॥ ॐ श्री गणपतये नमः ॥

१०२ सर्गः

उवाच महाप्रज्ञमभिगम्य प्लवंगमःरामं वचनमर्थज्ञो वरं सर्वधनुष्मताम्

यन्निमित्तोऽयमारम्भः कर्मणां फलोदयःतां देवीं शोकसंतप्तां मैथिलीं द्रष्टुमर्हसि

सा हि शोकसमाविष्टा बाष्पपर्याकुलेक्षणामैथिली विजयं श्रुत्वा तव हर्षमुपागमत्

पूर्वकात्प्रत्ययाच्चाहमुक्तो विश्वस्तया तयाभर्तारं द्रष्टुमिच्छामि कृतार्थं सहलक्ष्मणम्

एवमुक्तो हनुमता रामो धर्मभृतां वरःअगच्छत्सहसा ध्यानमासीद्बाष्पपरिप्लुतः

दीर्घमुष्णं निश्वस्य मेदिनीमवलोकयन्उवाच मेघसंकाशं विभीषणमुपस्थितम्

दिव्याङ्गरागां वैदेहीं दिव्याभरणभूषिताम्इह सीतां शिरःस्नातामुपस्थापय माचिरम्

एवमुक्तस्तु रामेण त्वरमाणो विभीषणःप्रविश्यान्तःपुरं सीतां स्त्रीभिः स्वाभिरचोदयत्

दिव्याङ्गरागा वैदेही दिव्याभरणभूषितायानमारोह भद्रं ते भर्ता त्वां द्रष्टुमिच्छति

एवमुक्ता तु वैदेही प्रत्युवाच विभीषणम्अस्नाता द्रष्टुमिच्छामि भर्तारं राक्षसाधिप१०

तस्यास्तद्वचनं श्रुत्वा प्रत्युवाच विभीषणःयथाह रामो भर्ता ते तत्तथा कर्तुमर्हसि११

तस्य तद्वचनं श्रुत्वा मैथिली भर्तृदेवताभर्तृभक्तिव्रता साध्वी तथेति प्रत्यभाषत१२

ततः सीतां शिरःस्नातां युवतीभिरलंकृताम्महार्हाभरणोपेतां महार्हाम्बरधारिणीम्१३

आरोप्य शिबिकां दीप्तां परार्ध्याम्बरसंवृताम्रक्षोभिर्बहुभिर्गुप्तामाजहार विभीषणः१४

सोऽभिगम्य महात्मानं ज्ञात्वाभिध्यानमास्थितम्प्रणतश्च प्रहृष्टश्च प्राप्तां सीतां न्यवेदयत्१५

तामागतामुपश्रुत्य रक्षोगृहचिरोषिताम्हर्षो दैन्यं रोषश्च त्रयं राघवमाविशत्१६

ततः पार्श्वगतं दृष्ट्वा सविमर्शं विचारयन्विभीषणमिदं वाक्यमहृष्टो राघवोऽब्रवीत्१७

राक्षसाधिपते सौम्य नित्यं मद्विजये रतवैदेही संनिकर्षं मे शीघ्रं समुपगच्छतु१८

तद्वचनमाज्ञाय राघवस्य विभीषणःतूर्णमुत्सारणे यत्नं कारयामास सर्वतः१९

कञ्चुकोष्णीषिणस्तत्र वेत्रझर्झरपाणयःउत्सारयन्तः पुरुषाः समन्तात्परिचक्रमुः२०

ऋक्षाणां वानराणां राक्षसानां सर्वतःवृन्दान्युत्सार्यमाणानि दूरमुत्ससृजुस्ततः२१

तेषामुत्सार्यमाणानां सर्वेषां ध्वनिरुत्थितःवायुनोद्वर्तमानस्य सागरस्येव निस्वनः२२

उत्सार्यमाणांस्तान्दृष्ट्वा समन्ताज्जातसंभ्रमान्दाक्षिण्यात्तदमर्षाच्च वारयामास राघवः२३

संरब्धश्चाब्रवीद्रामश्चक्षुषा प्रदहन्निवविभीषणं महाप्राज्ञं सोपालम्भमिदं वचः२४

किमर्थं मामनादृत्य कृश्यतेऽयं त्वया जनःनिवर्तयैनमुद्योगं जनोऽयं स्वजनो मम२५

गृहाणि वस्त्राणि प्राकारास्तिरस्क्रियाःनेदृशा राजसत्कारा वृत्तमावरणं स्त्रियः२६

व्यसनेषु कृच्छ्रेषु युद्धे स्वयंवरे क्रतौ नो विवाहे दर्शनं दुष्यते स्त्रियः२७

सैषा युद्धगता चैव कृच्छ्रे महति स्थितादर्शनेऽस्या दोषः स्यान्मत्समीपे विशेषतः२८

तदानय समीपं मे शीघ्रमेनां विभीषणसीता पश्यतु मामेषा सुहृद्गणवृतं स्थितम्२९

एवमुक्तस्तु रामेण सविमर्शो विभीषणःरामस्योपानयत्सीतां संनिकर्षं विनीतवत्३०

ततो लक्ष्मणसुग्रीवौ हनूमांश्च प्लवंगमःनिशम्य वाक्यं रामस्य बभूवुर्व्यथिता भृशम्३१

कलत्रनिरपेक्षैश्च इङ्गितैरस्य दारुणैःअप्रीतमिव सीतायां तर्कयन्ति स्म राघवम्३२

लज्जया त्ववलीयन्ती स्वेषु गात्रेषु मैथिलीविभीषणेनानुगता भर्तारं साभ्यवर्तत३३

सा वस्त्रसंरुद्धमुखी लज्जया जनसंसदिरुरोदासाद्य भर्तारमार्यपुत्रेति भाषिणी३४

विस्मयाच्च प्रहर्षाच्च स्नेहाच्च परिदेवताउदैक्षत मुखं भर्तुः सौम्यं सौम्यतरानना३५

अथ समपनुदन्मनःक्लमं सासुचिरमदृष्टमुदीक्ष्य वै प्रियस्यवदनमुदितपूर्णचन्द्रकान्तंविमलशशाङ्कनिभानना तदासीत्३६

इति श्रीरामायणे युद्धकाण्डे द्व्यधिकशततमः सर्गः१०२


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved