॥ ॐ श्री गणपतये नमः ॥

८८ सर्गः

तस्मिन्प्रतिहतेऽस्त्रे तु रावणो राक्षसाधिपःक्रोधं द्विगुणं चक्रे क्रोधाच्चास्त्रमनन्तरम्

मयेन विहितं रौद्रमन्यदस्त्रं महाद्युतिःउत्स्रष्टुं रावणो घोरं राघवाय प्रचक्रमे

ततः शूलानि निश्चेरुर्गदाश्च मुसलानि कार्मुकाद्दीप्यमानानि वज्रसाराणि सर्वशः

कूटमुद्गरपाशाश्च दीप्ताश्चाशनयस्तथानिष्पेतुर्विविधास्तीक्ष्णा वाता इव युगक्षये

तदस्त्रं राघवः श्रीमानुत्तमास्त्रविदां वरःजघान परमास्त्रेण गन्धर्वेण महाद्युतिः

तस्मिन्प्रतिहतेऽस्त्रे तु राघवेण महात्मनारावणः क्रोधताम्राक्षः सौरमस्त्रमुदीरयत्

ततश्चक्राणि निष्पेतुर्भास्वराणि महान्ति कार्मुकाद्भीमवेगस्य दशग्रीवस्य धीमतः

तैरासीद्गगनं दीप्तं संपतद्भिरितस्ततःपतद्भिश्च दिशो दीप्तैश्चन्द्रसूर्यग्रहैरिव

तानि चिच्छेद बाणौघैश्चक्राणि तु राघवःआयुधानि विचित्राणि रावणस्य चमूमुखे

तदस्त्रं तु हतं दृष्ट्वा रावणो राक्षसाधिपःविव्याध दशभिर्बाणै रामं सर्वेषु मर्मसु१०

विद्धो दशभिर्बाणैर्महाकार्मुकनिःसृतैःरावणेन महातेजा प्राकम्पत राघवः११

ततो विव्याध गात्रेषु सर्वेषु समितिंजयःराघवस्तु सुसंक्रुद्धो रावणं बहुभिः शरैः१२

एतस्मिन्नन्तरे क्रुद्धो राघवस्यानुजो बलीलक्ष्मणः सायकान्सप्त जग्राह परवीरहा१३

तैः सायकैर्महावेगै रावणस्य महाद्युतिःध्वजं मनुष्यशीर्षं तु तस्य चिच्छेद नैकधा१४

सारथेश्चापि बाणेन शिरो ज्वलितकुण्डलम्जहार लक्ष्मणः श्रीमान्नैरृतस्य महाबलः१५

तस्य बाणैश्च चिच्छेद धनुर्गजकरोपमम्लक्ष्मणो राक्षसेन्द्रस्य पञ्चभिर्निशितैः शरैः१६

नीलमेघनिभांश्चास्य सदश्वान्पर्वतोपमान्जघानाप्लुत्य गदया रावणस्य विभीषणः१७

हताश्वाद्वेगवान्वेगादवप्लुत्य महारथात्क्रोधमाहारयत्तीव्रं भ्रातरं प्रति रावणः१८

ततः शक्तिं महाशक्तिर्दीप्तां दीप्ताशनीमिवविभीषणाय चिक्षेप राक्षसेन्द्रः प्रतापवान्१९

अप्राप्तामेव तां बाणैस्त्रिभिश्चिच्छेद लक्ष्मणःअथोदतिष्ठत्संनादो वानराणां तदा रणे२०

सा पपात त्रिधा छिन्ना शक्तिः काञ्चनमालिनीसविस्फुलिङ्गा ज्वलिता महोल्केव दिवश्च्युता२१

ततः संभाविततरां कालेनापि दुरासदाम्जग्राह विपुलां शक्तिं दीप्यमानां स्वतेजसा२२

सा वेगिना बलवता रावणेन दुरात्मनाजज्वाल सुमहाघोरा शक्राशनिसमप्रभा२३

एतस्मिन्नन्तरे वीरो लक्ष्मणस्तं विभीषणम्प्राणसंशयमापन्नं तूर्णमेवाभ्यपद्यत२४

तं विमोक्षयितुं वीरश्चापमायम्य लक्ष्मणःरावणं शक्तिहस्तं तं शरवर्षैरवाकिरत्२५

कीर्यमाणः शरौघेण विसृष्टेन महात्मना प्रहर्तुं मनश्चक्रे विमुखीकृतविक्रमः२६

मोक्षितं भ्रातरं दृष्ट्वा लक्ष्मणेन रावणःलक्ष्मणाभिमुखस्तिष्ठन्निदं वचनमब्रवीत्२७

मोक्षितस्ते बलश्लाघिन्यस्मादेवं विभीषणःविमुच्य राक्षसं शक्तिस्त्वयीयं विनिपात्यते२८

एषा ते हृदयं भित्त्वा शक्तिर्लोहितलक्षणामद्बाहुपरिघोत्सृष्टा प्राणानादाय यास्यति२९

इत्येवमुक्त्वा तां शक्तिमष्टघण्टां महास्वनाम्मयेन मायाविहिताममोघां शत्रुघातिनीम्३०

लक्ष्मणाय समुद्दिश्य ज्वलन्तीमिव तेजसारावणः परमक्रुद्धश्चिक्षेप ननाद ३१

सा क्षिप्ता भीमवेगेन शक्राशनिसमस्वनाशक्तिरभ्यपतद्वेगाल्लक्ष्मणं रणमूर्धनि३२

तामनुव्याहरच्छक्तिमापतन्तीं राघवःस्वस्त्यस्तु लक्ष्मणायेति मोघा भव हतोद्यमा३३

न्यपतत्सा महावेगा लक्ष्मणस्य महोरसिजिह्वेवोरगराजस्य दीप्यमाना महाद्युतिः३४

ततो रावणवेगेन सुदूरमवगाढयाशक्त्या निर्भिन्नहृदयः पपात भुवि लक्ष्मणः३५

तदवस्थं समीपस्थो लक्ष्मणं प्रेक्ष्य राघवःभ्रातृस्नेहान्महातेजा विषण्णहृदयोऽभवत्३६

मुहूर्तमनुध्याय बाष्पव्याकुललोचनःबभूव संरब्धतरो युगान्त इव पावकः३७

विषादस्य कालोऽयमिति संचिन्त्य राघवःचक्रे सुतुमुलं युद्धं रावणस्य वधे धृतः३८

ददर्श ततो रामः शक्त्या भिन्नं महाहवेलक्ष्मणं रुधिरादिग्धं सपन्नगमिवाचलम्३९

तामपि प्रहितां शक्तिं रावणेन बलीयसायत्नतस्ते हरिश्रेष्ठा शेकुरवमर्दितुम्अर्दिताश्चैव बाणौघैः क्षिप्रहस्तेन रक्षसा४०

सौमित्रिं सा विनिर्भिद्य प्रविष्टा धरणीतलम्तां कराभ्यां परामृश्य रामः शक्तिं भयावहाम्बभञ्ज समरे क्रुद्धो बलवद्विचकर्ष ४१

तस्य निष्कर्षतः शक्तिं रावणेन बलीयसाशराः सर्वेषु गात्रेषु पातिता मर्मभेदिनः४२

अचिन्तयित्वा तान्बाणान्समाश्लिष्य लक्ष्मणम्अब्रवीच्च हनूमन्तं सुग्रीवं चैव राघवःलक्ष्मणं परिवार्येह तिष्ठध्वं वानरोत्तमाः४३

पराक्रमस्य कालोऽयं संप्राप्तो मे चिरेप्सितःपापात्मायं दशग्रीवो वध्यतां पापनिश्चयःकाङ्क्षितः स्तोककस्येव घर्मान्ते मेघदर्शनम्४४

अस्मिन्मुहूर्ते नचिरात्सत्यं प्रतिशृणोमि वःअरावणमरामं वा जगद्द्रक्ष्यथ वानराः४५

राज्यनाशं वने वासं दण्डके परिधावनम्वैदेह्याश्च परामर्शं रक्षोभिश्च समागमम्४६

प्राप्तं दुःखं महद्घोरं क्लेशं निरयोपमम्अद्य सर्वमहं त्यक्ष्ये हत्वा तं रावणं रणे४७

यदर्थं वानरं सैन्यं समानीतमिदं मयासुग्रीवश्च कृतो राज्ये निहत्वा वालिनं रणे४८

यदर्थं सागरः क्रान्तः सेतुर्बद्धश्च सागरेसोऽयमद्य रणे पापश्चक्षुर्विषयमागतः४९

चक्षुर्विषयमागम्य नायं जीवितुमर्हतिदृष्टिं दृष्टिविषस्येव सर्पस्य मम रावणः५०

स्वस्थाः पश्यत दुर्धर्षा युद्धं वानरपुंगवाःआसीनाः पर्वताग्रेषु ममेदं रावणस्य ५१

अद्य रामस्य रामत्वं पश्यन्तु मम संयुगेत्रयो लोकाः सगन्धर्वाः सदेवाः सर्षिचारणाः५२

अद्य कर्म करिष्यामि यल्लोकाः सचराचराःसदेवाः कथयिष्यन्ति यावद्भूमिर्धरिष्यति५३

एवमुक्त्वा शितैर्बाणैस्तप्तकाञ्चनभूषणैःआजघान दशग्रीवं रणे रामः समाहितः५४

अथ प्रदीप्तैर्नाराचैर्मुसलैश्चापि रावणःअभ्यवर्षत्तदा रामं धाराभिरिव तोयदः५५

रामरावणमुक्तानामन्योन्यमभिनिघ्नताम्शराणां शराणां बभूव तुमुलः स्वनः५६

ते भिन्नाश्च विकीर्णाश्च रामरावणयोः शराःअन्तरिक्षात्प्रदीप्ताग्रा निपेतुर्धरणीतले५७

तयोर्ज्यातलनिर्घोषो रामरावणयोर्महान्त्रासनः सर्वबूतानां बभूवाद्भुतोपमः५८

कीर्यमाणः शरजालवृष्टिभिर्महात्मना दीप्तधनुष्मतार्दितःभयात्प्रदुद्राव समेत्य रावणोयथानिलेनाभिहतो बलाहकः५९

इति श्रीरामायणे युद्धकाण्डे अष्टाशीतितमः सर्गः८८


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved