॥ ॐ श्री गणपतये नमः ॥

८९ सर्गः

दत्त्वा तुमुलं युद्धं रावणस्य दुरात्मनःविसृजन्नेव बाणौघान्सुषेणं वाक्यमब्रवीत्

एष रावणवेगेन लक्ष्मणः पतितः क्षितौसर्पवद्वेष्टते वीरो मम शोकमुदीरयन्

शोणितार्द्रमिमं वीरं प्राणैरिष्टतरं ममपश्यतो मम का शक्तिर्योद्धुं पर्याकुलात्मनः

अयं समरश्लाघी भ्राता मे शुभलक्षणःयदि पञ्चत्वमापन्नः प्राणैर्मे किं सुखेन वा

लज्जतीव हि मे वीर्यं भ्रश्यतीव कराद्धनुःसायका व्यवसीदन्ति दृष्टिर्बाष्पवशं गताचिन्ता मे वर्धते तीव्रा मुमूर्षा चोपजायते

भ्रातरं निहतं दृष्ट्वा रावणेन दुरात्मनापरं विषादमापन्नो विललापाकुलेन्द्रियः

हि युद्धेन मे कार्यं नैव प्राणैर्न सीतयाभ्रातरं निहतं दृष्ट्वा लक्ष्मणं रणपांसुषु

किं मे राज्येन किं प्राणैर्युद्धे कार्यं विद्यतेयत्रायं निहतः शेते रणमूर्धनि लक्ष्मणः

राममाश्वासयन्वीरः सुषेणो वाक्यमब्रवीत् मृतोऽयं महाबाहुर्लक्ष्मणो लक्ष्मिवर्धनः

चास्य विकृतं वक्त्रं नापि श्यामं निष्प्रभम्सुप्रभं प्रसन्नं मुखमस्याभिलक्ष्यते१०

पद्मरक्ततलौ हस्तौ सुप्रसन्ने लोचनेएवं विद्यते रूपं गतासूनां विशां पतेमां विषादं कृथा वीर सप्राणोऽयमरिंदम११

आख्यास्यते प्रसुप्तस्य स्रस्तगात्रस्य भूतलेसोच्छ्वासं हृदयं वीर कम्पमानं मुहुर्मुहुः१२

एवमुक्त्वा तु वाक्यज्ञः सुषेणो राघवं वचःसमीपस्थमुवाचेदं हनूमन्तमभित्वरन्१३

सौम्य शीघ्रमितो गत्वा शैलमोषधिपर्वतम्पूर्वं हि कथितो योऽसौ वीर जाम्बवता शुभः१४

दक्षिणे शिखरे तस्य जातामोषधिमानयविशल्यकरणी नाम विशल्यकरणीं शुभाम्१५

सौवर्णकरणीं चापि तथा संजीवनीमपिसंधानकरणीं चापि गत्वा शीघ्रमिहानयसंजीवनार्थं वीरस्य लक्ष्मणस्य महात्मनः१६

इत्येवमुक्तो हनुमान्गत्वा चौषधिपर्वतम्चिन्तामभ्यगमच्छ्रीमानजानंस्ता महौषधीः१७

तस्य बुद्धिः समुत्पन्ना मारुतेरमितौजसःइदमेव गमिष्यामि गृहीत्वा शिखरं गिरेः१८

अगृह्य यदि गच्छामि विशल्यकरणीमहम्कालात्ययेन दोषः स्याद्वैक्लव्यं महद्भवेत्१९

इति संचिन्त्य हनुमान्गत्वा क्षिप्रं महाबलःउत्पपात गृहीत्वा तु हनूमाञ्शिखरं गिरेः२०

ओषधीर्नावगछामि ता अहं हरिपुंगवतदिदं शिखरं कृत्स्नं गिरेस्तस्याहृतं मया२१

एवं कथयमानं तं प्रशस्य पवनात्मजम्सुषेणो वानरश्रेष्ठो जग्राहोत्पाट्य चौषधीः२२

ततः संक्षोदयित्वा तामोषधिं वानरोत्तमःलक्ष्मणस्य ददौ नस्तः सुषेणः सुमहाद्युतिः२३

सशल्यः समाघ्राय लक्ष्मणः परवीरहाविशल्यो विरुजः शीघ्रमुदतिष्ठन्महीतलात्२४

समुत्थितं ते हरयो भूतलात्प्रेक्ष्य लक्ष्मणम्साधु साध्विति सुप्रीताः सुषेणं प्रत्यपूजयन्२५

एह्येहीत्यब्रवीद्रामो लक्ष्मणं परवीरहासस्वजे स्नेहगाढं बाष्पपर्याकुलेक्षणः२६

अब्रवीच्च परिष्वज्य सौमित्रिं राघवस्तदादिष्ट्या त्वां वीर पश्यामि मरणात्पुनरागतम्२७

हि मे जीवितेनार्थः सीतया जयेन वाको हि मे जीवितेनार्थस्त्वयि पञ्चत्वमागते२८

इत्येवं वदतस्तस्य राघवस्य महात्मनःखिन्नः शिथिलया वाचा लक्ष्मणो वाक्यमब्रवीत्२९

तां प्रतिज्ञां प्रतिज्ञाय पुरा सत्यपराक्रमलघुः कश्चिदिवासत्त्वो नैवं वक्तुमिहार्हसि३०

प्रतिज्ञां हि कुर्वन्ति वितथां साधवोऽनघलक्षणं हि महत्त्वस्य प्रतिज्ञापरिपालनम्३१

नैराश्यमुपगन्तुं ते तदलं मत्कृतेऽनघवधेन रावणस्याद्य प्रतिज्ञामनुपालय३२

जीवन्यास्यते शत्रुस्तव बाणपथं गतःनर्दतस्तीक्ष्णदंष्ट्रस्य सिंहस्येव महागजः३३

अहं तु वधमिच्छामि शीघ्रमस्य दुरात्मनःयावदस्तं यात्येष कृतकर्मा दिवाकरः३४

इति श्रीरामायणे युद्धकाण्डे एकोननवतितमः सर्गः८९


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved