्मै सभार्यं सहलक्ष्मणम्

हरणं चापि वैदेह्या रावणेन बलीयसासुग्रीवेण संवादं वालिनश्च वधं रणे

मैथिल्यन्वेषणं चैव यथा चाधिगता त्वयालङ्घयित्वा महातोयमापगापतिमव्ययम्

उपयानं समुद्रस्य सागरस्य दर्शनम्यथा कारितः सेतू रावणश्च यथा हतः१०

वरदानं महेन्द्रेण ब्रह्मणा वरुणेन महादेवप्रसादाच्च पित्रा मम समागमम्११

जित्वा शत्रुगणान्रामः प्राप्य चानुत्तमं यशःउपयाति समृद्धार्थः सह मित्रैर्महाबलः१२

एतच्छ्रुत्वा यमाकारं भजते भरतस्ततः ते वेदितव्यः स्यात्सर्वं यच्चापि मां प्रति१३

ज्ञेयाः सर्वे वृत्तान्ता भरतस्येङ्गितानि तत्त्वेन मुखवर्णेन दृष्ट्या व्याभाषणेन १४

सर्वकामसमृद्धं हि हस्त्यश्वरथसंकुलम्पितृपैतामहं राज्यं कस्य नावर्तयेन्मनः१५

संगत्या भरतः श्रीमान्राज्येनार्थी स्वयं भवेत्प्रशास्तु वसुधां सर्वामखिलां रघुनन्दनः१६

तस्य बुद्धिं विज्ञाय व्यवसायं वानरयावन्न दूरं याताः स्मः क्षिप्रमागन्तुमर्हसि१७

इति प्रतिसमादिष्टो हनूमान्मारुतात्मजःमानुषं धारयन्रूपमयोध्यां त्वरितो ययौ१८

लङ्घयित्वा पितृपथं भुजगेन्द्रालयं शुभम्गङ्गायमुनयोर्भीमं संनिपातमतीत्य १९

शृङ्गवेरपुरं प्राप्य गुहमासाद्य वीर्यवान् वाचा शुभया हृष्टो हनूमानिदमब्रवीत्२०

सखा तु तव काकुत्स्थो रामः सत्यपराक्रमःससीतः सह सौमित्रिः त्वां कुशलमब्रवीत्२१

पञ्चमीमद्य रजनीमुषित्वा वचनान्मुनेःभरद्वाजाभ्यनुज्ञातं द्रक्ष्यस्यद्यैव राघवम्२२

एवमुक्त्वा महातेजाः संप्रहृष्टतनूरुहःउत्पपात महावेगो वेगवानविचारयन्२३

सोऽपश्यद्रामतीर्थं नदीं वालुकिनीं तथागोमतीं तां सोऽपश्यद्भीमं सालवनं तथा२४

गत्वा दूरमध्वानं त्वरितः कपिकुञ्जरःआससाद द्रुमान्फुल्लान्नन्दिग्रामसमीपजान्२५

क्रोशमात्रे त्वयोध्यायाश्चीरकृष्णाजिनाम्बरम्ददर्श भरतं दीनं कृशमाश्रमवासिनम्२६

जटिलं मलदिग्धाङ्गं भ्रातृव्यसनकर्शितम्फलमूलाशिनं दान्तं तापसं धर्मचारिणम्२७

समुन्नतजटाभारं वल्कलाजिनवाससंनियतं भावितात्मानं ब्रह्मर्षिसमतेजसं२८

पादुके ते पुरस्कृत्य शासन्तं वै वसुंधराम्चतुर्वर्ण्यस्य लोकस्य त्रातारं सर्वतो भयात्२९

उपस्थितममात्यैश्च शुचिभिश्च पुरोहितैःबलमुख्यैश्च युक्तैश्च काषायाम्बरधारिभिः३०

हि ते राजपुत्रं तं चीरकृष्णाजिनाम्बरम्परिमोक्तुं व्यवस्यन्ति पौरा वै धर्मवत्सलाः३१

तं धर्ममिव धर्मज्ञं देववन्तमिवापरम्उवाच प्राञ्जलिर्वाक्यं हनूमान्मारुतात्मजः३२

वसन्तं दण्डकारण्ये यं त्वं चीरजटाधरम्अनुशोचसि काकुत्स्थं त्वा कुशलमब्रवीत्३३

प्रियमाख्यामि ते देव शोकं त्यक्ष्यसि दारुणम्अस्मिन्मुहूर्ते भ्रात्रा त्वं रामेण सह संगतः३४

निहत्य रावणं रामः प्रतिलभ्य मैथिलीम्उपयाति समृद्धार्थः सह मित्रैर्महाबलैः३५

लक्ष्मणश्च महातेजा वैदेही यशस्विनीसीता समग्रा रामेण महेन्द्रेण शची यथा३६

एवमुक्तो हनुमता भरतः कैकयीसुतःपपात सहसा हृष्टो हर्षान्मोहं जगाम ३७

ततो मुहूर्तादुत्थाय प्रत्याश्वस्य राघवःहनूमन्तमुवाचेदं भरतः प्रियवादिनम्३८

अशोकजैः प्रीतिमयैः कपिमालिङ्ग्य संभ्रमात्सिषेच भरतः श्रीमान्विपुलैरश्रुबिन्दुभिः३९

देवो वा मानुषो वा त्वमनुक्रोशादिहागतःप्रियाख्यानस्य ते सौम्य ददामि ब्रुवतः प्रियम्४०

गवां शतसहस्रं ग्रामाणां शतं परम्सकुण्डलाः शुभाचारा भार्याः कन्याश्च षोडश४१

हेमवर्णाः सुनासोरूः शशिसौम्याननाः स्त्रियःसर्वाभरणसंपन्ना संपन्नाः कुलजातिभिः४२

निशम्य रामागमनं नृपात्मजःकपिप्रवीरस्य तदाद्भुतोपमम्प्रहर्षितो रामदिदृक्षयाभवत्पुनश्च हर्षादिदमब्रवीद्वचः४३

इति श्रीरामायणे युद्धकाण्डे त्रयोदशाधिकशततमः सर्गः११३


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved