॥ ॐ श्री गणपतये नमः ॥

७३ सर्गः

अथ तस्यामवस्थायां लक्ष्मणं रावणानुजःपरेषामहितं वाक्यमर्थसाधकमब्रवीत्

अस्यानीकस्य महतो भेदने यतलक्ष्मणराक्षसेन्द्रसुतोऽप्यत्र भिन्ने दृश्यो भविष्यति

त्वमिन्द्राशनिप्रख्यैः शरैरवकिरन्परान्अभिद्रवाशु यावद्वै नैतत्कर्म समाप्यते

जहि वीरदुरात्मानं मायापरमधार्मिकम्रावणिं क्रूरकर्माणं सर्वलोकभयावहम्

विभीषणवचः श्रुत्वा लक्ष्मणः शुभलक्षणःववर्ष शरवर्षाणि राक्षसेन्द्रसुतं प्रति

ऋक्षाः शाखामृगाश्चैव द्रुमाद्रिवरयोधिनःअभ्यधावन्त सहितास्तदनीकमवस्थितम्

राक्षसाश्च शितैर्बाणैरसिभिः शक्तितोमरैःउद्यतैः समवर्तन्त कपिसैन्यजिघांसवः

संप्रहारस्तुमुलः संजज्ञे कपिरक्षसाम्शब्देन महता लङ्कां नादयन्वै समन्ततः

शस्त्रैर्बहुविधाकारैः शितैर्बाणैश्च पादपैःउद्यतैर्गिरिशृङ्गैश्च घोरैराकाशमावृतम्

ते राक्षसा वानरेषु विकृताननबाहवःनिवेशयन्तः शस्त्राणि चक्रुस्ते सुमहद्भयम्१०

तथैव सकलैर्वृक्षैर्गिरिशृङ्गैश्च वानराःअभिजघ्नुर्निजघ्नुश्च समरे राक्षसर्षभान्११

ऋक्षवानरमुख्यैश्च महाकायैर्महाबलैःरक्षसां वध्यमानानां महद्भयमजायत१२

स्वमनीकं विषण्णं तु श्रुत्वा शत्रुभिरर्दितम्उदतिष्ठत दुर्धर्षस्तत्कर्मण्यननुष्ठिते१३

वृक्षान्धकारान्निष्क्रम्य जातक्रोधः रावणिःआरुरोह रथं सज्जं पूर्वयुक्तं राक्षसः१४

भीमकार्मुकशरः कृष्णाञ्जनचयोपमःरक्तास्यनयनः क्रूरो बभौ मृत्युरिवान्तकः१५

दृष्ट्वैव तु रथस्थं तं पर्यवर्तत तद्बलम्रक्षसां भीमवेगानां लक्ष्मणेन युयुत्सताम्१६

तस्मिन्काले तु हनुमानुद्यम्य सुदुरासदम्धरणीधरसंकाशी महावृक्षमरिंदमः१७

राक्षसानां तत्सैन्यं कालाग्निरिव निर्दहन्चकार बहुभिर्वृक्षैर्निःसंज्ञं युधि वानरः१८

विध्वंसयन्तं तरसा दृष्ट्वैव पवनात्मजम्राक्षसानां सहस्राणि हनूमन्तमवाकिरन्१९

शितशूलधराः शूलैरसिभिश्चासिपाणयःशक्तिभिः शक्तिहस्ताश्च पट्टसैः पट्टसायुधाः२०

परिघैश्च गदाभिश्च कुन्तैश्च शुभदर्शनैःशतशश्च शतघ्नीभिरायसैरपि मुद्गरैः२१

घोरैः परशुभिश्चैव भिण्डिपालैश्च राक्षसाःमुष्टिभिर्वज्रवेगैश्च तलैरशनिसंनिभैः२२

अभिजघ्नुः समासाद्य समन्तात्पर्वतोपमम्तेषामपि संक्रुद्धश्चकार कदनं महत्२३

ददर्श कपिश्रेष्ठमचलोपममिन्द्रजित्सूदयानममित्रघ्नममित्रान्पवनात्मजम्२४

सारथिमुवाचेदं याहि यत्रैष वानरःक्षयमेव हि नः कुर्याद्राक्षसानामुपेक्षितः२५

इत्युक्तः सारथिस्तेन ययौ यत्र मारुतिःवहन्परमदुर्धर्षं स्थितमिन्द्रजितं रथे२६

सोऽभ्युपेत्य शरान्खड्गान्पट्टसासिपरश्वधान्अभ्यवर्षत दुर्धर्षः कपिमूर्ध्नि राक्षसः२७

तानि शस्त्राणि घोराणि प्रतिगृह्य मारुतिःरोषेण महताविषो वाक्यं चेदमुवाच २८

युध्यस्व यदि शूरोऽसि रावणात्मज दुर्मतेवायुपुत्रं समासाद्य जीवन्प्रतियास्यसि२९

बाहुभ्यां संप्रयुध्यस्व यदि मे द्वन्द्वमाहवेवेगं सहस्व दुर्बुद्धे ततस्त्वं रक्षसां वरः३०

हनूमन्तं जिघांसन्तं समुद्यतशरासनम्रावणात्मजमाचष्टे लक्ष्मणाय विभीषणः३१

यस्तु वासवनिर्जेता रावणस्यात्मसंभवः एष रथमास्थाय हनूमन्तं जिघांसति३२

तमप्रतिमसंस्थानैः शरैः शत्रुविदारणैःजीवितान्तकरैर्घोरैः सौमित्रे रावणिं जहि३३

इत्येवमुक्तस्तु तदा महात्माविभीषणेनारिविभीषणेनददर्श तं पर्वतसंनिकाशंरथस्थितं भीमबलं दुरासदम्३४

इति श्रीरामायणे युद्धकाण्डे त्रिसप्ततितमः सर्गः७३


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved