॥ ॐ श्री गणपतये नमः ॥

९१ सर्गः

तस्य क्रुद्धस्य वदनं दृष्ट्वा रामस्य धीमतःसर्वभूतानि वित्रेषुः प्राकम्पत मेदिनी

सिंहशार्दूलवाञ्शैलः संचचालाचलद्रुमःबभूव चापि क्षुभितः समुद्रः सरितां पतिः

खगाश्च खरनिर्घोषा गगने परुषस्वनाःऔत्पातिका विनर्दन्तः समन्तात्परिचक्रमुः

रामं दृष्ट्वा सुसंक्रुद्धमुत्पातांश्च सुदारुणान्वित्रेषुः सर्वभूतानि रावणस्याविशद्भयम्

विमानस्थास्तदा देवा गन्धर्वाश्च महोरगाःऋषिदानवदैत्याश्च गरुत्मन्तश्च खेचराः

ददृशुस्ते तदा युद्धं लोकसंवर्तसंस्थितम्नानाप्रहरणैर्भीमैः शूरयोः संप्रयुध्यतोः

ऊचुः सुरासुराः सर्वे तदा विग्रहमागताःप्रेक्षमाणा महायुद्धं वाक्यं भक्त्या प्रहृष्टवत्

दशग्रीवं जयेत्याहुरसुराः समवस्थिताःदेवा राममथोचुस्ते त्वं जयेति पुनः पुनः

एतस्मिन्नन्तरे क्रोधाद्राघवस्य रावणःप्रहर्तुकामो दुष्टात्मा स्पृशन्प्रहरणं महत्

वज्रसारं महानादं सर्वशत्रुनिबर्हणम्शैलशृङ्गनिभैः कूटैश्चितं दृष्टिभयावहम्१०

सधूममिव तीक्ष्णाग्रं युगान्ताग्निचयोपमम्अतिरौद्रमनासाद्यं कालेनापि दुरासदम्११

त्रासनं सर्वभूतानां दारणं भेदनं तथाप्रदीप्त इव रोषेण शूलं जग्राह रावणः१२

तच्छूलं परमक्रुद्धो मध्ये जग्राह वीर्यवान्अनेकैः समरे शूरै राक्षसैः परिवारितः१३

समुद्यम्य महाकायो ननाद युधि भैरवम्संरक्तनयनो रोषात्स्वसैन्यमभिहर्षयन्१४

पृथिवीं चान्तरिक्षं दिशश्च प्रदिशस्तथाप्राकम्पयत्तदा शब्दो राक्षसेन्द्रस्य दारुणः१५

अतिनादस्य नादेन तेन तस्य दुरात्मनःसर्वभूतानि वित्रेषुः सागरश्च प्रचुक्षुभे१६

गृहीत्वा महावीर्यः शूलं तद्रावणो महत्विनद्य सुमहानादं रामं परुषमब्रवीत्१७

शूलोऽयं वज्रसारस्ते राम रोषान्मयोद्यतःतव भ्रातृसहायस्य सद्यः प्राणान्हरिष्यति१८

रक्षसामद्य शूराणां निहतानां चमूमुखेत्वां निहत्य रणश्लाघिन्करोमि तरसा समम्१९

तिष्ठेदानीं निहन्मि त्वामेष शूलेन राघवएवमुक्त्वा चिक्षेप तच्छूलं राक्षसाधिपः२०

आपतन्तं शरौघेण वारयामास राघवःउत्पतन्तं युगान्ताग्निं जलौघैरिव वासवः२१

निर्ददाह तान्बाणान्रामकार्मुकनिःसृतान्रावणस्य महाशूलः पतंगानिव पावकः२२

तान्दृष्ट्वा भस्मसाद्भूताञ्शूलसंस्पर्शचूर्णितान्सायकानन्तरिक्षस्थान्राघवः क्रोधमाहरत्२३

तां मातलिनानीतां शक्तिं वासवनिर्मिताम्जग्राह परमक्रुद्धो राघवो रघुनन्दनः२४

सा तोलिता बलवता शक्तिर्घण्टाकृतस्वनानभः प्रज्वालयामास युगान्तोल्केव सप्रभा२५

सा क्षिप्ता राक्षसेन्द्रस्य तस्मिञ्शूले पपात भिन्नः शक्त्या महाञ्शूलो निपपात गतद्युतिः२६

निर्बिभेद ततो बाणैर्हयानस्य महाजवान्रामस्तीक्ष्णैर्महावेगैर्वज्रकल्पैः शितैः शरैः२७

निर्बिभेदोरसि तदा रावणं निशितैः शरैःराघवः परमायत्तो ललाटे पत्रिभिस्त्रिभिः२८

शरैर्भिन्नसर्वाङ्गो गात्रप्रस्रुतशोणितःराक्षसेन्द्रः समूहस्थः फुल्लाशोक इवाबभौ२९

रामबाणैरतिविद्धगात्रोनिशाचरेन्द्रः क्षतजार्द्रगात्रःजगाम खेदं समाजमध्येक्रोधं चक्रे सुभृशं तदानीम्३०

इति श्रीरामायणे युद्धकाण्डे एकनवतितमः सर्गः९१


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved