॥ ॐ श्री गणपतये नमः ॥

७४ सर्गः

एवमुक्त्वा तु सौमित्रिं जातहर्षो विभीषणःधनुष्पाणिनमादाय त्वरमाणो जगाम सः

अविदूरं ततो गत्वा प्रविश्य महद्वनम्दर्शयामास तत्कर्म लक्ष्मणाय विभीषणः

नीलजीमूतसंकाशं न्यग्रोधं भीमदर्शनम्तेजस्वी रावणभ्राता लक्ष्मणाय न्यवेदयत्

इहोपहारं भूतानां बलवान्रावणातजःउपहृत्य ततः पश्चात्संग्राममभिवर्तते

अदृश्यः सर्वभूतानां ततो भवति राक्षसःनिहन्ति समरे शत्रून्बध्नाति शरोत्तमैः

तमप्रविष्टं न्यग्रोधं बलिनं रावणात्मजम्विध्वंसय शरैस्तीक्ष्णैः सरथं साश्वसारथिम्

तथेत्युक्त्वा महातेजाः सौमित्रिर्मित्रनन्दनःबभूवावस्थितस्तत्र चित्रं विस्फारयन्धनुः

रथेनाग्निवर्णेन बलवान्रावणात्मजःइन्द्रजित्कवची खड्गी सध्वजः प्रत्यदृश्यत

तमुवाच महातेजाः पौलस्त्यमपराजितम्समाह्वये त्वां समरे सम्यग्युद्धं प्रयच्छ मे

एवमुक्तो महातेजा मनस्वी रावणात्मजःअब्रवीत्परुषं वाक्यं तत्र दृष्ट्वा विभीषणम्१०

इह त्वं जातसंवृद्धः साक्षाद्भ्राता पितुर्ममकथं द्रुह्यसि पुत्रस्य पितृव्यो मम राक्षस११

ज्ञातित्वं सौहार्दं जातिस्तव दुर्मतेप्रमाणं सोदर्यं धर्मो धर्मदूषण१२

शोच्यस्त्वमसि दुर्बुद्धे निन्दनीयश्च साधुभिःयस्त्वं स्वजनमुत्सृज्य परभृत्यत्वमागतः१३

नैतच्छिथिलया बुद्ध्या त्वं वेत्सि महदन्तरम्क्व स्वजनसंवासः क्व नीचपराश्रयः१४

गुणवान्वा परजनः स्वजनो निर्गुणोऽपि वानिर्गुणः स्वजनः श्रेयान्यः परः पर एव सः१५

निरनुक्रोशता चेयं यादृशी ते निशाचरस्वजनेन त्वया शक्यं परुषं रावणानुज१६

इत्युक्तो भ्रातृपुत्रेण प्रत्युवाच विभीषणःअजानन्निव मच्छीलं किं राक्षस विकत्थसे१७

राक्षसेन्द्रसुतासाधो पारुष्यं त्यज गौरवात्कुले यद्यप्यहं जातो रक्षसां क्रूरकर्मणाम्गुणोऽयं प्रथमो नॄणां तन्मे शीलमराक्षसं१८

रमे दारुणेनाहं चाधर्मेण वै रमेभ्रात्रा विषमशीलेन कथं भ्राता निरस्यते१९

परस्वानां हरणं परदाराभिमर्शनम्सुहृदामतिशङ्कां त्रयो दोषाः क्षयावहाः२०

महर्षीणां वधो घोरः सर्वदेवैश्च विग्रहःअभिमानश्च कोपश्च वैरित्वं प्रतिकूलता२१

एते दोषा मम भ्रातुर्जीवितैश्वर्यनाशनाःगुणान्प्रच्छादयामासुः पर्वतानिव तोयदाः२२

दोषैरेतैः परित्यक्तो मया भ्राता पिता तवनेयमस्ति पुरी लङ्का त्वं ते पिता२३

अतिमानी बालश्च दुर्विनीतश्च राक्षसबद्धस्त्वं कालपाशेन ब्रूहि मां यद्यदिच्छसि२४

अद्य ते व्यसनं प्राप्तं किमिह त्वं तु वक्ष्यसिप्रवेष्टुं त्वया शक्यो न्यग्रोधो राक्षसाधम२५

धर्षयित्वा तु काकुत्स्थौ शक्यं जीवितुं त्वयायुध्यस्व नरदेवेन लक्ष्मणेन रणे सहहतस्त्वं देवता कार्यं करिष्यसि यमक्षये२६

निदर्शयस्वात्मबलं समुद्यतंकुरुष्व सर्वायुधसायकव्ययम् लक्ष्मणस्यैत्य हि बाणगोचरंत्वमद्य जीवन्सबलो गमिष्यसि२७

इति श्रीरामायणे युद्धकाण्डे चतुस्सप्ततितमः सर्गः७४


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved