॥ ॐ श्री गणपतये नमः ॥

८६ सर्गः

महोदरे तु निहते महापार्श्वो महाबलःअङ्गदस्य चमूं भीमां क्षोभयामास सायकैः

वानराणां मुख्यानामुत्तमाङ्गानि सर्वशःपातयामास कायेभ्यः फलं वृन्तादिवानिलः

केषांचिदिषुभिर्बाहून्स्कन्धांश्चिछेद राक्षसःवानराणां सुसंक्रुद्धः पार्श्वं केषां व्यदारयत्

तेऽर्दिता बाणवर्षेण महापार्श्वेन वानराःविषादविमुखाः सर्वे बभूवुर्गतचेतसः

निरीक्ष्य बलमुद्विग्नमङ्गदो राक्षसार्दितम्वेगं चक्रे महाबाहुः समुद्र इव पर्वणि

आयसं परिघं गृह्य सूर्यरश्मिसमप्रभम्समरे वानरश्रेष्ठो महापार्श्वे न्यपातयत्

तु तेन प्रहारेण महापार्श्वो विचेतनःससूतः स्यन्दनात्तस्माद्विसंज्ञः प्रापतद्भुवि

सर्क्षराजस्तु तेजस्वी नीलाञ्जनचयोपमःनिष्पत्य सुमहावीर्यः स्वाद्यूथान्मेघसंनिभात्

प्रगृह्य गिरिशृङ्गाभां क्रुद्धः विपुलां शिलाम्अश्वाञ्जघान तरसा स्यन्दनं बभञ्ज तम्

मुहूर्ताल्लब्धसंज्ञस्तु महापार्श्वो महाबलःअङ्गदं बहुभिर्बाणैर्भूयस्तं प्रत्यविध्यत१०

जाम्बवन्तं त्रिभिर्बाणैराजघान स्तनान्तरेऋक्षराजं गवाक्षं जघान बहुभिः शरैः११

गवाक्षं जाम्बवन्तं दृष्ट्वा शरपीडितौजग्राह परिघं घोरमङ्गदः क्रोधमूर्छितः१२

तस्याङ्गदः प्रकुपितो राक्षसस्य तमायसंदूरस्थितस्य परिघं रविरश्मिसमप्रभम्१३

द्वाभ्यां भुजाभ्यां संगृह्य भ्रामयित्वा वेगवान्महापार्श्वाय चिक्षेप वधार्थं वालिनः सुतः१४

तु क्षिप्तो बलवता परिघस्तस्य रक्षसःधनुश्च सशरं हस्ताच्छिरस्त्रं चाप्यपातयत्१५

तं समासाद्य वेगेन वालिपुत्रः प्रतापवान्तलेनाभ्यहनत्क्रुद्धः कर्णमूले सकुण्डले१६

तु क्रुद्धो महावेगो महापार्श्वो महाद्युतिःकरेणैकेन जग्राह सुमहान्तं परश्वधम्१७

तं तैलधौतं विमलं शैलसारमयं दृढम्राक्षसः परमक्रुद्धो वालिपुत्रे न्यपातयत्१८

तेन वामांसफलके भृशं प्रत्यवपातितम्अङ्गदो मोक्षयामास सरोषः परश्वधम्१९

वीरो वज्रसंकाशमङ्गदो मुष्टिमात्मनःसंवर्तयन्सुसंक्रुद्धः पितुस्तुल्यपराक्रमः२०

राक्षसस्य स्तनाभ्याशे मर्मज्ञो हृदयं प्रतिइन्द्राशनिसमस्पर्शं मुष्टिं विन्यपातयत्२१

तेन तस्य निपातेन राक्षसस्य महामृधेपफाल हृदयं चाशु पपात हतो भुवि२२

तस्मिन्निपतिते भूमौ तत्सैन्यं संप्रचुक्षुभेअभवच्च महान्क्रोधः समरे रावणस्य तु२३

इति श्रीरामायणे युद्धकाण्डे षडशीतितमः सर्गः८६


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved