॥ ॐ श्री गणपतये नमः ॥

८३ सर्गः

आर्तानां राक्षसीनां तु लङ्कायां वै कुले कुलेरावणः करुणं शब्दं शुश्राव परिवेदितम्

तु दीर्घं विनिश्वस्य मुहूर्तं ध्यानमास्थितःबभूव परमक्रुद्धो रावणो भीमदर्शनः

संदश्य दशनैरोष्ठं क्रोधसंरक्तलोचनःराक्षसैरपि दुर्दर्शः कालाग्निरिव मूर्छितः

उवाच समीपस्थान्राक्षसान्राक्षसेश्वरःभयाव्यक्तकथांस्तत्र निर्दहन्निव चक्षुषा

महोदरं महापार्श्वं विरूपाक्षं राक्षसंशीघ्रं वदत सैन्यानि निर्यातेति ममाज्ञया

तस्य तद्वचनं श्रुत्वा राक्षसास्ते भयार्दिताःचोदयामासुरव्यग्रान्राक्षसांस्तान्नृपाज्ञया

ते तु सर्वे तथेत्युक्त्वा राक्षसा घोरदर्शनाःकृतस्वस्त्ययनाः सर्वे रावणाभिमुखा ययुः

प्रतिपूज्य यथान्यायं रावणं ते महारथाःतस्थुः प्राञ्जलयः सर्वे भर्तुर्विजयकाङ्क्षिणः

अथोवाच प्रहस्यैतान्रावणः क्रोधमूर्छितःमहोदरमहापार्श्वौ विरूपाक्षं राक्षसं

अद्य बाणैर्धनुर्मुक्तैर्युगान्तादित्यसंनिभैःराघवं लक्ष्मणं चैव नेष्यामि यमसाधनम्१०

खरस्य कुम्भकर्णस्य प्रहस्तेन्द्रजितोस्तथाकरिष्यामि प्रतीकारमद्य शत्रुवधादहम्११

नैवान्तरिक्षं दिशो नद्यो नापि सागरःप्रकाशत्वं गमिष्यन्ति मद्बाणजलदावृताः१२

अद्य वानरयूथानां तानि यूथानि भागशःधनुःसमुद्रादुद्भूतैर्मथिष्यामि शरोर्मिभिः१३

व्याकोशपद्मचक्राणि पद्मकेसरवर्चसाम्अद्य यूथतटाकानि गजवत्प्रमथाम्यहम्१४

सशरैरद्य वदनैः संख्ये वानरयूथपाःमण्डयिष्यन्ति वसुधां सनालैरिव पङ्कलैः१५

अद्य युद्धप्रचण्डानां हरीणां द्रुमयोधिनाम्मुक्तेनैकेषुणा युद्धे भेत्स्यामि शतंशतम्१६

हतो भर्ता हतो भ्राता यासां तनया हताःवधेनाद्य रिपोस्तासां कर्मोम्यस्रप्रमार्जनम्१७

अद्य मद्बाणनिर्भिन्नैः प्रकीर्णैर्गतचेतनैःकरोमि वानरैर्युद्धे यत्नावेक्ष्यतलां महीम्१८

अद्य गोमायवो गृध्रा ये मांसाशिनोऽपरेसर्वांस्तांस्तर्पयिष्यामि शत्रुमांसैः शरार्दितैः१९

कल्प्यतां मे रथशीघ्रं क्षिप्रमानीयतां धनुःअनुप्रयान्तु मां युद्धे येऽवशिष्टा निशाचराः२०

तस्य तद्वचनं श्रुत्वा महापार्श्वोऽब्रवीद्वचःबलाध्यक्षान्स्थितांस्तत्र बलं संत्वर्यतामिति२१

बलाध्यक्षास्तु संरब्धा राक्षसांस्तान्गृहाद्गृहात्चोदयन्तः परिययुर्लङ्कां लघुपराक्रमाः२२

ततो मुहूर्तान्निष्पेतू राक्षसा भीमविक्रमाःनर्दन्तो भीमवदना नानाप्रहरणैर्भुजैः२३

असिभिः पट्टसैः शूलैर्गलाभिर्मुसलैर्हलैःशक्तिभिस्तीक्ष्णधाराभिर्महद्भिः कूटमुद्गरैः२४

यष्टिभिर्विमलैश्चक्रैर्निशितैश्च परश्वधैःभिण्डिपालैः शतघ्नीभिरन्यैश्चापि वरायुधैः२५

अथानयन्बलाध्यक्षाश्चत्वारो रावणाज्ञयाद्रुतं सूतसमायुक्तं युक्ताष्टतुरगं रथम्२६

आरुरोह रथं दिव्यं दीप्यमानं स्वतेजसारावणः सत्त्वगाम्भीर्याद्दारयन्निव मेदिनीम्२७

रावणेनाभ्यनुज्ञातौ महापार्श्वमहोदरौविरूपाक्षश्च दुर्धर्षो रथानारुरुहुस्तदा२८

ते तु हृष्टा विनर्दन्तो भिन्दन्त इव मेदिनीम्नादं घोरं विमुञ्चन्तो निर्ययुर्जयकाङ्क्षिणः२९

ततो युद्धाय तेजस्वी रक्षोगणबलैर्वृतःनिर्ययावुद्यतधनुः कालान्तकयमोमपः३०

ततः प्रजवनाश्वेन रथेन महारथःद्वारेण निर्ययौ तेन यत्र तौ रामलक्ष्मणौ३१

ततो नष्टप्रभः सूर्यो दिशश्च तिमिरावृताःद्विजाश्च नेदुर्घोराश्च संचचाल मेदिनी३२

ववर्ष रुधिरं देवश्चस्खलुश्च तुरंगमाःध्वजाग्रे न्यपतद्गृध्रो विनेदुश्चाशिवं शिवाः३३

नयनं चास्फुरद्वामं सव्यो बाहुरकम्पतविवर्णवदनश्चासीत्किंचिदभ्रश्यत स्वरः३४

ततो निष्पततो युद्धे दशग्रीवस्य रक्षसःरणे निधनशंसीनि रूपाण्येतानि जज्ञिरे३५

अन्तरिक्षात्पपातोल्का निर्घातसमनिस्वनाविनेदुरशिवं गृध्रा वायसैरनुनादिताः३६

एतानचिन्तयन्घोरानुत्पातान्समुपस्थितान्निर्ययौ रावणो मोहाद्वधार्थी कालचोदितः३७

तेषां तु रथघोषेण राक्षसानां महात्मनाम्वानराणामपि चमूर्युद्धायैवाभ्यवर्तत३८

तेषां सुतुमुलं युद्धं बभूव कपिरक्षसाम्अन्योन्यमाह्वयानानां क्रुद्धानां जयमिच्छताम्३९

ततः क्रुद्धो दशग्रीवः शरैः काञ्चनभूषणैःवानराणामनीकेषु चकार कदनं महत्४०

निकृत्तशिरसः केचिद्रावणेन वलीमुखाःनिरुच्छ्वासा हताः केचित्केचित्पार्श्वेषु दारिताःकेचिद्विभिन्नशिरसः केचिच्चक्षुर्विवर्जिताः४१

दशाननः क्रोधविवृत्तनेत्रोयतो यतोऽभ्येति रथेन संख्येततस्ततस्तस्य शरप्रवेगंसोढुं शेकुर्हरियूथपास्ते४२

इति श्रीरामायणे युद्धकाण्डे त्र्यशीतितमः सर्गः८३


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved