॥ ॐ श्री गणपतये नमः ॥

७५ सर्गः

विभीषण वचः श्रुत्वा रावणिः क्रोधमूर्छितःअब्रवीत्परुषं वाक्यं वेगेनाभ्युत्पपात

उद्यतायुधनिस्त्रिंशो रथे तु समलंकृतेकालाश्वयुक्ते महति स्थितः कालान्तकोपमः

महाप्रमाणमुद्यम्य विपुलं वेगवद्दृढम्धनुर्भीमं परामृश्य शरांश्चामित्रनाशनान्

उवाचैनं समारब्धः सौमित्रिं सविभीषणम्तांश्च वानरशार्दूलान्पश्यध्वं मे पराक्रमम्

अद्य मत्कार्मुकोत्सृष्टं शरवर्षं दुरासदम्मुक्तं वर्षमिवाकाशे वारयिष्यथ संयुगे

अद्य वो मामका बाणा महाकार्मुकनिःसृताःविधमिष्यन्ति गात्राणि तूलराशिमिवानलः

तीक्ष्णसायकनिर्भिन्नाञ्शूलशक्त्यृष्टितोमरैःअद्य वो गमयिष्यामि सर्वानेव यमक्षयम्

क्षिपतः शरवर्षाणि क्षिप्रहस्तस्य मे युधिजीमूतस्येव नदतः कः स्थास्यति ममाग्रतः

तच्छ्रुत्वा राक्षसेन्द्रस्य गर्जितं लक्ष्मणस्तदाअभीतवदनः क्रुद्धो रावणिं वाक्यमब्रवीत्

उक्तश्च दुर्गमः पारः कार्याणां राक्षस त्वयाकार्याणां कर्मणा पारं यो गच्छति बुद्धिमान्१०

त्वमर्थस्य हीनार्थो दुरवापस्य केनचित्वचो व्याहृत्य जानीषे कृतार्थोऽस्मीति दुर्मते११

अन्तर्धानगतेनाजौ यस्त्वयाचरितस्तदातस्कराचरितो मार्गो नैष वीरनिषेवितः१२

यथा बाणपथं प्राप्य स्थितोऽहं तव राक्षसदर्शयस्वाद्य तत्तेजो वाचा त्वं किं विकत्थसे१३

एवमुक्तो धनुर्भीमं परामृश्य महाबलःससर्जे निशितान्बाणानिन्द्रजित्समिजिंजय१४

ते निसृष्टा महावेगाः शराः सर्पविषोपमाःसंप्राप्य लक्ष्मणं पेतुः श्वसन्त इव पन्नगाः१५

शरैरतिमहावेगैर्वेगवान्रावणात्मजःसौमित्रिमिन्द्रजिद्युद्धे विव्याध शुभलक्षणम्१६

शरैरतिविद्धाङ्गो रुधिरेण समुक्षितःशुशुभे लक्ष्मणः श्रीमान्विधूम इव पावकः१७

इन्द्रजित्त्वात्मनः कर्म प्रसमीक्ष्याधिगम्य विनद्य सुमहानादमिदं वचनमब्रवीत्१८

पत्रिणः शितधारास्ते शरा मत्कार्मुकच्युताःआदास्यन्तेऽद्य सौमित्रे जीवितं जीवितान्तगाः१९

अद्य गोमायुसंघाश्च श्येनसंघाश्च लक्ष्मणगृध्राश्च निपतन्तु त्वां गतासुं निहतं मया२०

क्षत्रबन्धुः सदानार्यो रामः परमदुर्मतिःभक्तं भ्रातरमद्यैव त्वां द्रक्ष्यति मया हतम्२१

विशस्तकवचं भूमौ व्यपविद्धशरासनम्हृतोत्तमाङ्गं सौमित्रे त्वामद्य निहतं मया२२

इति ब्रुवाणं संरब्धं परुषं रावणात्मजम्हेतुमद्वाक्यमत्यर्थं लक्ष्मणः प्रत्युवाच २३

अकृत्वा कत्थसे कर्म किमर्थमिह राक्षसकुरु तत्कर्म येनाहं श्रद्दध्यां तव कत्थनम्२४

अनुक्त्वा परुषं वाक्यं किंचिदप्यनवक्षिपन्अविकत्थन्वधिष्यामि त्वां पश्य पुरुषादन२५

इत्युक्त्वा पञ्चनाराचानाकर्णापूरिताञ्शरान्निचखान महावेगाँल्लक्ष्मणो राक्षसोरसि२६

शरैराहतस्तेन सरोषो रावणात्मजःसुप्रयुक्तैस्त्रिभिर्बाणैः प्रतिविव्याध लक्ष्मणम्२७

बभूव महाभीमो नरराक्षससिंहयोःविमर्दस्तुमुलो युद्धे परस्परवधैषिणोः२८

उभौ हि बलसंपन्नावुभौ विक्रमशालिनौउभावपि सुविक्रान्तौ सर्वशस्त्रास्त्रकोविदौ२९

उभौ परमदुर्जेयावतुल्यबलतेजसौयुयुधाते महावीरौ ग्रहाविव नभो गतौ३०

बलवृत्राविव हि तौ युधि वै दुष्प्रधर्षणौयुयुधाते महात्मानौ तदा केसरिणाविव३१

बहूनवसृजन्तौ हि मार्गणौघानवस्थितौनरराक्षससिंहौ तौ प्रहृष्टावभ्ययुध्यताम्३२

सुसंप्रहृष्टौ नरराक्षसोत्तमौजयैषिणौ मार्गणचापधारिणौपरस्परं तौ प्रववर्षतुर्भृशंशरौघवर्षेण बलाहकाविव३३

इति श्रीरामायणे युद्धकाण्डे पञ्चसप्ततितमः सर्गः७५


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved