॥ ॐ श्री गणपतये नमः ॥

९८ सर्गः

रावणं निहतं श्रुत्वा राघवेण महात्मनाअन्तःपुराद्विनिष्पेतू राक्षस्यः शोककर्शिताः

वार्यमाणाः सुबहुशो वृष्टन्त्यः क्षितिपांसुषुविमुक्तकेश्यो दुःखार्ता गावो वत्सहता यथा

उत्तरेण विनिष्क्रम्य द्वारेण सह राक्षसैःप्रविश्यायोधनं घोरं विचिन्वन्त्यो हतं पतिम्

आर्यपुत्रेति वादिन्यो हा नाथेति सर्वशःपरिपेतुः कबन्धाङ्कां महीं शोणितकर्दमाम्

ता बाष्पपरिपूर्णाक्ष्यो भर्तृशोकपराजिताःकरेण्व इव नर्दन्त्यो विनेदुर्हतयूथपाः

ददृशुस्ता महाकायं महावीर्यं महाद्युतिम्रावणं निहतं भूमौ नीलाञ्जनचयोपमम्

ताः पतिं सहसा दृष्ट्वा शयानं रणपांसुषुनिपेतुस्तस्य गात्रेषु छिन्ना वनलता इव

बहुमानात्परिष्वज्य काचिदेनं रुरोद चरणौ काचिदालिङ्ग्य काचित्कण्ठेऽवलम्ब्य

उद्धृत्य भुजौ काचिद्भूमौ स्म परिवर्ततेहतस्य वदनं दृष्ट्वा काचिन्मोहमुपागमत्

काचिदङ्के शिरः कृत्वा रुरोद मुखमीक्षतीस्नापयन्ती मुखं बाष्पैस्तुषारैरिव पङ्कजम्१०

एवमार्ताः पतिं दृष्ट्वा रावणं निहतं भुविचुक्रुशुर्बहुधा शोकाद्भूयस्ताः पर्यदेवयन्११

येन वित्रासितः शक्रो येन वित्रासितो यमःयेन वैश्रवणो राजा पुष्पकेण वियोजितः१२

गन्धर्वाणामृषीणां सुराणां महात्मनाम्भयं येन महद्दत्तं सोऽयं शेते रणे हतः१३

असुरेभ्यः सुरेभ्यो वा पन्नगेभ्योऽपि वा तथा भयं यो विजानाति तस्येदं मानुषाद्भयम्१४

अवध्यो देवतानां यस्तथा दानवरक्षसाम्हतः सोऽयं रणे शेते मानुषेण पदातिना१५

यो शक्यः सुरैर्हन्तुं यक्षैर्नासुरैस्तथासोऽयं कश्चिदिवासत्त्वो मृत्युं मर्त्येन लम्भितः१६

एवं वदन्त्यो बहुधा रुरुदुस्तस्य ताः स्त्रियःभूय एव दुःखार्ता विलेपुश्च पुनः पुनः१७

अशृण्वता तु सुहृदां सततं हितवादिनाम्एताः सममिदानीं ते वयमात्मा पातिताः१८

ब्रुवाणोऽपि हितं वाक्यमिष्टो भ्राता विभीषणःधृष्टं परुषितो मोहात्त्वयात्मवधकाङ्क्षिणा१९

यदि निर्यातिता ते स्यात्सीता रामाय मैथिली नः स्याद्व्यसनं घोरमिदं मूलहरं महत्२०

वृत्तकामो भवेद्भ्राता रामो मित्रकुलं भवेत्वयं चाविधवाः सर्वाः सकामा शत्रवः२१

त्वया पुनर्नृशंसेन सीतां संरुन्धता बलात्राक्षसा वयमात्मा त्रयं तुलं निपातितम्२२

कामकारः कामं वा तव राक्षसपुंगवदैवं चेष्टयते सर्वं हतं दैवेन हन्यते२३

वानराणां विनाशोऽयं राक्षसानां ते रणेतव चैव महाबाहो दैवयोगादुपागतः२४

नैवार्थेन कामेन विक्रमेण चाज्ञयाशक्या दैवगतिर्लोके निवर्तयितुमुद्यता२५

विलेपुरेवं दीनास्ता राक्षसाधिपयोषितःकुरर्य इव दुःखार्ता बाष्पपर्याकुलेक्षणाः२६

इति श्रीरामायणे युद्धकाण्डे अष्टानवतितमः सर्गः९८


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved