॥ ॐ श्री गणपतये नमः ॥

७९ सर्गः

रुधिरक्लिन्नगात्रस्तु लक्ष्मणः शुभलक्षणःबभूव हृष्टस्तं हत्वा शक्रजेतारमाहवे

ततः जाम्बवन्तं हनूमन्तं वीर्यवान्संनिवर्त्य महातेजास्तांश्च सर्वान्वनौकसः

आजगाम ततः शीघ्रं यत्र सुग्रीवराघवौविभीषणमवष्टभ्य हनूमन्तं लक्ष्मणः

ततो राममभिक्रम्य सौमित्रिरभिवाद्य तस्थौ भ्रातृसमीपस्थः शक्रस्येन्द्रानुजो यथाआचचक्षे तदा वीरो घोरमिन्द्रजितो वधम्

रावणस्तु शिरश्छिन्नं लक्ष्मणेन महात्मनान्यवेदयत रामाय तदा हृष्टो विभीषणः

उपवेश्य तमुत्सङ्गे परिष्वज्यावपीडितम्मूर्ध्नि चैनमुपाघ्राय भूयः संस्पृश्य त्वरन्उवाच लक्ष्मणं वाक्यमाश्वास्य पुरुषर्षभः

कृतं परमकल्याणं कर्म दुष्करकारिणानिरमित्रः कृतोऽस्म्यद्य निर्यास्यति हि रावणःबलव्यूहेन महता श्रुत्वा पुत्रं निपातितम्

तं पुत्रवधसंतप्तं निर्यान्तं राक्षसाधिपम्बलेनावृत्य महता निहनिष्यामि दुर्जयम्

त्वया लक्ष्मण नाथेन सीता पृथिवी मे दुष्प्रापा हते त्वद्य शक्रजेतरि चाहवे

तं भ्रातरमाश्वास्य पारिष्वज्य राघवःरामः सुषेणं मुदितः समाभाष्येदमब्रवीत्१०

सशल्योऽयं महाप्राज्ञः सौमित्रिर्मित्रवत्सलःयथा भवति सुस्वस्थस्तथा त्वं समुपाचरविशल्यः क्रियतां क्षिप्रं सौमित्रिः सविभीषणः११

कृष वानरसैन्यानां शूराणां द्रुमयोधिनाम्ये चान्येऽत्र युध्यन्तः सशल्या व्रणिनस्तथातेऽपि सर्वे प्रयत्नेन क्रियन्तां सुखिनस्त्वया१२

एवमुक्तः रामेण महात्मा हरियूथपःलक्ष्मणाय ददौ नस्तः सुषेणः परमौषधम्१३

तस्य गन्धमाघ्राय विशल्यः समपद्यततदा निर्वेदनश्चैव संरूढव्रण एव १४

विभीषण मुखानां सुहृदां राघवाज्ञयासर्ववानरमुख्यानां चिकित्सां तदाकरोत्१५

ततः प्रकृतिमापन्नो हृतशल्यो गतव्यथःसौमित्रिर्मुदितस्तत्र क्षणेन विगतज्वरः१६

तथैव रामः प्लवगाधिपस्तदाविभीषणश्चर्क्षपतिश्च जाम्बवान्अवेक्ष्य सौमित्रिमरोगमुत्थितंमुदा ससैन्यः सुचिरं जहर्षिरे१७

अपूजयत्कर्म लक्ष्मणस्यसुदुष्करं दाशरथिर्महात्माहृष्टा बभूवुर्युधि यूथपेन्द्रानिशम्य तं शक्रजितं निपातितम्१८

इति श्रीरामायणे युद्धकाण्डे एकोनाशीतितमः सर्गः७९


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved