॥ ॐ श्री गणपतये नमः ॥

११० सर्गः

उपस्थितं तु तं दृष्ट्वा पुष्पकं पुष्पभूषितम्अविदूरे स्थितं रामं प्रत्युवाच विभीषणः

तु बद्धाञ्जलिः प्रह्वो विनीतो राक्षसेश्वरःअब्रवीत्त्वरयोपेतः किं करोमीति राघवम्

तमब्रवीन्महातेजा लक्ष्मणस्योपशृण्वतःविमृश्य राघवो वाक्यमिदं स्नेहपुरस्कृतम्

कृतप्रयत्नकर्माणो विभीषण वनौकसःरत्नैरर्थैश्च विविभैर्भूषणैश्चाभिपूजय

सहैभिरर्दिता लङ्का निर्जिता राक्षसेश्वरहृष्टैः प्राणभयं त्यक्त्वा संग्रामेष्वनिवर्तिभिः

एवं संमानिताश्चेमे मानार्हा मानद त्वयाभविष्यन्ति कृतज्ञेन निर्वृता हरियूथपाः

त्यागिनं संग्रहीतारं सानुक्रोशं यशस्विनम्यतस्त्वामवगच्छन्ति ततः संबोधयामि ते

एवमुक्तस्तु रामेण वानरांस्तान्विभीषणःरत्नार्थैः संविभागेन सर्वानेवान्वपूजयत्

ततस्तान्पूजितान्दृष्ट्वा रत्नैरर्थैश्च यूथपान्आरुरोह ततो रामस्तद्विमानमनुत्तमम्

अङ्केनादाय वैदेहीं लज्जमानां यशस्विनीम्लक्ष्मणेन सह भ्रात्रा विक्रान्तेन धनुष्मता१०

अब्रवीच्च विमानस्थः काकुत्स्थः सर्ववानरान्सुग्रीवं महावीर्यं राक्षसं विभीषणम्११

मित्रकार्यं कृतमिदं भवद्भिर्वानरोत्तमाःअनुज्ञाता मया सर्वे यथेष्टं प्रतिगच्छत१२

यत्तु कार्यं वयस्येन सुहृदा वा परंतपकृतं सुग्रीव तत्सर्वं भवता धर्मभीरुणाकिष्किन्धां प्रतियाह्याशु स्वसैन्येनाभिसंवृतः१३

स्वराज्ये वस लङ्कायां मया दत्ते विभीषण त्वां धर्षयितुं शक्ताः सेन्द्रा अपि दिवौकसः१४

अयोध्यां प्रतियास्यामि राजधानीं पितुर्ममअभ्यनुज्ञातुमिच्छामि सर्वानामन्त्रयामि वः१५

एवमुक्तास्तु रामेण वानरास्ते महाबलाःऊचुः प्राञ्जलयो रामं राक्षसश्च विभीषणःअयोध्यां गन्तुमिच्छामः सर्वान्नयतु नो भवान्१६

दृष्ट्वा त्वामभिषेकार्द्रं कौसल्यामभिवाद्य अचिरेणागमिष्यामः स्वान्गृहान्नृपतेः सुत१७

एवमुक्तस्तु धर्मात्मा वानरैः सविभीषणैःअब्रवीद्राघवः श्रीमान्ससुग्रीवविभीषणान्१८

प्रियात्प्रियतरं लब्धं यदहं ससुहृज्जनःसर्वैर्भवद्भिः सहितः प्रीतिं लप्स्ये पुरीं गतः१९

क्षिप्रमारोह सुग्रीव विमानं वानरैः सहत्वमध्यारोह सामात्यो राक्षसेन्द्रविभीषण२०

ततस्तत्पुष्पकं दिव्यं सुग्रीवः सह सेनयाअध्यारोहत्त्वरञ्शीघ्रं सामात्यश्च विभीषणः२१

तेष्वारूढेषु सर्वेषु कौबेरं परमासनम्राघवेणाभ्यनुज्ञातमुत्पपात विहायसं२२

ययौ तेन विमानेन हंसयुक्तेन भास्वताप्रहृष्टश्च प्रतीतश्च बभौ रामः कुबेरवत्२३

इति श्रीरामायणे युद्धकाण्डे दशोत्तरशततमः सर्गः११०


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved