॥ ॐ श्री गणपतये नमः ॥

९९ सर्गः

तासां विलपमानानां तथा राक्षसयोषिताम्ज्येष्ठा पत्नी प्रिया दीना भर्तारं समुदैक्षत

दशग्रीवं हतं दृष्ट्वा रामेणाचिन्त्यकर्मणापतिं मन्दोदरी तत्र कृपणा पर्यदेवयत्

ननु नाम महाबाहो तव वैश्रवणानुजक्रुद्धस्य प्रमुखे स्थातुं त्रस्यत्यपि पुरंदरः

ऋषयश्च महीदेवा गन्धर्वाश्च यशस्विनःननु नाम तवोद्वेगाच्चारणाश्च दिशो गताः

त्वं मानुषमात्रेण रामेण युधि निर्जितः व्यपत्रपसे राजन्किमिदं राक्षसर्षभ

कथं त्रैलोक्यमाक्रम्य श्रिया वीर्येण चान्वितम्अविषह्यं जघान त्वां मानुषो वनगोचरः

मानुषाणामविषये चरतः कामरूपिणःविनाशस्तव रामेण संयुगे नोपपद्यते

चैतत्कर्म रामस्य श्रद्दधामि चमूमुखेसर्वतः समुपेतस्य तव तेनाभिमर्शनम्

इन्द्रियाणि पुरा जित्वा जितं त्रिभुवणं त्वयास्मरद्भिरिव तद्वैरमिन्द्रियैरेव निर्जितः

अथ वा रामरूपेण वासवः स्वयमागतःमायां तव विनाशाय विधायाप्रतितर्किताम्१०

यदैव हि जनस्थाने राक्षसैर्बहुभिर्वृतःखरस्तव हतो भ्राता तदैवासौ मानुषः११

यदैव नगरीं लङ्कां दुष्प्रवेषां सुरैरपिप्रविष्टो हनुमान्वीर्यात्तदैव व्यथिता वयम्१२

क्रियतामविरोधश्च राघवेणेति यन्मयाउच्यमानो गृह्णासि तस्येयं व्युष्टिरागता१३

अकस्माच्चाभिकामोऽसि सीतां राक्षसपुंगवऐश्वर्यस्य विनाशाय देहस्य स्वजनस्य १४

अरुन्धत्या विशिष्टां तां रोहिण्याश्चापि दुर्मतेसीतां धर्षयता मान्यां त्वया ह्यसदृशं कृतम्१५

कुलेन रूपेण दाक्षिण्येन मैथिलीमयाधिका वा तुल्या वा त्वं तु मोहान्न बुध्यसे१६

सर्वथा सर्वभूतानां नास्ति मृत्युरलक्षणःतव तावदयं मृत्युर्मैथिलीकृतलक्षणः१७

मैथिली सह रामेण विशोका विहरिष्यतिअल्पपुण्या त्वहं घोरे पतिता शोकसागरे१८

कैलासे मन्दरे मेरौ तथा चैत्ररथे वनेदेवोद्यानेषु सर्वेषु विहृत्य सहिता त्वया१९

विमानेनानुरूपेण या याम्यतुलया श्रियापश्यन्ती विविधान्देशांस्तांस्तांश्चित्रस्रगम्बराभ्रंशिता कामभोगेभ्यः सास्मि वीरवधात्तव२०

सत्यवाक्स महाभागो देवरो मे यदब्रवीत्अयं राक्षसमुख्यानां विनाशः पर्युपस्थितः२१

कामक्रोधसमुत्थेन व्यसनेन प्रसङ्गिनात्वया कृतमिदं सर्वमनाथं रक्षसां कुलम्२२

हि त्वं शोचितव्यो मे प्रख्यातबलपौरुषःस्त्रीस्वभावात्तु मे बुद्धिः कारुण्ये परिवर्तते२३

सुकृतं दुष्कृतं त्वं गृहीत्वा स्वां गतिं गतःआत्मानमनुशोचामि त्वद्वियोगेन दुःखिताम्२४

नीलजीमूतसंकाशः पीताम्बरशुभाङ्गदःसर्वगात्राणि विक्षिप्य किं शेषे रुधिराप्लुतःप्रसुप्त इव शोकार्तां किं मां प्रतिभाषसे२५

महावीर्यस्य दक्षस्य संयुगेष्वपलायिनःयातुधानस्य दौहित्रीं किं त्वं मां नाभ्युदीक्षसे२६

येन सूदयसे शत्रून्समरे सूर्यवर्चसावज्रो वज्रधरस्येव सोऽयं ते सततार्चितः२७

रणे शत्रुप्रहरणो हेमजालपरिष्कृतःपरिघो व्यवकीर्णस्ते बाणैश्छिन्नः सहस्रधा२८

धिगस्तु हृदयं यस्या ममेदं सहस्रधात्वयि पञ्चत्वमापन्ने फलते शोकपीडितम्२९

एतस्मिन्नन्तरे रामो विभीषणमुवाच संस्कारः क्रियतां भ्रातुः स्त्रियश्चैता निवर्तय३०

तं प्रश्रितस्ततो रामं श्रुतवाक्यो विभीषणःविमृश्य बुद्ध्या धर्मज्ञो धर्मार्थसहितं वचःरामस्यैवानुवृत्त्यर्थमुत्तरं प्रत्यभाषत३१

त्यक्तधर्मव्रतं क्रूरं नृशंसमनृतं तथानाहमर्होऽस्मि संस्कर्तुं परदाराभिमर्शकम्३२

भ्रातृरूपो हि मे शत्रुरेष सर्वाहिते रतःरावणो नार्हते पूजां पूज्योऽपि गुरुगौरवात्३३

नृशंस इति मां राम वक्ष्यन्ति मनुजा भुविश्रुत्वा तस्य गुणान्सर्वे वक्ष्यन्ति सुकृतं पुनः३४

तच्छ्रुत्वा परमप्रीतो रामो धर्मभृतां वरःविभीषणमुवाचेदं वाक्यज्ञो वाक्यकोविदम्३५

तवापि मे प्रियं कार्यं त्वत्प्रभवाच्च मे जितम्अवश्यं तु क्षमं वाच्यो मया त्वं राक्षसेश्वर३६

अधर्मानृतसंयुक्तः काममेष निशाचरःतेजस्वी बलवाञ्शूरः संग्रामेषु नित्यशः३७

शतक्रतुमुखैर्देवैः श्रूयते पराजितःमहात्मा बलसंपन्नो रावणो लोकरावणः३८

मरणान्तानि वैराणि निर्वृत्तं नः प्रयोजनम्क्रियतामस्य संस्कारो ममाप्येष यथा तव३९

त्वत्सकाशान्महाबाहो संस्कारं विधिपूर्वकम्क्षिप्रमर्हति धर्मज्ञ त्वं यशोभाग्भविष्यसि४०

राघवस्य वचः श्रुत्वा त्वरमाणो विभीषणःसंस्कारेणानुरूपेण योजयामास रावणम्४१

ददौ पावकं तस्य विधियुक्तं विभीषणःताः स्त्रियोऽनुनयामास सान्त्वमुक्त्वा पुनः पुनः४२

प्रविष्टासु सर्वासु राक्षसीषु विभीषणःरामपार्श्वमुपागम्य तदातिष्ठद्विनीतवत्४३

रामोऽपि सह सैन्येन ससुग्रीवः सलक्ष्मणःहर्षं लेभे रिपुं हत्वा यथा वृत्रं शतक्रतुः४४

इति श्रीरामायणे युद्धकाण्डे नवनवतितमः सर्गः९९


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved