॥ ॐ श्री गणपतये नमः ॥

१०८ सर्गः

प्रतिप्रयाते काकुत्स्थे महेन्द्रः पाकशासनःअब्रवीत्परमप्रीतो राघवं प्राञ्जलिं स्थितम्

अमोघं दर्शनं राम तवास्माकं परंतपप्रीतियुक्तोऽस्मि तेन त्वं ब्रूहि यन्मनसेच्छसि

एवमुक्तस्तु काकुत्स्थः प्रत्युवाच कृताञ्जलिःलक्ष्मणेन सह भ्रात्रा सीतया चापि भार्यया

यदि प्रीतिः समुत्पन्ना मयि सर्वसुरेश्वरवक्ष्यामि कुरु मे सत्यं वचनं वदतां वर

मम हेतोः पराक्रान्ता ये गता यमसादनम्ते सर्वे जीवितं प्राप्य समुत्तिष्ठन्तु वानराः

मत्प्रियेष्वभिरक्ताश्च मृत्युं गणयन्ति त्वत्प्रसादात्समेयुस्ते वरमेतदहं वृणे

नीरुजान्निर्व्रणांश्चैव संपन्नबलपौरुषान्गोलाङ्गूलांस्तथैवर्क्षान्द्रष्टुमिच्छामि मानद

अकाले चापि मुख्यानि मूलानि फलानि नद्यश्च विमलास्तत्र तिष्ठेयुर्यत्र वानराः

श्रुत्वा तु वचनं तस्य राघवस्य महात्मनःमहेन्द्रः प्रत्युवाचेदं वचनं प्रीतिलक्षणम्

महानयं वरस्तात त्वयोक्तो रघुनन्दनसमुत्थास्यन्ति हरयः सुप्ता निद्राक्षये यथा१०

सुहृद्भिर्बान्धवैश्चैव ज्ञातिभिः स्वजनेन सर्व एव समेष्यन्ति संयुक्ताः परया मुदा११

अकाले पुष्पशबलाः फलवन्तश्च पादपाःभविष्यन्ति महेष्वास नद्यश्च सलिलायुताः१२

सव्रणैः प्रथमं गात्रैः संवृतैर्निव्रणैः पुनःबभूवुर्वानराः सर्वे किमेतदिति विस्मितः१३

काकुत्स्थं परिपूर्णार्थं दृष्ट्वा सर्वे सुरोत्तमाःऊचुस्ते प्रथमं स्तुत्वा स्तवार्हं सहलक्ष्मणम्१४

गच्छायोध्यामितो वीर विसर्जय वानरान्मैथिलीं सान्त्वयस्वैनामनुरक्तां तपस्विनीम्१५

भ्रातरं पश्य भरतं त्वच्छोकाद्व्रतचारिणम्अभिषेचय चात्मानं पौरान्गत्वा प्रहर्षय१६

एवमुक्त्वा तमामन्त्र्य रामं सौमित्रिणा सहविमानैः सूर्यसंकाशैर्हृष्टा जग्मुः सुरा दिवम्१७

अभिवाद्य काकुत्स्थः सर्वांस्तांस्त्रिदशोत्तमान्लक्ष्मणेन सह भ्रात्रा वासमाज्ञापयत्तदा१८

ततस्तु सा लक्ष्मणरामपालितामहाचमूर्हृष्टजना यशस्विनीश्रिया ज्वलन्ती विरराज सर्वतोनिशाप्रणीतेव हि शीतरश्मिना१९

इति श्रीरामायणे युद्धकाण्डे अष्टोत्तरशततमः सर्गः१०८


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved