॥ ॐ श्री गणपतये नमः ॥

८० सर्गः

ततः पौलस्त्य सचिवाः श्रुत्वा चेन्द्रजितं हतम्आचचक्षुरभिज्ञाय दशग्रीवाय सव्यथाः

युद्धे हतो महाराज लक्ष्मणेन तवात्मजःविभीषणसहायेन मिषतां नो महाद्युते

शूरः शूरेण संगम्य संयुगेष्वपराजितःलक्ष्णनेन हतः शूरः पुत्रस्ते विबुधेन्द्रजित्

तं प्रतिभयं श्रुत्वा वधं पुत्रस्य दारुणम्घोरमिन्द्रजितः संख्ये कश्मलं प्राविशन्महत्

उपलभ्य चिरात्संज्ञां राजा राक्षसपुंगवःपुत्रशोकार्दितो दीनो विललापाकुलेन्द्रियः

हा राक्षसचमूमुख्य मम वत्स महारथजित्वेन्द्रं कथमद्य त्वं लक्ष्मणस्य वशं गतः

ननु त्वमिषुभिः क्रुद्धो भिन्द्याः कालान्तकावपिमन्दरस्यापि शृङ्गाणि किं पुनर्लक्ष्मणं रणे

अद्य वैवस्वतो राजा भूयो बहुमतो ममयेनाद्य त्वं महाबाहो संयुक्तः कालधर्मणा

एष पन्थाः सुयोधानां सर्वामरगणेष्वपियः कृते हन्यते भर्तुः पुमान्स्वर्गमृच्छति

अद्य देवगणाः सर्वे लोकपालास्तथर्षयःहतमिन्द्रजितं दृष्ट्वा सुखं स्वप्स्यन्ति निर्भयाः१०

अद्य लोकास्त्रयः कृत्स्नाः पृथिवी सकाननाएकेनेन्द्रजिता हीना शूण्येव प्रतिभाति मे११

अद्य नैरृतकन्यायां श्रोष्याम्यन्तःपुरे रवम्करेणुसंघस्य यथा निनादं गिरिगह्वरे१२

यौवराज्यं लङ्कां रक्षांसि परंतपमातरं मां भार्यां क्व गतोऽसि विहाय नः१३

मम नाम त्वया वीर गतस्य यमसादनम्प्रेतकार्याणि कार्याणि विपरीते हि वर्तसे१४

त्वं जीवति सुग्रीवे राघवे सलक्ष्मणेमम शल्यमनुद्धृत्य क्व गतोऽसि विहाय नः१५

एवमादिविलापार्तं रावणं राक्षसाधिपम्आविवेश महान्कोपः पुत्रव्यसनसंभवः१६

घोरं प्रकृत्या रूपं तत्तस्य क्रोधाग्निमूर्छितम्बभूव रूपं रुद्रस्य क्रुद्धस्येव दुरासदम्१७

तस्य क्रुद्धस्य नेत्राभ्यां प्रापतन्नस्रबिन्दवःदीप्ताभ्यामिव दीपाभ्यां सार्चिषः स्नेहबिन्दवः१८

दन्तान्विदशतस्तस्य श्रूयते दशनस्वनःयन्त्रस्यावेष्ट्यमानस्य महतो दानवैरिव१९

कालाग्निरिव संक्रुद्धो यां यां दिशमवैक्षततस्यां तस्यां भयत्रस्ता राक्षसाः संनिलिल्यिरे२०

तमन्तकमिव क्रुद्धं चराचरचिखादिषुम्वीक्षमाणं दिशः सर्वा राक्षसा नोपचक्रमुः२१

ततः परमसंक्रुद्धो रावणो राक्षसाधिपःअब्रवीद्रक्षसां मध्ये संस्तम्भयिषुराहवे२२

मया वर्षसहस्राणि चरित्वा दुश्चरं तपःतेषु तेष्ववकाशेषु स्वयम्भूः परितोषितः२३

तस्यैव तपसो व्युष्ट्या प्रसादाच्च स्वयम्भुवःनासुरेभ्यो देवेभ्यो भयं मम कदाचन२४

कवचं ब्रह्मदत्तं मे यदादित्यसमप्रभम्देवासुरविमर्देषु भिन्नं वज्रशक्तिभिः२५

तेन मामद्य संयुक्तं रथस्थमिह संयुगेप्रतीयात्कोऽद्य मामाजौ साक्षादपि पुरंदरः२६

यत्तदाभिप्रसन्नेन सशरं कार्मुकं महत्देवासुरविमर्देषु मम दत्तं स्वयम्भुवा२७

अद्य तूर्यशतैर्भीमं धनुरुत्थाप्यतां महत्रामलक्ष्मणयोरेव वधाय परमाहवे२८

पुत्रवधसंतप्तः शूरः क्रोधवशं गतःसमीक्ष्य रावणो बुद्ध्या सीतां हन्तुं व्यवस्यत२९

प्रत्यवेक्ष्य तु ताम्राक्षः सुघोरो घोरदर्शनान्दीनो दीनस्वरान्सर्वांस्तानुवाच निशाचरान्३०

मायया मम वत्सेन वञ्चनार्थं वनौकसाम्किंचिदेव हतं तत्र सीतेयमिति दर्शितम्३१

तदिदं सत्यमेवाहं करिष्ये प्रियमात्मनःवैदेहीं नाशयिष्यामि क्षत्रबन्धुमनुव्रताम्इत्येवमुक्त्वा सचिवान्खड्गमाशु परामृशत्३२

उद्धृत्य गुणसंपन्नं विमलाम्बरवर्चसंनिष्पपात वेगेन सभायाः सचिवैर्वृतः३३

रावणः पुत्रशोकेन भृशमाकुलचेतनःसंक्रुद्धः खड्गमादाय सहसा यत्र मैथिली३४

व्रजन्तं राक्षसं प्रेक्ष्य सिंहनादं प्रचुक्रुशुःऊचुश्चान्योन्यमाश्लिष्य संक्रुद्धं प्रेक्ष्य राक्षसाः३५

अद्यैनं तावुभौ दृष्ट्वा भ्रातरौ प्रव्यथिष्यतःलोकपाला हि चत्वारः क्रुद्धेनानेन निर्जिताःबहवः शत्रवश्चान्ये संयुगेष्वभिपातिताः३६

तेषां संजल्पमानानामशोकवनिकां गताम्अभिदुद्राव वैदेहीं रावणः क्रोधमूर्छितः३७

वार्यमाणः सुसंक्रुद्धः सुहृद्भिर्हितबुद्धिभिःअभ्यधावत संक्रुद्धः खे ग्रहो रोहिणीमिव३८

मैथिली रक्ष्यमाणा तु राक्षसीभिरनिन्दिताददर्श राक्षसं क्रुद्धं निस्त्रिंशवरधारिणम्३९

तं निशाम्य सनिस्त्रिंशं व्यथिता जनकात्मजानिवार्यमाणं बहुशः सुहृद्भिरनिवर्तिनम्४०

यथायं मामभिक्रुद्धः समभिद्रवति स्वयम्वधिष्यति सनाथां मामनाथामिव दुर्मतिः४१

बहुशश्चोदयामास भर्तारं मामनुव्रताम्भार्या भव रमस्येति प्रत्याख्यातोऽभवन्मया४२

सोऽयं मामनुपस्थानाद्व्यक्तं नैराश्यमागतःक्रोधमोहसमाविष्टो निहन्तुं मां समुद्यतः४३

अथ वा तौ नरव्याघ्रौ भ्रातरौ रामलक्ष्मणौमन्निमित्तमनार्येण समरेऽद्य निपातितौअहो धिन्मन्निमित्तोऽयं विनाशो राजपुत्रयोः४४

हनूमतो हि तद्वाक्यं कृतं क्षुद्रया मयायद्यहं तस्य पृष्ठेन तदायासमनिन्दितानाद्यैवमनुशोचेयं भर्तुरङ्कगता सती४५

मन्ये तु हृदयं तस्याः कौसल्यायाः फलिष्यतिएकपुत्रा यदा पुत्रं विनष्टं श्रोष्यते युधि४६

सा हि जन्म बाल्यं यौवनं महात्मनःधर्मकार्याणि रूपं रुदती संस्रमिष्यति४७

निराशा निहते पुत्रे दत्त्वा श्राद्धमचेतनाअग्निमारोक्ष्यते नूनमपो वापि प्रवेक्ष्यति४८

धिगस्तु कुब्जामसतीं मन्थरां पापनिश्चयाम्यन्निमित्तमिदं दुःखं कौसल्या प्रतिपत्स्यते४९

इत्येवं मैथिलीं दृष्ट्वा विलपन्तीं तपस्विनीम्रोहिणीमिव चन्द्रेण विना ग्रहवशं गताम्५०

सुपार्श्वो नाम मेधावी रावणं राक्षसेश्वरम्निवार्यमाणं सचिवैरिदं वचनमब्रवीत्५१

कथं नाम दशग्रीव साक्षाद्वैश्रवणानुजहन्तुमिच्छसि वैदेहीं क्रोधाद्धर्ममपास्य हि५२

वेद विद्याव्रत स्नातः स्वधर्मनिरतः सदास्त्रियाः कस्माद्वधं वीर मन्यसे राक्षसेश्वर५३

मैथिलीं रूपसंपन्नां प्रत्यवेक्षस्व पार्थिवत्वमेव तु सहास्माभी राघवे क्रोधमुत्सृज५४

अभ्युत्थानं त्वमद्यैव कृष्णपक्षचतुर्दशीम्कृत्वा निर्याह्यमावास्यां विजयाय बलैर्वृतः५५

शूरो धीमान्रथी खड्गी रथप्रवरमास्थितःहत्वा दाशरथिं रामं भवान्प्राप्स्यति मैथिलीम्५६

तद्दुरात्मा सुहृदा निवेदितंवचः सुधर्म्यं प्रतिगृह्य रावणःगृहं जगामाथ ततश्च वीर्यवान्पुनः सभां प्रययौ सुहृद्वृतः५७

इति श्रीरामायणे युद्धकाण्डे अशीतितमः सर्गः८०


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved