॥ ॐ श्री गणपतये नमः ॥

७६ सर्गः

ततः शरं दाशरथिः संधायामित्रकर्शनःससर्ज राक्षसेन्द्राय क्रुद्धः सर्प इव श्वसन्

तस्य ज्यातलनिर्घोषं श्रुत्वा रावणात्मजःविवर्णवदनो भूत्वा लक्ष्मणं समुदैक्षत

तं विषण्णमुखं दृष्ट्वा राक्षसं रावणात्मजम्सौमित्रिं युद्धसंसक्तं प्रत्युवाच विभीषणः

निमित्तान्यनुपश्यामि यान्यस्मिन्रावणात्मजेत्वर तेन महाबाहो भग्न एष संशयः

ततः संधाय सौमित्रिः शरानग्निशिखोपमान्मुमोच निशितांस्तस्मै सर्वानिव विषोल्बणान्

शक्राशनिसमस्पर्शैर्लक्ष्मणेनाहतः शरैःमुहूर्तमभवन्मूढः सर्वसंक्षुभितेन्द्रियः

उपलभ्य मुहूर्तेन संज्ञां प्रत्यागतेन्द्रियःददर्शावस्थितं वीरं वीरो दशरथात्मजम्

सोऽभिचक्राम सौमित्रिं रोषात्संरक्तलोचनःअब्रवीच्चैनमासाद्य पुनः परुषं वचः

किं स्मरसि तद्युद्धे प्रथमे मत्पराक्रमम्निबद्धस्त्वं सह भ्रात्रा यदा युधि विचेष्टसे

युवा खलु महायुद्धे शक्राशनिसमैः शरैःशायिनौ प्रथमं भूमौ विसंज्ञौ सपुरःसरौ१०

स्मृतिर्वा नास्ति ते मन्ये व्यक्तं वा यमसादनम्गन्तुमिच्छसि यस्मात्त्वं मां धर्षयितुमिच्छसि११

यदि ते प्रथमे युद्धे दृष्टो मत्पराक्रमःअद्य त्वां दर्शयिष्यामि तिष्ठेदानीं व्यवस्थितः१२

इत्युक्त्वा सप्तभिर्बाणैरभिविव्याध लक्ष्मणम्दशभिश्च हनूमन्तं तीक्ष्णधारैः शरोत्तमैः१३

ततः शरशतेनैव सुप्रयुक्तेन वीर्यवान्क्रोधाद्द्विगुणसंरब्धो निर्बिभेद विभीषणम्१४

तद्दृष्ट्वेन्द्रजितः कर्म कृतं रामानुजस्तदाअचिन्तयित्वा प्रहसन्नैतत्किंचिदिति ब्रुवन्१५

मुमोच शरान्घोरान्संगृह्य नरपुंगवःअभीतवदनः क्रुद्धो रावणिं लक्ष्मणो युधि१६

नैवं रणगतः शूराः प्रहरन्ति निशाचरलघवश्चाल्पवीर्याश्च सुखा हीमे शरास्तव१७

नैवं शूरास्तु युध्यन्ते समरे जयकाङ्क्षिणःइत्येवं तं ब्रुवाणस्तु शरवर्षैरवाकिरत्१८

तस्य बाणैस्तु विध्वस्तं कवचं हेमभूषितम्व्यशीर्यत रथोपस्थे ताराजालमिवाम्बरात्१९

विधूतवर्मा नाराचैर्बभूव कृतव्रणःइन्द्रजित्समरे शूरः प्ररूढ इव सानुमान्२०

अभीक्ष्णं निश्वसन्तौ हि युध्येतां तुमुलं युधिशरसंकृत्तसर्वाङ्गो सर्वतो रुधिरोक्षितौ२१

अस्त्राण्यस्त्रविदां श्रेष्ठौ दर्शयन्तौ पुनः पुनःशरानुच्चावचाकारानन्तरिक्षे बबन्धतुः२२

व्यपेतदोषमस्यन्तौ लघुचित्रं सुष्ठु उभौ तु तुमुलं घोरं चक्रतुर्नरराक्षसौ२३

तयोः पृथक्पृथग्भीमः शुश्रुवे तलनिस्वनःसुघोरयोर्निष्टनतोर्गगने मेघयोरिव२४

ते गात्रयोर्निपतिता रुक्मपुङ्खाः शरा युधिअसृग्दिग्धा विनिष्पेतुर्विविशुर्धरणीतलम्२५

अन्यैः सुनिशितैः शस्त्रैराकाशे संजघट्टिरेबभञ्जुश्चिच्छिदुश्चापि तयोर्बाणाः सहस्रशः२६

बभूव रणे घोरस्तयोर्बाणमयश्चयःअग्निभ्यामिव दीप्ताभ्यां सत्रे कुशमयश्चयः२७

तयोः कृतव्रणौ देहौ शुशुभाते महात्मनोःसपुष्पाविव निष्पत्रौ वने शाल्मलिकुंशुकौ२८

चक्रतुस्तुमुलं घोरं संनिपातं मुहुर्मुहुःइन्द्रजिल्लक्ष्मणश्चैव परस्परजयैषिणौ२९

लक्ष्मणो रावणिं युद्धे रावणिश्चापि लक्ष्मणम्अन्योन्यं तावभिघ्नन्तौ श्रमं प्रत्यपद्यताम्३०

बाणजालैः शरीरस्थैरवगाढैस्तरस्विनौशुशुभाते महावीरौ विरूढाविव पर्वतौ३१

तयो रुधिरसिक्तानि संवृतानि शरैर्भृशम्बभ्राजुः सर्वगात्राणि ज्वलन्त इव पावकाः३२

तयोरथ महान्कालो व्यतीयाद्युध्यमानयोः तौ युद्धवैमुख्यं श्रमं वाप्युपजग्मतुः३३

अथ समरपरिश्रमं निहन्तुंसमरमुखेष्वजितस्य लक्ष्मणस्यप्रियहितमुपपादयन्महौजाःसमरमुपेत्य विभीषणोऽवतस्थे३४

इति श्रीरामायणे युद्धकाण्डे षट्सप्ततितमः सर्गः७६


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved