॥ ॐ श्री गणपतये नमः ॥

८५ सर्गः

हन्यमाने बले तूर्णमन्योन्यं ते महामृधेसरसीव महाघर्मे सूपक्षीणे बभूवतुः

स्वबलस्य विघातेन विरूपाक्षवधेन बभूव द्विगुणं क्रुद्धो रावणो राक्षसाधिपः

प्रक्षीणं तु बलं दृष्ट्वा वध्यमानं वलीमुखैःबभूवास्य व्यथा युद्धे प्रेक्ष्य दैवविपर्ययम्

उवाच समीपस्थं महोदरमरिंदमम्अस्मिन्काले महाबाहो जयाशा त्वयि मे स्थिता

जहि शत्रुचमूं वीर दर्शयाद्य पराक्रमम्भर्तृपिण्डस्य कालोऽयं निर्वेष्टुं साधु युध्यताम्

एवमुक्तस्तथेत्युक्त्वा राक्षसेन्द्रं महोदरःप्रविवेशारिसेनां पतंग इव पावकम्

ततः कदनं चक्रे वानराणां महाबलःभर्तृवाक्येन तेजस्वी स्वेन वीर्येण चोदितः

प्रभग्नां समरे दृष्ट्वा वानराणां महाचमूम्अभिदुद्राव सुग्रीवो महोदरमनन्तरम्

प्रगृह्य विपुलां घोरां महीधरसमां शिलाम्चिक्षेप महातेजास्तद्वधाय हरीश्वरः

तामापतन्तीं सहसा शिलां दृष्ट्वा महोदरःअसंभ्रान्तस्ततो बाणैर्निर्बिभेद दुरासदाम्१०

रक्षसा तेन बाणौघैर्निकृत्ता सा सहस्रधानिपपात शिला भूमौ गृध्रचक्रमिवाकुलम्११

तां तु भिन्नां शिलां दृष्ट्वा सुग्रीवः क्रोधमूर्छितःसालमुत्पाट्य चिक्षेप रक्षसे रणमूर्धनिशरैश्च विददारैनं शूरः परपुरंजयः१२

ददर्श ततः क्रुद्धः परिघं पतितं भुविआविध्य तु तं दीप्तं परिघं तस्य दर्शयन्परिघाग्रेण वेगेन जघानास्य हयोत्तमान्१३

तस्माद्धतहयाद्वीरः सोऽवप्लुत्य महारथात्गदां जग्राह संक्रुद्धो राक्षसोऽथ महोदरः१४

गदापरिघहस्तौ तौ युधि वीरौ समीयतुःनर्दन्तौ गोवृषप्रख्यौ घनाविव सविद्युतौ१५

आजघान गदां तस्य परिघेण हरीश्वरःपपात गदोद्भिन्नः परिघस्तस्य भूतले१६

ततो जग्राह तेजस्वी सुग्रीवो वसुधातलात्आयसं मुसलं घोरं सर्वतो हेमभूषितम्१७

तं समुद्यम्य चिक्षेप सोऽप्यन्यां व्याक्षिपद्गदाम्भिन्नावन्योन्यमासाद्य पेततुर्धरणीतले१८

ततो भग्नप्रहरणौ मुष्टिभ्यां तौ समीयतुःतेजोबलसमाविष्टौ दीप्ताविव हुताशनौ१९

जघ्नतुस्तौ तदान्योन्यं नेदतुश्च पुनः पुनःतलैश्चान्योन्यमाहत्य पेततुर्धरणीतले२०

उत्पेततुस्ततस्तूर्णं जघ्नतुश्च परस्परम्भुजैश्चिक्षेपतुर्वीरावन्योन्यमपराजितौ२१

आजहार तदा खड्गमदूरपरिवर्तिनम्राक्षसश्चर्मणा सार्धं महावेगो महोदरः२२

तथैव महाखड्गं चर्मणा पतितं सहजग्राह वानरश्रेष्ठः सुग्रीवो वेगवत्तरः२३

तौ तु रोषपरीताङ्गौ नर्दन्तावभ्यधावताम्उद्यतासी रणे हृष्टौ युधि शस्त्रविशारदौ२४

दक्षिणं मण्डलं चोभौ तौ तूर्णं संपरीयतुःअन्योन्यमभिसंक्रुद्धौ जये प्रणिहितावुभौ२५

तु शूरो महावेगो वीर्यश्लाघी महोदरःमहाचर्मणि तं खड्गं पातयामास दुर्मतिः२६

लग्नमुत्कर्षतः खड्गं खड्गेन कपिकुञ्जरःजहार सशिरस्त्राणं कुण्डलोपहितं शिरः२७

निकृत्तशिरसस्तस्य पतितस्य महीतलेतद्बलं राक्षसेन्द्रस्य दृष्ट्वा तत्र तिष्ठति२८

हत्वा तं वानरैः सार्धं ननाद मुदितो हरिःचुक्रोध दशग्रीवो बभौ हृष्टश्च राघवः२९

इति श्रीरामायणे युद्धकाण्डे पञ्चाशीतितमः सर्गः८५


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved