॥ ॐ श्री गणपतये नमः ॥

७८ सर्गः

हताश्वो महातेजा भूमौ तिष्ठन्निशाचरःइन्द्रजित्परमक्रुद्धः संप्रजज्वाल तेजसा

तौ धन्विनौ जिघांसन्तावन्योन्यमिषुभिर्भृशम्विजयेनाभिनिष्क्रान्तौ वने गजवृषाविव

निबर्हयन्तश्चान्योन्यं ते राक्षसवनौकसःभर्तारं जहुर्युद्धे संपतन्तस्ततस्ततः

लक्ष्मणं समुद्दिश्य परं लाघवमास्थितःववर्ष शरवर्षाणि वर्षाणीव पुरंदरः

मुक्तमिन्द्रजिता तत्तु शरवर्षमरिंदमःअवारयदसंभ्रान्तो लक्ष्मणः सुदुरासदम्

अभेद्यकचनं मत्वा लक्ष्मणं रावणात्मजःललाटे लक्ष्मणं बाणैः सुपुङ्खैस्त्रिभिरिन्द्रजित्अविध्यत्परमक्रुद्धः शीघ्रमस्त्रं प्रदर्शयन्

तैः पृषत्कैर्ललाटस्थैः शुशुभे रघुनन्दनःरणाग्रे समरश्लाघी त्रिशृङ्ग इव पर्वतः

तथाप्यर्दितो बाणै राक्षसेन महामृधेतमाशु प्रतिविव्याध लक्ष्मणः पनभिः शरैः

लक्ष्मणेन्द्रजितौ वीरौ महाबलशरासनौअन्योन्यं जघ्नतुर्बाणैर्विशिखैर्भीमविक्रमौ

तौ परस्परमभ्येत्य सर्वगात्रेषु धन्विनौघोरैर्विव्यधतुर्बाणैः कृतभावावुभौ जये१०

तस्मै दृढतरं क्रुद्धो हताश्वाय विभीषणःवज्रस्पर्शसमान्पञ्च ससर्जोरसि मार्गणान्११

ते तस्य कायं निर्भिद्य रुक्मपुङ्खा निमित्तगाःबभूवुर्लोहितादिग्धा रक्ता इव महोरगाः१२

पितृव्यस्य संक्रुद्ध इन्द्रजिच्छरमाददेउत्तमं रक्षसां मध्ये यमदत्तं महाबलः१३

तं समीक्ष्य महातेजा महेषुं तेन संहितम्लक्ष्मणोऽप्याददे बाणमन्यं भीमपराक्रमः१४

कुबेरेण स्वयं स्वप्ने यद्दत्तममितात्मनादुर्जयं दुर्विषह्यं सेन्द्रैरपि सुरासुरैः१५

ताभ्यां तौ धनुषि श्रेष्ठे संहितौ सायकोत्तमौविकृष्यमाणौ वीराभ्यां भृशं जज्वलतुः श्रिया१६

तौ भासयन्तावाकाशं धनुर्भ्यां विशिखौ च्युतौमुखेन मुखमाहत्य संनिपेततुरोजसा१७

तौ महाग्रहसंकाशावन्योन्यं संनिपत्य संग्रामे शतधा यातौ मेदिन्यां विनिपेततुः१८

शरौ प्रतिहतौ दृष्ट्वा तावुभौ रणमूर्धनिव्रीडितो जातरोषौ लक्ष्मणेन्द्रजितावुभौ१९

सुसंरब्धस्तु सौमित्रिरस्त्रं वारुणमाददेरौद्रं महेद्रजिद्युद्धे व्यसृजद्युधि विष्ठितः२०

तयोः सुतुमुलं युद्धं संबभूवाद्भुतोपमम्गगनस्थानि भूतानि लक्ष्मणं पर्यवारयन्२१

भैरवाभिरुते भीमे युद्धे वानरराक्षसाम्भूतैर्बहुभिराकाशं विस्मितैरावृतं बभौ२२

ऋषयः पितरो देवा गन्धर्वा गरुणोरगाःशतक्रतुं पुरस्कृत्य ररक्षुर्लक्ष्मणं रणे२३

अथान्यं मार्गणश्रेष्ठं संदधे रावणानुजःहुताशनसमस्पर्शं रावणात्मजदारुणम्२४

सुपत्रमनुवृत्ताङ्गं सुपर्वाणं सुसंस्थितम्सुवर्णविकृतं वीरः शरीरान्तकरं शरम्२५

दुरावारं दुर्विषहं राक्षसानां भयावहम्आशीविषविषप्रख्यं देवसंघैः समर्चितम्२६

येन शक्रो महातेजा दानवानजयत्प्रभुःपुरा देवासुरे युद्धे वीर्यवान्हरिवाहनः२७

तदैन्द्रमस्त्रं सौमित्रिः संयुगेष्वपराजितम्शरश्रेष्ठं धनुः श्रेष्ठे नरश्रेष्ठोऽभिसंदधे२८

संधायामित्रदलनं विचकर्ष शरासनम्सज्यमायम्य दुर्धर्शः कालो लोकक्षये यथा२९

संधाय धनुषि श्रेष्ठे विकर्षन्निदमब्रवीत्लक्ष्मीवाँल्लक्ष्मणो वाक्यमर्थसाधकमात्मनः३०

धर्मात्मा सत्यसंधश्च रामो दाशरथिर्यदिपौरुषे चाप्रतिद्वन्द्वस्तदेनं जहि रावणिम्३१

इत्युक्त्वा बाणमाकर्णं विकृष्य तमजिह्मगम्लक्ष्मणः समरे वीरः ससर्जेन्द्रजितं प्रतिऐन्द्रास्त्रेण समायुज्य लक्ष्मणः परवीरहा३२

तच्छिरः सशिरस्त्राणं श्रीमज्ज्वलितकुण्डलम्प्रमथ्येन्द्रजितः कायात्पपात धरणीतले३३

तद्राक्षसतनूजस्य छिन्नस्कन्धं शिरो महत्तपनीयनिभं भूमौ ददृशे रुधिरोक्षितम्३४

हतस्तु निपपाताशु धरण्यां रावणात्मजःकवची सशिरस्त्राणो विध्वस्तः सशरासनः३५

चुक्रुशुस्ते ततः सर्वे वानराः सविभीषणाःहृष्यन्तो निहते तस्मिन्देवा वृत्रवधे यथा३६

अथान्तरिक्षे भूतानामृषीणां महात्मनाम्अभिजज्ञे संनादो गन्धर्वाप्सरसामपि३७

पतितं समभिज्ञाय राक्षसी सा महाचमूःवध्यमाना दिशो भेजे हरिभिर्जितकाशिभिः३८

वनरैर्वध्यमानास्ते शस्त्राण्युत्सृज्य राक्षसाःलङ्कामभिमुखाः सर्वे नष्टसंज्ञाः प्रधाविताः३९

दुद्रुवुर्बहुधा भीता राक्षसाः शतशो दिशःत्यक्त्वा प्रहरणान्सर्वे पट्टसासिपरश्वधान्४०

केचिल्लङ्कां परित्रस्ताः प्रविष्टा वानरार्दिताःसमुद्रे पतिताः केचित्केचित्पर्वतमाश्रिताः४१

हतमिन्द्रजितं दृष्ट्वा शयानं समरक्षितौराक्षसानां सहस्रेषु कश्चित्प्रत्यदृश्यत४२

यथास्तं गत आदित्ये नावतिष्ठन्ति रश्मयःतथा तस्मिन्निपतिते राक्षसास्ते गता दिशः४३

शान्तरक्श्मिरिवादित्यो निर्वाण इव पावकः बभूव महातेजा व्यपास्त गतजीवितः४४

प्रशान्तपीडा बहुलो विनष्टारिः प्रहर्षवान्बभूव लोकः पतिते राक्षसेन्द्रसुते तदा४५

हर्षं शक्रो भगवान्सह सर्वैः सुरर्षभैःजगाम निहते तस्मिन्राक्षसे पापकर्मणि४६

शुद्धा आपो नभश्चैव जहृषुर्दैत्यदानवाःआजग्मुः पतिते तस्मिन्सर्वलोकभयावहे४७

ऊचुश्च सहिताः सर्वे देवगन्धर्वदानवाःविज्वराः शान्तकलुषा ब्राह्मणा विचरन्त्विति४८

ततोऽभ्यनन्दन्संहृष्टाः समरे हरियूथपाःतमप्रतिबलं दृष्ट्वा हतं नैरृतपुंगवम्४९

विभीषणो हनूमांश्च जाम्बवांश्चर्क्षयूथपःविजयेनाभिनन्दन्तस्तुष्टुवुश्चापि लक्ष्मणम्५०

क्ष्वेडन्तश्च नदन्तश्च गर्जन्तश्च प्लवंगमाःलब्धलक्षा रघुसुतं परिवार्योपतस्थिरे५१

लाङ्गूलानि प्रविध्यन्तः स्फोटयन्तश्च वानराःलक्ष्मणो जयतीत्येवं वाक्यं व्यश्रावयंस्तदा५२

अन्योन्यं समाश्लिष्य कपयो हृष्टमानसाःचक्रुरुच्चावचगुणा राघवाश्रयजाः कथाः५३

तदसुकरमथाभिवीक्ष्य हृष्टाःप्रियसुहृदो युधि लक्ष्मणस्य कर्मपरममुपलभन्मनःप्रहर्षंविनिहतमिन्द्ररिपुं निशम्य देवाः५४

इति श्रीरामायणे युद्धकाण्डे अष्टासप्ततितमः सर्गः७८


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved