॥ ॐ श्री गणपतये नमः ॥

८७ सर्गः

महोदरमहापार्श्वौ हतौ दृष्ट्वा तु राक्षसौतस्मिंश्च निहते वीरे विरूपाक्षे महाबले

आविवेश महान्क्रोधो रावणं तु महामृधेसूतं संचोदयामास वाक्यं चेदमुवाच

निहतानाममात्यानां रुद्धस्य नगरस्य दुःखमेषोऽपनेष्यामि हत्वा तौ रामलक्ष्मणौ

रामवृक्षं रणे हन्मि सीतापुष्पफलप्रदम्प्रशाखा यस्य सुग्रीवो जाम्बवान्कुमुदो नलः

दिशो दश घोषेण रथस्यातिरथो महान्नादयन्प्रययौ तूर्णं राघवं चाभ्यवर्तत

पूरिता तेन शब्देन सनदीगिरिकाननासंचचाल मही सर्वा सवराहमृगद्विपा

तामसं सुमहाघोरं चकारास्त्रं सुदारुणम्निर्ददाह कपीन्सर्वांस्ते प्रपेतुः समन्ततः

तान्यनीकान्यनेकानि रावणस्य शरोत्तमैःदृष्ट्वा भग्नानि शतशो राघवः पर्यवस्थितः

ददर्श ततो रामं तिष्ठन्तमपराजितम्लक्ष्मणेन सह भ्रात्रा विष्णुना वासवं यथा

आलिखन्तमिवाकाशमवष्टभ्य महद्धनुःपद्मपत्रविशालाक्षं दीर्घबाहुमरिंदमम्१०

वानरांश्च रणे भग्नानापतन्तं रावणम्समीक्ष्य राघवो हृष्टो मध्ये जग्राह कार्मुकम्११

विस्फारयितुमारेभे ततः धनुरुत्तमम्महावेगं महानादं निर्भिन्दन्निव मेदिनीम्१२

तयोः शरपथं प्राप्य रावणो राजपुत्रयोः बभूव यथा राहुः समीपे शशिसूर्ययोः१३

रावणस्य बाणौघै रामविस्फरितेन शब्देन राक्षसास्तेन पेतुश्च शतशस्तदा१४

तमिच्छन्प्रथमं योद्धुं लक्ष्मणो निशितैः शरैःमुमोच धनुरायम्य शरानग्निशिखोपमान्१५

तान्मुक्तमात्रानाकाशे लक्ष्मणेन धनुष्मताबाणान्बाणैर्महातेजा रावणः प्रत्यवारयत्१६

एकमेकेन बाणेन त्रिभिस्त्रीन्दशभिर्दशलक्ष्मणस्य प्रचिच्छेद दर्शयन्पाणिलाघवम्१७

अभ्यतिक्रम्य सौमित्रिं रावणः समितिंजयःआससाद ततो रामं स्थितं शैलमिवाचलम्१८

संख्ये राममासाद्य क्रोधसंरक्तलोचनःव्यसृजच्छरवर्षानि रावणो राघवोपरि१९

शरधारास्ततो रामो रावणस्य धनुश्च्युताःदृष्ट्वैवापतिताः शीघ्रं भल्लाञ्जग्राह सत्वरम्२०

ताञ्शरौघांस्ततो भल्लैस्तीक्ष्णैश्चिच्छेद राघवःदीप्यमानान्महावेगान्क्रुद्धानाशीविषानिव२१

राघवो रावणं तूर्णं रावणो राघवं तथाअन्योन्यं विविधैस्तीक्ष्णैः शरैरभिववर्षतुः२२

चेरतुश्च चिरं चित्रं मण्डलं सव्यदक्षिणम्बाणवेगान्समुदीक्ष्य समरेष्वपराजितौ२३

तयोर्भूतानि वित्रेषुर्युगपत्संप्रयुध्यतोःरौद्रयोः सायकमुचोर्यमान्तकनिकाशयोः२४

संततं विविधैर्बाणैर्बभूव गगनं तदाघनैरिवातपापाये विद्युन्मालासमाकुलैः२५

गवाक्षितमिवाकाशं बभूव शूरवृष्टिभिःमहावेगैः सुतीक्ष्णाग्रैर्गृध्रपत्रैः सुवाजितैः२६

शरान्धकारं तौ भीमं चक्रतुः परमं तदागतेऽस्तं तपने चापि महामेघाविवोत्थितौ२७

बभूव तुमुलं युद्धमन्योन्यवधकाङ्क्षिणोःअनासाद्यमचिन्त्यं वृत्रवासवयोरिव२८

उभौ हि परमेष्वासावुभौ शस्त्रविशारदौउभौ चास्त्रविदां मुख्यावुभौ युद्धे विचेरतुः२९

उभौ हि येन व्रजतस्तेन तेन शरोर्मयःऊर्मयो वायुना विद्धा जग्मुः सागरयोरिव३०

ततः संसक्तहस्तस्तु रावणो लोकरावणःनाराचमालां रामस्य ललाटे प्रत्यमुञ्चत३१

रौद्रचापप्रयुक्तां तां नीलोत्पलदलप्रभाम्शिरसा धारयन्रामो व्यथां प्रत्यपद्यत३२

अथ मन्त्रानपि जपन्रौद्रमस्त्रमुदीरयन्शरान्भूयः समादाय रामः क्रोधसमन्वितः३३

मुमोच महातेजाश्चापमायम्य वीर्यवान्ताञ्शरान्राक्षसेन्द्राय चिक्षेपाच्छिन्नसायकः३४

ते महामेघसंकाशे कवचे पतिताः शराःअवध्ये राक्षसेन्द्रस्य व्यथां जनयंस्तदा३५

पुनरेवाथ तं रामो रथस्थं राक्षसाधिपम्ललाटे परमास्त्रेण सर्वास्त्रकुशलोऽभिनत्३६

ते भित्त्वा बाणरूपाणि पञ्चशीर्षा इवोरगाःश्वसन्तो विविशुर्भूमिं रावणप्रतिकूलताः३७

निहत्य राघवस्यास्त्रं रावणः क्रोधमूर्छितःआसुरं सुमहाघोरमन्यदस्त्रं समाददे३८

सिंहव्याघ्रमुखांश्चान्यान्कङ्ककाकमुखानपिगृध्रश्येनमुखांश्चापि सृगालवदनांस्तथा३९

ईहामृगमुखांश्चान्यान्व्यादितास्यान्भयावहान्पञ्चास्याँल्लेलिहानांश्च ससर्ज निशिताञ्शरान्४०

शरान्खरमुखांश्चान्यान्वराहमुखसंस्थितान्श्वानकुक्कुटवक्त्रांश्च मकराशीविषाननान्४१

एतांश्चान्यांश्च मायाभिः ससर्ज निशिताञ्शरान्रामं प्रति महातेजाः क्रुद्धः सर्प इव श्वसन्४२

आसुरेण समाविष्टः सोऽस्त्रेण रघुनन्दनःससर्जास्त्रं महोत्साहः पावकं पावकोपमः४३

अग्निदीप्तमुखान्बाणांस्तथा सूर्यमुखानपिचन्द्रार्धचन्द्रवक्त्रांश्च धूमकेतुमुखानपि४४

ग्रहनक्षत्रवर्णांश्च महोल्कामुखसंस्थितान्विद्युज्जिह्वोपमांश्चान्यान्ससर्ज निशिताञ्शरान्४५

ते रावणशरा घोरा राघवास्त्रसमाहताःविलयं जग्मुराकाशे जग्मुश्चैव सहस्रशः४६

तदस्त्रं निहतं दृष्ट्वा रामेणाक्लिष्टकर्मणाहृष्टा नेदुस्ततः सर्वे कपयः कामरूपिणः४७

इति श्रीरामायणे युद्धकाण्डे सप्ताशीतितमः सर्गः८७


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved