॥ ॐ श्री गणपतये नमः ॥

१०५ सर्गः

ततो वैश्रवणो राजा यमश्चामित्रकर्शनःसहस्राक्षो महेन्द्रश्च वरुणश्च परंतपः

षडर्धनयनः श्रीमान्महादेवो वृषध्वजःकर्ता सर्वस्य लोकस्य ब्रह्मा ब्रह्मविदां वरः

एते सर्वे समागम्य विमानैः सूर्यसंनिभैःआगम्य नगरीं लङ्कामभिजग्मुश्च राघवम्

ततः सहस्ताभरणान्प्रगृह्य विपुलान्भुजान्अब्रुवंस्त्रिदशश्रेष्ठाः प्राञ्जलिं राघवं स्थितम्

कर्ता सर्वस्य लोकस्य श्रेष्ठो ज्ञानवतां वरःउपेक्षसे कथं सीतां पतन्तीं हव्यवाहनेकथं देवगणश्रेष्ठमात्मानं नावबुध्यसे

ऋतधामा वसुः पूर्वं वसूनां प्रजापतिःत्वं त्रयाणां हि लोकानामादिकर्ता स्वयंप्रभुः

रुद्राणामष्टमो रुद्रः साध्यानामपि पञ्चमःअश्विनौ चापि ते कर्णौ चन्द्रसूर्यौ चक्षुषी

अन्ते चादौ लोकानां दृश्यसे त्वं परंतपउपेक्षसे वैदेहीं मानुषः प्राकृतो यथा

इत्युक्तो लोकपालैस्तैः स्वामी लोकस्य राघवःअब्रवीत्त्रिदशश्रेष्ठान्रामो धर्मभृतां वरः

आत्मानं मानुषं मन्ये रामं दशरथात्मजम्योऽहं यस्य यतश्चाहं भगवांस्तद्ब्रवीतु मे१०

इति ब्रुवाणं काकुत्स्थं ब्रह्मा ब्रह्मविदां वरःअब्रवीच्छृणु मे राम सत्यं सत्यपराक्रम११

भवान्नारायणो देवः श्रीमांश्चक्रायुधो विभुःएकशृङ्गो वराहस्त्वं भूतभव्यसपत्नजित्१२

अक्षरं ब्रह्मसत्यं मध्ये चान्ते राघवलोकानां त्वं परो धर्मो विष्वक्सेनश्चतुर्भुजः१३

शार्ङ्गधन्वा हृषीकेशः पुरुषः पुरुषोत्तमःअजितः खड्गधृग्विष्णुः कृष्णश्चैव बृहद्बलः१४

सेनानीर्ग्रामणीश्च त्वं बुद्धिः सत्त्वं क्षमा दमःप्रभवश्चाप्ययश्च त्वमुपेन्द्रो मधुसूदनः१५

इन्द्रकर्मा महेन्द्रस्त्वं पद्मनाभो रणान्तकृत्शरण्यं शरणं त्वामाहुर्दिव्या महर्षयः१६

सहस्रशृङ्गो वेदात्मा शतजिह्वो महर्षभःत्वं यज्ञस्त्वं वषट्कारस्त्वमोंकारः परंतप१७

प्रभवं निधनं वा ते विदुः को भवानितिदृश्यसे सर्वभूतेषु ब्राह्मणेषु गोषु १८

दिक्षु सर्वासु गगने पर्वतेषु वनेषु सहस्रचरणः श्रीमाञ्शतशीर्षः सहस्रधृक्१९

त्वं धारयसि भूतानि वसुधां सपर्वताम्अन्ते पृथिव्याः सलिले दृश्यसे त्वं महोरगः२०

त्रीँल्लोकान्धारयन्राम देवगन्धर्वदानवान्अहं ते हृदयं राम जिह्वा देवी सरस्वती२१

देवा गात्रेषु लोमानि निर्मिता ब्रह्मणा प्रभोनिमेषस्तेऽभवद्रात्रिरुन्मेषस्तेऽभवद्दिवा२२

संस्कारास्तेऽभवन्वेदा तदस्ति त्वया विनाजगत्सर्वं शरीरं ते स्थैर्यं ते वसुधातलम्२३

अग्निः कोपः प्रसादस्ते सोमः श्रीवत्सलक्षणत्वया लोकास्त्रयः क्रान्ताः पुराणे विक्रमैस्त्रिभिः२४

महेन्द्रश्च कृतो राजा बलिं बद्ध्वा महासुरम्सीता लक्ष्मीर्भवान्विष्णुर्देवः कृष्णः प्रजापतिः२५

वधार्थं रावणस्येह प्रविष्टो मानुषीं तनुम्तदिदं नः कृतं कार्यं त्वया धर्मभृतां वर२६

निहतो रावणो राम प्रहृष्टो दिवमाक्रमअमोघं बलवीर्यं ते अमोघस्ते पराक्रमः२७

अमोघास्ते भविष्यन्ति भक्तिमन्तश्च ये नराःये त्वां देवं ध्रुवं भक्ताः पुराणं पुरुषोत्तमम्२८

ये नराः कीर्तयिष्यन्ति नास्ति तेषां पराभवः२९

इति श्रीरामायणे युद्धकाण्डे पञ्चाधिकशततमः सर्गः१०५


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved