॥ ॐ श्री गणपतये नमः ॥

९० सर्गः

लक्ष्मणेन तु तद्वाक्यमुक्तं श्रुत्वा राघवःरावणाय शरान्घोरान्विससर्ज चमूमुखे

दशग्रीवो रथस्थस्तु रामं वज्रोपमैः शरैःआजघान महाघोरैर्धाराभिरिव तोयदः

दीप्तपावकसंकाशैः शरैः काञ्चनभूषणैःनिर्बिभेद रणे रामो दशग्रीवं समाहितः

भूमिस्थितस्य रामस्य रथस्थस्य रक्षसः समं युद्धमित्याहुर्देवगन्धर्वदानवाः

ततः काञ्चनचित्राङ्गः किंकिणीशतभूषितःतरुणादित्यसंकाशो वैदूर्यमयकूबरः

सदश्वैः काञ्चनापीडैर्युक्तः श्वेतप्रकीर्णकैःहरिभिः सूर्यसंकाशैर्हेमजालविभूषितैः

रुक्मवेणुध्वजः श्रीमान्देवराजरथो वरःअभ्यवर्तत काकुत्स्थमवतीर्य त्रिविष्टपात्

अब्रवीच्च तदा रामं सप्रतोदो रथे स्थितःप्राञ्जलिर्मातलिर्वाक्यं सहस्राक्षस्य सारथिः

सहस्राक्षेण काकुत्स्थ रथोऽयं विजयाय तेदत्तस्तव महासत्त्व श्रीमाञ्शत्रुनिबर्हणः

इदमैन्द्रं महच्चापं कवचं चाग्निसंनिभम्शराश्चादित्यसंकाशाः शक्तिश्च विमला शिताः१०

आरुह्येमं रथं वीर राक्षसं जहि रावणम्मया सारथिना राम महेन्द्र इव दानवान्११

इत्युक्तः परिक्रम्य रथं तमभिवाद्य आरुरोह तदा रामो लोकाँल्लक्ष्म्या विराजयन्१२

तद्बभूवाद्भुतं युद्धं द्वैरथं लोमहर्षणम्रामस्य महाबाहो रावणस्य रक्षसः१३

गान्धर्वेण गान्धर्वं दैवं दैवेन राघवःअस्त्रं राक्षसराजस्य जघान परमास्त्रवित्१४

अस्त्रं तु परमं घोरं राक्षसं राकसाधिपःससर्ज परमक्रुद्धः पुनरेव निशाचरः१५

ते रावणधनुर्मुक्ताः शराः काञ्चनभूषणाःअभ्यवर्तन्त काकुत्स्थं सर्पा भूत्वा महाविषाः१६

ते दीप्तवदना दीप्तं वमन्तो ज्वलनं मुखैःराममेवाभ्यवर्तन्त व्यादितास्या भयानकाः१७

तैर्वासुकिसमस्पर्शैर्दीप्तभोगैर्महाविषैःदिशश्च संतताः सर्वाः प्रदिशश्च समावृताः१८

तान्दृष्ट्वा पन्नगान्रामः समापतत आहवेअस्त्रं गारुत्मतं घोरं प्रादुश्चक्रे भयावहम्१९

ते राघवधनुर्मुक्ता रुक्मपुङ्खाः शिखिप्रभाःसुपर्णाः काञ्चना भूत्वा विचेरुः सर्पशत्रवः२०

ते तान्सर्वाञ्शराञ्जघ्नुः सर्परूपान्महाजवान्सुपर्णरूपा रामस्य विशिखाः कामरूपिणः२१

अस्त्रे प्रतिहते क्रुद्धो रावणो राक्षसाधिपःअभ्यवर्षत्तदा रामं घोराभिः शरवृष्टिभिः२२

ततः शरसहस्रेण राममक्लिष्टकारिणम्अर्दयित्वा शरौघेण मातलिं प्रत्यविध्यत२३

पातयित्वा रथोपस्थे रथात्केतुं काञ्चनम्ऐन्द्रानभिजघानाश्वाञ्शरजालेन रावणः२४

विषेदुर्देवगन्धर्वा दानवाश्चारणैः सहराममार्तं तदा दृष्ट्वा सिद्धाश्च परमर्षयः२५

व्यथिता वानरेन्द्राश्च बभूवुः सविभीषणाःरामचन्द्रमसं दृष्ट्वा ग्रस्तं रावणराहुणा२६

प्राजापत्यं नक्षत्रं रोहिणीं शशिनः प्रियाम्समाक्रम्य बुधस्तस्थौ प्रजानामशुभावहः२७

सधूमपरिवृत्तोर्मिः प्रज्वलन्निव सागरःउत्पपात तदा क्रुद्धः स्पृशन्निव दिवाकरम्२८

शस्त्रवर्णः सुपरुषो मन्दरश्मिर्दिवाकरःअदृश्यत कबन्धाङ्गः संसक्तो धूमकेतुना२९

कोसलानां नक्षत्रं व्यक्तमिन्द्राग्निदैवतम्आक्रम्याङ्गारकस्तस्थौ विशाखामपि चाम्बरे३०

दशास्यो विंशतिभुजः प्रगृहीतशरासनःअदृश्यत दशग्रीवो मैनाक इव पर्वतः३१

निरस्यमानो रामस्तु दशग्रीवेण रक्षसानाशकदभिसंधातुं सायकान्रणमूर्धनि३२

कृत्वा भ्रुकुटीं क्रुद्धः किंचित्संरक्तलोचनःजगाम सुमहाक्रोधं निर्दहन्निव चक्षुषा३३

इति श्रीरामायणे युद्धकाण्डे नवतितमः सर्गः९०


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved