॥ ॐ श्री गणपतये नमः ॥

१११ सर्गः

अनुज्ञातं तु रामेण तद्विमानमनुत्तमम्उत्पपात महामेघः श्वसनेनोद्धतो यथा

पातयित्वा ततश्चक्षुः सर्वतो रघुनन्दनःअब्रवीन्मैथिलीं सीतां रामः शशिनिभाननाम्

कैलासशिखराकारे त्रिकूटशिखरे स्थिताम्लङ्कामीक्षस्व वैदेहि निर्मितां विश्वकर्मणा

एतदायोधनं पश्य मांसशोणितकर्दमम्हरीणां राक्षसानां सीते विशसनं महत्

तवहेतोर्विशालाक्षि रावणो निहतो मयाकुम्भकर्णोऽत्र निहतः प्रहस्तश्च निशाचरः

लक्ष्मणेनेन्द्रजिच्चात्र रावणिर्निहतो रणेविरूपाक्षश्च दुष्प्रेक्ष्यो महापार्श्वमहोदरौ

अकम्पनश्च निहतो बलिनोऽन्ये राक्षसाःत्रिशिराश्चातिकायश्च देवान्तकनरान्तकौ

अत्र मन्दोदरी नाम भार्या तं पर्यदेवयत्सपत्नीनां सहस्रेण सास्रेण परिवारिता

एतत्तु दृश्यते तीर्थं समुद्रस्य वराननेयत्र सागरमुत्तीर्य तां रात्रिमुषिता वयम्

एष सेतुर्मया बद्धः सागरे सलिलार्णवेतवहेतोर्विशालाक्षि नलसेतुः सुदुष्करः१०

पश्य सागरमक्षोभ्यं वैदेहि वरुणालयम्अपारमभिगर्जन्तं शङ्खशुक्तिनिषेवितम्११

हिरण्यनाभं शैलेन्द्रं काञ्चनं पश्य मैथिलिविश्रमार्थं हनुमतो भित्त्वा सागरमुत्थितम्१२

अत्र राक्षसराजोऽयमाजगाम विभीषणः१३

एषा सा दृश्यते सीते किष्किन्धा चित्रकाननासुग्रीवस्य पुरी रम्या यत्र वाली मया हतः१४

दृश्यतेऽसौ महान्सीते सविद्युदिव तोयदःऋश्यमूको गिरिश्रेष्ठः काञ्चनैर्धातुभिर्वृतः१५

अत्राहं वानरेन्द्रेण सुग्रीवेण समागतःसमयश्च कृतः सीते वधार्थं वालिनो मया१६

एषा सा दृश्यते पम्पा नलिनी चित्रकाननात्वया विहीनो यत्राहं विललाप सुदुःखितः१७

अस्यास्तीरे मया दृष्टा शबरी धर्मचारिणीअत्र योजनबाहुश्च कबन्धो निहतो मया१८

दृश्यतेऽसौ जनस्थाने सीते श्रीमान्वनस्पतिःयत्र युद्धं महद्वृत्तं तवहेतोर्विलासिनिरावणस्य नृशंसस्य जटायोश्च महात्मनः१९

खरश्च निहतश्संख्ये दूषणश्च निपातितःत्रिशिराश्च महावीर्यो मया बाणैरजिह्मगैः२०

पर्णशाला तथा चित्रा दृश्यते शुभदर्शनायत्र त्वं राक्षसेन्द्रेण रावणेन हृता बलात्२१

एषा गोदावरी रम्या प्रसन्नसलिला शिवाअगस्त्यस्याश्रमो ह्येष दृश्यते पश्य मैथिलि२२

वैदेहि दृश्यते चात्र शरभङ्गाश्रमो महान्उपयातः सहस्राक्षो यत्र शक्रः पुरंदरः२३

एते ते तापसावासा दृश्यन्ते तनुमध्यमेअत्रिः कुलपतिर्यत्र सूर्यवैश्वानरप्रभःअत्र सीते त्वया दृष्टा तापसी धर्मचारिणी२४

अस्मिन्देशे महाकायो विराधो निहतो मया२५

असौ सुतनुशैलेन्द्रश्चित्रकूटः प्रकाशतेयत्र मां कैकयीपुत्रः प्रसादयितुमागतः२६

एषा सा यमुना दूराद्दृश्यते चित्रकाननाभरद्वाजाश्रमो यत्र श्रीमानेष प्रकाशते२७

एषा त्रिपथगा गङ्गा दृश्यते वरवर्णिनिशृङ्गवेरपुरं चैतद्गुहो यत्र समागतः२८

एषा सा दृश्यतेऽयोध्या राजधानी पितुर्ममअयोध्यां कुरु वैदेहि प्रणामं पुनरागता२९

ततस्ते वानराः सर्वे राक्षसश्च विभीषणःउत्पत्योत्पत्य ददृशुस्तां पुरीं शुभदर्शनाम्३०

ततस्तु तां पाण्डुरहर्म्यमालिनींविशालकक्ष्यां गजवाजिसंकुलाम्पुरीमयोध्यां ददृशुः प्लवंगमाःपुरीं महेन्द्रस्य यथामरावतीम्३१

इति श्रीरामायणे युद्धकाण्डे एकादशाधिकशततमः सर्गः१११


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved