॥ ॐ श्री गणपतये नमः ॥

८४ सर्गः

तथा तैः कृत्तगात्रैस्तु दशग्रीवेण मार्गणैःबभूव वसुधा तत्र प्रकीर्णा हरिभिर्वृता

रावणस्याप्रसह्यं तं शरसंपातमेकतः शेकुः सहितुं दीप्तं पतंगा इव पावकम्

तेऽर्दिता निशितैर्बाणैः क्रोशन्तो विप्रदुद्रुवुःपावकार्चिःसमाविष्टा दह्यमाना यथा गजाः

प्लवंगानामनीकानि महाभ्राणीव मारुतः ययौ समरे तस्मिन्विधमन्रावणः शरैः

कदनं तरसा कृत्वा राक्षसेन्द्रो वनौकसाम्आससाद ततो युद्धे राघवं त्वरितस्तदा

सुग्रीवस्तान्कपीन्दृष्ट्वा भग्नान्विद्रवतो रणेगुल्मे सुषेणं निक्षिप्य चक्रे युद्धे द्रुतं मनः

आत्मनः सदृशं वीरं तं निक्षिप्य वानरम्सुग्रीवोऽभिमुखः शत्रुं प्रतस्थे पादपायुधः

पार्श्वतः पृष्ठतश्चास्य सर्वे यूथाधिपाः स्वयम्अनुजह्रुर्महाशैलान्विविधांश्च महाद्रुमान्

नदन्युधि सुग्रीवः स्वरेण महता महान्पातयन्विविधांश्चान्याञ्जघानोत्तमराक्षसान्

ममर्द महाकायो राक्षसान्वानरेश्वरःयुगान्तसमये वायुः प्रवृद्धानगमानिव१०

राक्षसानामनीकेषु शैलवर्षं ववर्ष अश्मवर्षं यथा मेघः पक्षिसंघेषु कानने११

कपिराजविमुक्तैस्तैः शैलवर्षैस्तु राक्षसाःविकीर्णशिरसः पेतुर्निकृत्ता इव पर्वताः१२

अथ संक्षीयमाणेषु राक्षसेषु समन्ततःसुग्रीवेण प्रभग्नेषु पतत्सु विनदत्सु १३

विरूपाक्षः स्वकं नाम धन्वी विश्राव्य राक्षसःरथादाप्लुत्य दुर्धर्षो गजस्कन्धमुपारुहत्१४

तं द्विरदमारुह्य विरूपाक्षो महारथःविनदन्भीमनिर्ह्रालं वानरानभ्यधावत१५

सुग्रीवे शरान्घोरान्विससर्ज चमूमुखेस्थापयामासा चोद्विग्नान्राक्षसान्संप्रहर्षयन्१६

सोऽतिविद्धः शितैर्बाणैः कपीन्द्रस्तेन रक्षसाचुक्रोध महाक्रोधो वधे चास्य मनो दधे१७

ततः पादपमुद्धृत्य शूरः संप्रधने हरिःअभिपत्य जघानास्य प्रमुखे तं महागजम्१८

तु प्रहाराभिहतः सुग्रीवेण महागजःअपासर्पद्धनुर्मात्रं निषसाद ननाद १९

गजात्तु मथितात्तूर्णमपक्रम्य वीर्यवान्राक्षसोऽभिमुखः शत्रुं प्रत्युद्गम्य ततः कपिम्२०

आर्षभं चर्मखड्गं प्रगृह्य लघुविक्रमःभर्त्सयन्निव सुग्रीवमाससाद व्यवस्थितम्२१

हि तस्याभिसंक्रुद्धः प्रगृह्य महतीं शिलाम्विरूपाक्षाय चिक्षेप सुग्रीवो जलदोपमाम्२२

तां शिलामापतन्तीं दृष्ट्वा राक्षसपुंगवःअपक्रम्य सुविक्रान्तः खड्गेन प्राहरत्तदा२३

तेन खड्गेन संक्रुद्धः सुग्रीवस्य चमूमुखेकवचं पातयामास खड्गाभिहतोऽपतत्२४

समुत्थाय पतितः कपिस्तस्य व्यसर्जयत्तलप्रहारमशनेः समानं भीमनिस्वनम्२५

तलप्रहारं तद्रक्षः सुग्रीवेण समुद्यतम्नैपुण्यान्मोचयित्वैनं मुष्टिनोरस्यताडयत्२६

ततस्तु संक्रुद्धतरः सुग्रीवो वानरेश्वरःमोक्षितं चात्मनो दृष्ट्वा प्रहारं तेन रक्षसा२७

ददर्शान्तरं तस्य विरूपाक्षस्य वानरःततो न्यपातयत्क्रोधाच्छङ्खदेशे महातलम्२८

महेन्द्राशनिकल्पेन तलेनाभिहतः क्षितौपपात रुधिरक्लिन्नः शोणितं समुद्वमन्२९

विवृत्तनयनं क्रोधात्सफेनरुधिराप्लुतम्ददृशुस्ते विरूपाक्षं विरूपाक्षतरं कृतम्३०

स्फुरन्तं परिवर्जन्तं पार्श्वेन रुधिरोक्षितम्करुणं विनर्दान्तं ददृशुः कपयो रिपुम्३१

तथा तु तौ संयति संप्रयुक्तौतरस्विनौ वानरराक्षसानाम्बलार्णवौ सस्वनतुः सभीमंमहार्णवौ द्वाविव भिन्नवेलौ३२

विनाशितं प्रेक्ष्य विरूपनेत्रंमहाबलं तं हरिपार्थिवेनबलं समस्तं कपिराक्षसानामुन्मत्तगङ्गाप्रतिमं बभूव३३

इति श्रीरामायणे युद्धकाण्डे चतुरशीतितमः सर्गः८४


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved