स प्रविश्य सभां राजा दीनः परमदुःखितः।निषसादासने मुख्ये सिंहः क्रुद्ध इव श्वसन्॥ १
अब्रवीच्च तदा सर्वान्बलमुख्यान्महाबलः।रावणः प्राञ्जलीन्वाक्यं पुत्रव्यसनकर्शितः॥ २
सर्वे भवन्तः सर्वेण हस्त्यश्वेन समावृताः।निर्यान्तु रथसंघैश्च पादातैश्चोपशोभिताः॥ ३
एकं रामं परिक्षिप्य समरे हन्तुमर्हथ।प्रहृष्टा शरवर्षेण प्रावृट्काल इवाम्बुदाः॥ ४
अथ वाहं शरैर्तीक्ष्णैर्भिन्नगात्रं महारणे।भवद्भिः श्वो निहन्तास्मि रामं लोकस्य पश्यतः॥ ५
इत्येवं राक्षसेन्द्रस्य वाक्यमादाय राक्षसाः।निर्ययुस्ते रथैः शीघ्रं नागानीकैश्च संवृताः॥ ६
स संग्रामो महाभीमः सूर्यस्योदयनं प्रति।रक्षसां वानराणां च तुमुलः समपद्यत॥ ७
ते गदाभिर्विचित्राभिः प्रासैः खड्गैः परश्वधैः।अन्योन्यं समरे जघ्नुस्तदा वानरराक्षसाः॥ ८
मातंगरथकूलस्य वाजिमत्स्या ध्वजद्रुमाः।शरीरसंघाटवहाः प्रसस्रुः शोणितापगाः॥ ९
ध्वजवर्मरथानश्वान्नानाप्रहरणानि च।आप्लुत्याप्लुत्य समरे वानरेन्द्रा बभञ्जिरे॥ १०
केशान्कर्णललाटांश्च नासिकाश्च प्लवंगमाः।रक्षसां दशनैस्तीक्ष्णैर्नखैश्चापि व्यकर्तयन्॥ ११
एकैकं राक्षसं संख्ये शतं वानरपुंगवाः।अभ्यधावन्त फलिनं वृक्षं शकुनयो यथा॥ १२
तथा गदाभिर्गुर्वीभिः प्रासैः खड्गैः परश्वधैः।निर्जघ्नुर्वानरान्घोरान्राक्षसाः पर्वतोपमाः॥ १३
राक्षसैर्वध्यमानानां वानराणां महाचमूः।शरण्यं शरणं याता रामं दशरथात्मजम्॥ १४
ततो रामो महातेजा धनुरादाय वीर्यवान्।प्रविश्य राक्षसं सैन्यं शरवर्षं ववर्ष ह॥ १५
प्रविष्टं तु तदा रामं मेघाः सूर्यमिवाम्बरे।नाभिजग्मुर्महाघोरं निर्दहन्तं शराग्निना॥ १६
कृतान्येव सुघोराणि रामेण रजनीचराः।रणे रामस्य ददृशुः कर्माण्यसुकराणि च॥ १७
चालयन्तं महानीकं विधमन्तं महारथान्।ददृशुस्ते न वै रामं वातं वनगतं यथा॥ १८
छिन्नं भिन्नं शरैर्दग्धं प्रभग्नं शस्त्रपीडितम्।बलं रामेण ददृशुर्न रमं शीघ्रकारिणम्॥ १९
प्रहरन्तं शरीरेषु न ते पश्यन्ति राघवम्।इन्द्रियार्थेषु तिष्ठन्तं भूतात्मानमिव प्रजाः॥ २०
एष हन्ति गजानीकमेष हन्ति महारथान्।एष हन्ति शरैस्तीक्ष्णैः पदातीन्वाजिभिः सह॥ २१
इति ते राक्षसाः सर्वे रामस्य सदृशान्रणे।अन्योन्यकुपिता जघ्नुः सादृश्याद्राघवस्य ते॥ २२
न ते ददृशिरे रामं दहन्तमरिवाहिनीम्।मोहिताः परमास्त्रेण गान्धर्वेण महात्मना॥ २३
ते तु रामसहस्राणि रणे पश्यन्ति राक्षसाः।पुनः पश्यन्ति काकुत्स्थमेकमेव महाहवे॥ २४
भ्रमन्तीं काञ्चनीं कोटिं कार्मुकस्य महात्मनः।अलातचक्रप्रतिमां ददृशुस्ते न राघवम्॥ २५
शरीरनाभि सत्त्वार्चिः शरीरं नेमिकार्मुकम्।ज्याघोषतलनिर्घोषं तेजोबुद्धिगुणप्रभम्॥ २६
दिव्यास्त्रगुणपर्यन्तं निघ्नन्तं युधि राक्षसान्।ददृशू रामचक्रं तत्कालचक्रमिव प्रजाः॥ २७
अनीकं दशसाहस्रं रथानां वातरंहसाम्।अष्टादशसहस्राणि कुञ्जराणां तरस्विनाम्॥ २८
चतुर्दशसहस्राणि सारोहाणां च वाजिनाम्।पूर्णे शतसहस्रे द्वे राक्षसानां पदातिनाम्॥ २९
दिवसस्याष्टमे भागे शरैरग्निशिखोपमैः।हतान्येकेन रामेण रक्षसां कामरूपिणाम्॥ ३०
ते हताश्वा हतरथाः श्रान्ता विमथितध्वजाः।अभिपेतुः पुरीं लङ्कां हतशेषा निशाचराः॥ ३१
हतैर्गजपदात्यश्वैस्तद्बभूव रणाजिरम्।आक्रीडभूमी रुद्रस्य क्रुद्धस्येव पिनाकिनः॥ ३२
ततो देवाः सगन्धर्वाः सिद्धाश्च परमर्षयः।साधु साध्विति रामस्य तत्कर्म समपूजयन्॥ ३३
अब्रवीच्च तदा रामः सुग्रीवं प्रत्यनन्तरम्।एतदस्त्रबलं दिव्यं मम वा त्र्यम्बकस्य वा॥ ३४
निहत्य तां राक्षसवाहिनीं तुरामस्तदा शक्रसमो महात्मा।अस्त्रेषु शस्त्रेषु जितक्लमश्चसंस्तूयते देवगणैः प्रहृष्टैः॥ ३५
इति श्रीरामायणे युद्धकाण्डे एकाशीतितमः सर्गः ॥ ८१