॥ ॐ श्री गणपतये नमः ॥

८२ सर्गः

तानि नागसहस्राणि सारोहाणां वाजिनाम्रथानां चाग्निवर्णानां सध्वजानां सहस्रशः

राक्षसानां सहस्राणि गदापरिघयोधिनाम्काञ्चनध्वजचित्राणां शूराणां कामरूपिणाम्

निहतानि शरैस्तीक्ष्णैस्तप्तकाञ्चनभूषणैःरावणेन प्रयुक्तानि रामेणाक्लिष्टकर्मणा

दृष्ट्वा श्रुत्वा संभ्रान्ता हतशेषा निशाचराःराक्षस्यश्च समागम्य दीनाश्चिन्तापरिप्लुताः

विधवा हतपुत्राश्च क्रोशन्त्यो हतबान्धवाःराक्षस्यः सह संगम्य दुःखार्ताः पर्यदेवयन्

कथं शूर्पणखा वृद्धा कराला निर्णतोदरीआससाद वने रामं कन्दर्पमिव रूपिणम्

सुकुमारं महासत्त्वं सर्वभूतहिते रतम्तं दृष्ट्वा लोकवध्या सा हीनरूपा प्रकामिता

कथं सर्वगुणैर्हीना गुणवन्तं महौजसंसुमुखं दुर्मुखी रामं कामयामास राक्षसी

जनस्यास्याल्पभाग्यत्वात्पलिनी श्वेतमूर्धजाअकार्यमपहास्यं सर्वलोकविगर्हितम्

राक्षसानां विनाशाय दूषणस्य खरस्य चकाराप्रतिरूपा सा राघवस्य प्रधर्षणम्१०

तन्निमित्तमिदं वैरं रावणेन कृतं महत्वधाय नीता सा सीता दशग्रीवेण रक्षसा११

सीतां दशग्रीवः प्राप्नोति जनकात्मजाम्बद्धं बलवता वैरमक्षयं राघवेण १२

वैदेहीं प्रार्थयानं तं विराधं प्रेक्ष्य राक्षसंहतमेकेन रामेण पर्याप्तं तन्निदर्शनम्१३

चतुर्दशसहस्राणि रक्षसां भीमकर्मणाम्निहतानि जनस्थाने शरैरग्निशिखोपमैः१४

खरश्च निहतः संख्ये दूषणस्त्रिशिरास्तथाशरैरादित्यसंकाशैः पर्याप्तं तन्निदर्शनम्१५

हतो योजनबाहुश्च कबन्धो रुधिराशनःक्रोधार्तो विनदन्सोऽथ पर्याप्तं तन्निदर्शनम्१६

जघान बलिनं रामः सहस्रनयनात्मजम्बालिनं मेघसंकाशं पर्याप्तं तन्निदर्शनम्१७

ऋश्यमूके वसञ्शैले दीनो भग्नमनोरथःसुग्रीवः स्थापितो राज्ये पर्याप्तं तन्निदर्शनम्१८

धर्मार्थसहितं वाक्यं सर्वेषां रक्षसां हितम्युक्तं विभीषणेनोक्तं मोहात्तस्य रोचते१९

विभीषणवचः कुर्याद्यदि स्म धनदानुजःश्मशानभूता दुःखार्ता नेयं लङ्का पुरी भवेत्२०

कुम्भकर्णं हतं श्रुत्वा राघवेण महाबलम्प्रियं चेन्द्रजितं पुत्रं रावणो नावबुध्यते२१

मम पुत्रो मम भ्राता मम भर्ता रणे हतःइत्येवं श्रूयते शब्दो राक्षसानां कुले कुले२२

रथाश्चाश्वाश्च नागाश्च हताः शतसहस्रशःरणे रामेण शूरेण राक्षसाश्च पदातयः२३

रुद्रो वा यदि वा विष्णुर्महेन्द्रो वा शतक्रतुःहन्ति नो रामरूपेण यदि वा स्वयमन्तकः२४

हतप्रवीरा रामेण निराशा जीविते वयम्अपश्यन्त्यो भयस्यान्तमनाथा विलपामहे२५

रामहस्ताद्दशग्रीवः शूरो दत्तवरो युधिइदं भयं महाघोरमुत्पन्नं नावबुध्यते२६

देवा गन्धर्वा पिशाचा राक्षसाःउपसृष्टं परित्रातुं शक्ता रामेण संयुगे२७

उत्पाताश्चापि दृश्यन्ते रावणस्य रणे रणेकथयिष्यन्ति रामेण रावणस्य निबर्हणम्२८

पितामहेन प्रीतेन देवदानवराक्षसैःरावणस्याभयं दत्तं मानुषेभ्यो याचितम्२९

तदिदं मानुषान्मन्ये प्राप्तं निःसंशयं भयम्जीवितान्तकरं घोरं रक्षसां रावणस्य ३०

पीड्यमानास्तु बलिना वरदानेन रक्षसादीप्तैस्तपोभिर्विबुधाः पितामहमपूजयन्३१

देवतानां हितार्थाय महात्मा वै पितामहःउवाच देवताः सर्वा इदं तुष्टो महद्वचः३२

अद्य प्रभृति लोकांस्त्रीन्सर्वे दानवराक्षसाःभयेन प्रावृता नित्यं विचरिष्यन्ति शाश्वतम्३३

दैवतैस्तु समागम्य सर्वैश्चेन्द्रपुरोगमैःवृषध्वजस्त्रिपुरहा महादेवः प्रसादितः३४

प्रसन्नस्तु महादेवो देवानेतद्वचोऽब्रवीत्उत्पत्स्यति हितार्थं वो नारी रक्षःक्षयावहा३५

एषा देवैः प्रयुक्ता तु क्षुद्यथा दानवान्पुराभक्षयिष्यति नः सीता राक्षसघ्नी सरावणान्३६

रावणस्यापनीतेन दुर्विनीतस्य दुर्मतेःअयं निष्टानको घोरः शोकेन समभिप्लुतः३७

तं पश्यामहे लोके यो नः शरणदो भवेत्राघवेणोपसृष्टानां कालेनेव युगक्षये३८

इतीव सर्वा रजनीचरस्त्रियःपरस्परं संपरिरभ्य बाहुभिःविषेदुरार्तातिभयाभिपीडिताविनेदुरुच्चैश्च तदा सुदारुणम्३९

इति श्रीरामायणे युद्धकाण्डे द्व्यशीतितमः सर्गः८२


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved