॥ ॐ श्री गणपतये नमः ॥

११२ सर्गः

पूर्णे चतुर्दशे वर्षे पञ्चभ्यां लक्ष्मणाग्रजःभरद्वाजाश्रमं प्राप्य ववन्दे नियतो मुनिम्

सोऽपृच्छदभिवाद्यैनं भरद्वाजं तपोधनम्शृणोषि कचिद्भगवन्सुभिक्षानामयं पुरेकच्चिच्च युक्तो भरतो जीवन्त्यपि मातरः

एवमुक्तस्तु रामेण भरद्वाजो महामुनिःप्रत्युवाच रघुश्रेष्ठं स्मितपूर्वं प्रहृष्टवत्

पङ्कदिग्धस्तु भरतो जटिलस्त्वां प्रतीक्षतेपादुके ते पुरस्कृत्य सर्वं कुशलं गृहे

त्वां पुरा चीरवसनं प्रविशन्तं महावनम्स्त्रीतृतीयं च्युतं राज्याद्धर्मकामं केवलम्

पदातिं त्यक्तसर्वस्वं पितुर्वचनकारिणम्स्वर्गभोगैः परित्यक्तं स्वर्गच्युतमिवामरम्

दृष्ट्वा तु करुणा पूर्वं ममासीत्समितिंजयकैकेयीवचने युक्तं वन्यमूलफलाशनम्

साम्प्रतं सुसमृद्धार्थं समित्रगणबान्धवम्समीक्ष्य विजितारिं त्वां मम प्रीतिरनुत्तमा

सर्वं सुखदुःखं ते विदितं मम राघवयत्त्वया विपुलं प्राप्तं जनस्थानवधादिकम्

ब्राह्मणार्थे नियुक्तस्य रक्षतः सर्वतापसान्मारीचदर्शनं चैव सीतोन्मथनमेव १०

कबन्धदर्शनं चैव पम्पाभिगमनं तथासुग्रीवेण ते सख्यं यच्च वाली हतस्त्वया११

मार्गणं चैव वैदेह्याः कर्म वातात्मजस्य विदितायां वैदेह्यां नलसेतुर्यथा कृतःयथा दीपिता लङ्का प्रहृष्टैर्हरियूथपैः१२

सपुत्रबान्धवामात्यः सबलः सह वाहनःयथा निहतः संख्ये रावणो देवकण्टकः१३

समागमश्च त्रिदशैर्यथादत्तश्च ते वरःसर्वं ममैतद्विदितं तपसा धर्मवत्सल१४

अहमप्यत्र ते दद्मि वरं शस्त्रभृतां वरअर्घ्यं प्रतिगृहाणेदमयोध्यां श्वो गमिष्यसि१५

तस्य तच्छिरसा वाक्यं प्रतिगृह्य नृपात्मजःबाढमित्येव संहृष्टः श्रीमान्वरमयाचत१६

अकालफलिनो वृक्षाः सर्वे चापि मधुस्रवाःभवन्तु मार्गे भगवन्नयोध्यां प्रति गच्छतः१७

निष्फलाः फलिनश्चासन्विपुष्पाः पुष्पशालिनःशुष्काः समग्रपत्रास्ते नगाश्चैव मधुस्रवाः१८

इति श्रीरामायणे युद्धकाण्डे द्वादशोत्तरशततमः सर्गः११२


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved