॥ ॐ श्री गणपतये नमः ॥

७२ सर्गः

तस्य तद्वचनं श्रुत्वा राघवः शोककर्शितःनोपधारयते व्यक्तं यदुक्तं तेन रक्षसा

ततो धैर्यमवष्टभ्य रामः परपुरंजयःविभीषणमुपासीनमुवाच कपिसंनिधौ

नैरृताधिपते वाक्यं यदुक्तं ते विभीषणभूयस्तच्छ्रोतुमिच्छामि ब्रूहि यत्ते विवक्षितम्

राघवस्य वचः श्रुत्वा वाक्यं वाक्यविशारदःयत्तत्पुनरिदं वाक्यं बभाषे विभीषणः

यथाज्ञप्तं महाबाहो त्वया गुल्मनिवेशनम्तत्तथानुष्ठितं वीर त्वद्वाक्यसमनन्तरम्

तान्यनीकानि सर्वाणि विभक्तानि समन्ततःविन्यस्ता यूथपाश्चैव यथान्यायं विभागशः

भूयस्तु मम विजाप्यं तच्छृणुष्व महायशःत्वय्यकारणसंतप्ते संतप्तहृदया वयम्

त्यज राजन्निमं शोकं मिथ्या संतापमागतम्तदियं त्यज्यतां चिन्ता शत्रुहर्षविवर्धनी

उद्यमः क्रियतां वीर हर्षः समुपसेव्यताम्प्राप्तव्या यदि ते सीता हन्तव्यश्च निशाचराः

रघुनन्दन वक्ष्यामि श्रूयतां मे हितं वचःसाध्वयं यातु सौमित्रिर्बलेन महता वृतःनिकुम्भिलायां संप्राप्य हन्तुं रावणिमाहवे१०

धनुर्मण्डलनिर्मुक्तैराशीविषविषोपमैःशरैर्हन्तुं महेष्वासो रावणिं समितिंजयः११

तेन वीरेण तपसा वरदानात्स्वयम्भुतःअस्त्रं ब्रह्मशिरः प्राप्तं कामगाश्च तुरंगमाः१२

निकुम्भिलामसंप्राप्तमहुताग्निं यो रिपुःत्वामाततायिनं हन्यादिन्द्रशत्रो ते वधःइत्येवं विहितो राजन्वधस्तस्यैव धीमतः१३

वधायेन्द्रजितो राम तं दिशस्व महाबलम्हते तस्मिन्हतं विद्धि रावणं ससुहृज्जनम्१४

विभीषणवचः श्रुत्व रामो वाक्यमथाब्रवीत्जानामि तस्य रौद्रस्य मायां सत्यपराक्रम१५

हि ब्रह्मास्त्रवित्प्राज्ञो महामायो महाबलःकरोत्यसंज्ञान्संग्रामे देवान्सवरुणानपि१६

तस्यान्तरिक्षे चरतो रथस्थस्य महायशः गतिर्ज्ञायते वीरसूर्यस्येवाभ्रसंप्लवे१७

राघवस्तु रिपोर्ज्ञात्वा मायावीर्यं दुरात्मनःलक्ष्मणं कीर्तिसंपन्नमिदं वचनमब्रवीत्१८

यद्वानरेन्द्रस्य बलं तेन सर्वेण संवृतःहनूमत्प्रमुखैश्चैव यूथपैः सहलक्ष्मण१९

जाम्बवेनर्क्षपतिना सह सैन्येन संवृतःजहि तं राक्षससुतं मायाबलविशारदम्२०

अयं त्वां सचिवैः सार्धं महात्मा रजनीचरःअभिज्ञस्तस्य देशस्य पृष्ठतोऽनुगमिष्यति२१

राघवस्य वचः श्रुत्वा लक्ष्मणः सविभीषणःजग्राह कार्मुकं श्रेष्ठमन्यद्भीमपराक्रमः२२

संनद्धः कवची खड्गी शरी हेमचापधृक्रामपादावुपस्पृश्य हृष्टः सौमित्रिरब्रवीत्२३

अद्य मत्कार्मुकोन्मुखाः शरा निर्भिद्य रावणिम्लङ्कामभिपतिष्यन्ति हंसाः पुष्करिणीमिव२४

अद्यैव तस्य रौद्रस्य शरीरं मामकाः शराःविधमिष्यन्ति हत्वा तं महाचापगुणच्युताः२५

एवमुक्त्वा द्युतिमान्वचनं भ्रातुरग्रतः रावणिवधाकाङ्क्षी लक्ष्मणस्त्वरितो ययौ२६

सोऽभिवाद्य गुरोः पादौ कृत्वा चापि प्रदक्षिणम्निकुम्भिलामभिययौ चैत्यं रावणिपालितम्२७

विभीषणेन सहितो राजपुत्रः प्रतापवान्कृतस्वस्त्ययनो भ्रात्रा लक्ष्मणस्त्वरितो ययौ२८

वानराणां सहस्रैस्तु हनूमान्बहुभिर्वृतःविभीषणः सहामात्यस्तदा लक्ष्मणमन्वगात्२९

महता हरिसैन्येन सवेगमभिसंवृतःऋक्षराजबलं चैव ददर्श पथि विष्ठितम्३०

गत्वा दूरमध्वानं सौमित्रिर्मित्रनन्दनःराक्षसेन्द्रबलं दूरादपश्यद्व्यूहमास्थितम्३१

संप्राप्य धनुष्पाणिर्मायायोगमरिंदमतस्थौ ब्रह्मविधानेन विजेतुं रघुनन्दनः३२

विविधममलशस्त्रभास्वरं द्ध्वजगहनं विपुलं महारथैश्चप्रतिभयतममप्रमेयवेगंतिमिरमिव द्विषतां बलं विवेश३३

इति श्रीरामायणे युद्धकाण्डे द्वासप्ततितमः सर्गः७२


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved