॥ ॐ श्री गणपतये नमः ॥

८१ सर्गः

प्रविश्य सभां राजा दीनः परमदुःखितःनिषसादासने मुख्ये सिंहः क्रुद्ध इव श्वसन्

अब्रवीच्च तदा सर्वान्बलमुख्यान्महाबलःरावणः प्राञ्जलीन्वाक्यं पुत्रव्यसनकर्शितः

सर्वे भवन्तः सर्वेण हस्त्यश्वेन समावृताःनिर्यान्तु रथसंघैश्च पादातैश्चोपशोभिताः

एकं रामं परिक्षिप्य समरे हन्तुमर्हथप्रहृष्टा शरवर्षेण प्रावृट्काल इवाम्बुदाः

अथ वाहं शरैर्तीक्ष्णैर्भिन्नगात्रं महारणेभवद्भिः श्वो निहन्तास्मि रामं लोकस्य पश्यतः

इत्येवं राक्षसेन्द्रस्य वाक्यमादाय राक्षसाःनिर्ययुस्ते रथैः शीघ्रं नागानीकैश्च संवृताः

संग्रामो महाभीमः सूर्यस्योदयनं प्रतिरक्षसां वानराणां तुमुलः समपद्यत

ते गदाभिर्विचित्राभिः प्रासैः खड्गैः परश्वधैःअन्योन्यं समरे जघ्नुस्तदा वानरराक्षसाः

मातंगरथकूलस्य वाजिमत्स्या ध्वजद्रुमाःशरीरसंघाटवहाः प्रसस्रुः शोणितापगाः

ध्वजवर्मरथानश्वान्नानाप्रहरणानि आप्लुत्याप्लुत्य समरे वानरेन्द्रा बभञ्जिरे१०

केशान्कर्णललाटांश्च नासिकाश्च प्लवंगमाःरक्षसां दशनैस्तीक्ष्णैर्नखैश्चापि व्यकर्तयन्११

एकैकं राक्षसं संख्ये शतं वानरपुंगवाःअभ्यधावन्त फलिनं वृक्षं शकुनयो यथा१२

तथा गदाभिर्गुर्वीभिः प्रासैः खड्गैः परश्वधैःनिर्जघ्नुर्वानरान्घोरान्राक्षसाः पर्वतोपमाः१३

राक्षसैर्वध्यमानानां वानराणां महाचमूःशरण्यं शरणं याता रामं दशरथात्मजम्१४

ततो रामो महातेजा धनुरादाय वीर्यवान्प्रविश्य राक्षसं सैन्यं शरवर्षं ववर्ष १५

प्रविष्टं तु तदा रामं मेघाः सूर्यमिवाम्बरेनाभिजग्मुर्महाघोरं निर्दहन्तं शराग्निना१६

कृतान्येव सुघोराणि रामेण रजनीचराःरणे रामस्य ददृशुः कर्माण्यसुकराणि १७

चालयन्तं महानीकं विधमन्तं महारथान्ददृशुस्ते वै रामं वातं वनगतं यथा१८

छिन्नं भिन्नं शरैर्दग्धं प्रभग्नं शस्त्रपीडितम्बलं रामेण ददृशुर्न रमं शीघ्रकारिणम्१९

प्रहरन्तं शरीरेषु ते पश्यन्ति राघवम्इन्द्रियार्थेषु तिष्ठन्तं भूतात्मानमिव प्रजाः२०

एष हन्ति गजानीकमेष हन्ति महारथान्एष हन्ति शरैस्तीक्ष्णैः पदातीन्वाजिभिः सह२१

इति ते राक्षसाः सर्वे रामस्य सदृशान्रणेअन्योन्यकुपिता जघ्नुः सादृश्याद्राघवस्य ते२२

ते ददृशिरे रामं दहन्तमरिवाहिनीम्मोहिताः परमास्त्रेण गान्धर्वेण महात्मना२३

ते तु रामसहस्राणि रणे पश्यन्ति राक्षसाःपुनः पश्यन्ति काकुत्स्थमेकमेव महाहवे२४

भ्रमन्तीं काञ्चनीं कोटिं कार्मुकस्य महात्मनःअलातचक्रप्रतिमां ददृशुस्ते राघवम्२५

शरीरनाभि सत्त्वार्चिः शरीरं नेमिकार्मुकम्ज्याघोषतलनिर्घोषं तेजोबुद्धिगुणप्रभम्२६

दिव्यास्त्रगुणपर्यन्तं निघ्नन्तं युधि राक्षसान्ददृशू रामचक्रं तत्कालचक्रमिव प्रजाः२७

अनीकं दशसाहस्रं रथानां वातरंहसाम्अष्टादशसहस्राणि कुञ्जराणां तरस्विनाम्२८

चतुर्दशसहस्राणि सारोहाणां वाजिनाम्पूर्णे शतसहस्रे द्वे राक्षसानां पदातिनाम्२९

दिवसस्याष्टमे भागे शरैरग्निशिखोपमैःहतान्येकेन रामेण रक्षसां कामरूपिणाम्३०

ते हताश्वा हतरथाः श्रान्ता विमथितध्वजाःअभिपेतुः पुरीं लङ्कां हतशेषा निशाचराः३१

हतैर्गजपदात्यश्वैस्तद्बभूव रणाजिरम्आक्रीडभूमी रुद्रस्य क्रुद्धस्येव पिनाकिनः३२

ततो देवाः सगन्धर्वाः सिद्धाश्च परमर्षयःसाधु साध्विति रामस्य तत्कर्म समपूजयन्३३

अब्रवीच्च तदा रामः सुग्रीवं प्रत्यनन्तरम्एतदस्त्रबलं दिव्यं मम वा त्र्यम्बकस्य वा३४

निहत्य तां राक्षसवाहिनीं तुरामस्तदा शक्रसमो महात्माअस्त्रेषु शस्त्रेषु जितक्लमश्चसंस्तूयते देवगणैः प्रहृष्टैः३५

इति श्रीरामायणे युद्धकाण्डे एकाशीतितमः सर्गः८१


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved