॥ ॐ श्री गणपतये नमः ॥

७७ सर्गः

युध्यमानौ तु तौ दृष्ट्वा प्रसक्तौ नरराक्षसौशूरः रावणभ्राता तस्थौ संग्राममूर्धनि

ततो विस्फारयामास महद्धनुरवस्थितःउत्ससर्ज तीक्ष्णाग्रान्राक्षसेषु महाशरान्

ते शराः शिखिसंकाशा निपतन्तः समाहिताःराक्षसान्दारयामासुर्वज्रा इव महागिरीन्

विभीषणस्यानुचरास्तेऽपि शूलासिपट्टसैःचिच्छेदुः समरे वीरान्राक्षसान्राक्षसोत्तमाः

राक्षसैस्तैः परिवृतः तदा तु विभीषणःबभौ मध्ये प्रहृष्टानां कलभानामिव द्विपः

ततः संचोदयानो वै हरीन्रक्षोरणप्रियान्उवाच वचनं काले कालज्ञो रक्षसां वरः

एकोऽयं राक्षसेन्द्रस्य परायणमिव स्थितःएतच्छेषं बलं तस्य किं तिष्ठत हरीश्वराः

अस्मिन्विनिहते पापे राक्षसे रणमूर्धनिरावणं वर्जयित्वा तु शेषमस्य बलं हतम्

प्रहस्तो निहतो वीरो निकुम्भश्च महाबलःकुम्भकर्णश्च कुम्भश्च धूम्राक्षश्च निशाचरः

अकम्पनः सुपार्श्वश्च चक्रमाली राक्षसःकम्पनः सत्त्ववन्तश्च देवान्तकनरान्तकौ१०

एतान्निहत्यातिबलान्बहून्राक्षससत्तमान्बाहुभ्यां सागरं तीर्त्वा लङ्घ्यतां गोष्पदं लघु११

एतावदिह शेषं वो जेतव्यमिह वानराःहताः सर्वे समागम्य राक्षसा बलदर्पिताः१२

अयुक्तं निधनं कर्तुं पुत्रस्य जनितुर्ममघृणामपास्य रामार्थे निहन्यां भ्रातुरात्मजम्१३

हन्तुकामस्य मे बाष्पं चक्शुश्चैव निरुध्यतेतदेवैष महाबाहुर्लक्ष्मणः शमयिष्यतिवानरा घ्नन्तुं संभूय भृत्यानस्य समीपगान्१४

इति तेनातियशसा राक्षसेनाभिचोदिताःवानरेन्द्रा जहृषिरे लाङ्गलानि विव्यधुः१५

ततस्ते कपिशार्दूलाः क्ष्वेडन्तश्च मुहुर्मुहुःमुमुचुर्विविधान्नादान्मेघान्दृष्ट्वेव बर्हिणः१६

जाम्बवानपि तैः सर्वैः स्वयूथैरभिसंवृतःअश्मभिस्ताडयामास नखैर्दन्तैश्च राक्षसान्१७

निघ्नन्तमृक्षाधिपतिं राक्षसास्ते महाबलाःपरिवव्रुर्भयं त्यक्त्वा तमनेकविधायुधाः१८

शरैः परशुभिस्तीक्ष्णैः पट्टसैर्यष्टितोमरैःजाम्बवन्तं मृधे जघ्नुर्निघ्नन्तं राक्षसीं चमूम्१९

संप्रहारस्तुमुलः संजज्ञे कपिराक्षसाम्देवासुराणां क्रुद्धानां यथा भीमो महास्वनः२०

हनूमानपि संक्रुद्धः सालमुत्पाट्य पर्वतात्रक्षसां कदनं चक्रे समासाद्य सहस्रशः२१

दत्त्वा तुमुलं युद्धं पितृव्यस्येन्द्रजिद्युधिलक्ष्मणं परवीरघ्नं पुनरेवाभ्यधावत२२

तौ प्रयुद्धौ तदा वीरौ मृधे लक्ष्मणराक्षसौशरौघानभिवर्षन्तौ जघ्नतुस्तौ परस्परम्२३

अभीक्ष्णमन्तर्दधतुः शरजालैर्महाबलौचन्द्रादित्याविवोष्णान्ते यथा मेघैस्तरस्विनौ२४

ह्यादानं संधानं धनुषो वा परिग्रहः विप्रमोक्षो बाणानां विकर्षो विग्रहः२५

मुष्टिप्रतिसंधानं लक्ष्यप्रतिपादनम्अदृश्यत तयोस्तत्र युध्यतोः पाणिलाघवात्२६

चापवेगप्रमुक्तैश्च बाणजालैः समन्ततःअन्तरिक्षेऽभिसंछन्ने रूपाणि चकाशिरेतमसा पिहितं सर्वमासीद्भीमतरं महत्२७

तदानीं ववौ वायुर्न जज्वाल पावकःस्वस्त्यस्तु लोकेभ्य इति जजल्पश्च महर्षयःसंपेतुश्चात्र संप्राप्ता गन्धर्वाः सह चारणैः२८

अथ राक्षससिंहस्य कृष्णान्कनकभूषणान्शरैश्चतुर्भिः सौमित्रिर्विव्याध चतुरो हयान्२९

ततोऽपरेण भल्लेन सूतस्य विचरिष्यतःलाघवाद्राघवः श्रीमाञ्शिरः कायादपाहरत्३०

निहतं सारथिं दृष्ट्वा समरे रावणात्मजःप्रजहौ समरोद्धर्षं विषण्णः बभूव ३१

विषण्णवदनं दृष्ट्वा राक्षसं हरियूथपाःततः परमसंहृष्टो लक्ष्मणं चाभ्यपूजयन्३२

ततः प्रमाथी शरभो रभसो गन्धमादनःअमृष्यमाणाश्चत्वारश्चक्रुर्वेगं हरीश्वराः३३

ते चास्य हयमुख्येषु तूर्णमुत्पत्य वानराःचतुर्षु सुमहावीर्या निपेतुर्भीमविक्रमाः३४

तेषामधिष्ठितानां तैर्वानरैः पर्वतोपमैःमुखेभ्यो रुधिरं व्यक्तं हयानां समवर्तत३५

ते निहत्य हयांस्तस्य प्रमथ्य महारथम्पुनरुत्पत्य वेगेन तस्थुर्लक्ष्मणपार्श्वतः३६

हताश्वादवप्लुत्य रथान्मथितसारथेःशरवर्षेण सौमित्रिमभ्यधावत रावणिः३७

ततो महेन्द्रप्रतिमः लक्ष्मणःपदातिनं तं निशितैः शरोत्तमैःसृजन्तमादौ निशिताञ्शरोत्तमान्भृशं तदा बाणगणैर्न्यवारयत्३८

इति श्रीरामायणे युद्धकाण्डे सप्तसप्ततितमः सर्गः७७


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved