॥ ॐ श्री गणपतये नमः ॥

७१ सर्गः

राममाश्वासयाने तु लक्ष्मणे भ्रातृवत्सलेनिक्षिप्य गुल्मान्स्वस्थाने तत्रागच्छद्विभीषणः

नानाप्रहरणैर्वीरैश्चतुर्भिः सचिवैर्वृतःनीलाञ्जनचयाकारैर्मातंगैरिव यूथपः

सोऽभिगम्य महात्मानं राघवं शोकलालसंवानरांश्चैव ददृशे बाष्पपर्याकुलेक्षणान्

राघवं महात्मानमिक्ष्वाकुकुलनन्दनम्ददर्श मोहमापन्नं लक्ष्मणस्याङ्कमाश्रितम्

व्रीडितं शोकसंतप्तं दृष्ट्वा रामं विभीषणःअन्तर्दुःखेन दीनात्मा किमेतदिति सोऽब्रवीत्

विभीषण मुखं दृष्ट्वा सुग्रीवं तांश्च वानरान्उवाच लक्ष्मणो वाक्यमिदं बाष्पपरिप्लुतः

हतामिन्द्रजिता सीतामिह श्रुत्वैव राघवःहनूमद्वचनात्सौम्य ततो मोहमुपागतः

कथयन्तं तु सौमित्रिं संनिवार्य विभीषणःपुष्कलार्थमिदं वाक्यं विसंज्ञं राममब्रवीत्

मनुजेन्द्रार्तरूपेण यदुक्तस्त्वं हनूमतातदयुक्तमहं मन्ये सागरस्येव शोषणम्

अभिप्रायं तु जानामि रावणस्य दुरात्मनःसीतां प्रति महाबाहो घातं करिष्यति१०

याच्यमानः सुबहुशो मया हितचिकीर्षुणावैदेहीमुत्सृजस्वेति तत्कृतवान्वचः११

नैव साम्ना भेदेन दानेन कुतो युधासा द्रष्टुमपि शक्येत नैव चान्येन केनचित्१२

वानरान्मोहयित्वा तु प्रतियातः राक्षसःचैत्यं निकुम्भिलां नाम यत्र होमं करिष्यति१३

हुतवानुपयातो हि देवैरपि सवासवैःदुराधर्षो भवत्येष संग्रामे रावणात्मजः१४

तेन मोहयता नूनमेषा माया प्रयोजिताविघ्नमन्विच्छता तात वानराणां पराक्रमेससैन्यास्तत्र गच्छामो यावत्तन्न समाप्यते१५

त्यजेमं नरशार्दूलमिथ्या संतापमागतम्सीदते हि बलं सर्वं दृष्ट्वा त्वां शोककर्शितम्१६

इह त्वं स्वस्थ हृदयस्तिष्ठ सत्त्वसमुच्छ्रितःलक्ष्मणं प्रेषयास्माभिः सह सैन्यानुकर्षिभिः१७

एष तं नरशार्दूलो रावणिं निशितैः शरैःत्याजयिष्यति तत्कर्म ततो वध्यो भविष्यति१८

तस्यैते निशितास्तीक्ष्णाः पत्रिपत्राङ्गवाजिनःपतत्रिण इवासौम्याः शराः पास्यन्ति शोणितम्१९

तत्संदिश महाबाहो लक्ष्मणं शुभलक्षणम्राक्षसस्य विनाशाय वज्रं वज्रधरो यथा२०

मनुजवर कालविप्रकर्षोरिपुनिधनं प्रति यत्क्षमोऽद्य कर्तुम्त्वमतिसृज रिपोर्वधाय बाणीमसुरपुरोन्मथने यथा महेन्द्रः२१

समाप्तकर्मा हि राक्षसेन्द्रोभवत्यदृश्यः समरे सुरासुरैःयुयुत्सता तेन समाप्तकर्मणाभवेत्सुराणामपि संशयो महान्२२

इति श्रीरामायणे युद्धकाण्डे एकसप्ततितमः सर्गः७१


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved