॥ ॐ श्री गणपतये नमः ॥

६९ सर्गः

श्रुत्वा तं भीमनिर्ह्रादं शक्राशनिसमस्वनम्वीक्षमाणा दिशः सर्वा दुद्रुवुर्वानरर्षभाः

तानुवाच ततः सर्वान्हनूमान्मारुतात्मजःविषण्णवदनान्दीनांस्त्रस्तान्विद्रवतः पृथक्

कस्माद्विषण्णवदना विद्रवध्वं प्लवंगमाःत्यक्तयुद्धसमुत्साहाः शूरत्वं क्व नु वो गतम्

पृष्ठतोऽनुव्रजध्वं मामग्रतो यान्तमाहवेशूरैरभिजनोपेतैरयुक्तं हि निवर्तितुम्

एवमुक्ताः सुसंक्रुद्धा वायुपुत्रेण धीमताशैलशृङ्गान्द्रुमांश्चैव जगृहुर्हृष्टमानसाः

अभिपेतुश्च गर्जन्तो राक्षसान्वानरर्षभाःपरिवार्य हनूमन्तमन्वयुश्च महाहवे

तैर्वानरमुख्यैस्तु हनूमान्सर्वतो वृतःहुताशन इवार्चिष्मानदहच्छत्रुवाहिनीम्

राक्षसानां कदनं चकार सुमहाकपिःवृतो वानरसैन्येन कालान्तकयमोपमः

तु शोकेन चाविष्टः क्रोधेन महाकपिःहनूमान्रावणि रथे महतीं पातयच्छिलाम्

तामापतन्तीं दृष्ट्वैव रथः सारथिना तदाविधेयाश्व समायुक्तः सुदूरमपवाहितः१०

तमिन्द्रजितमप्राप्य रथथं सहसारथिम्विवेश धरणीं भित्त्वा सा शिलाव्यर्थमुद्यता११

पतितायां शिलायां तु रक्षसां व्यथिता चमूःतमभ्यधावञ्शतशो नदन्तः काननौकसः१२

ते द्रुमांश्च महाकाया गिरिशृङ्गाणि चोद्यताःचिक्षिपुर्द्विषतां मध्ये वानरा भीमविक्रमाः१३

वानरैर्तैर्महावीर्यैर्घोररूपा निशाचराःवीर्यादभिहता वृक्षैर्व्यवेष्टन्त रणक्षितौ१४

स्वसैन्यमभिवीक्ष्याथ वानरार्दितमिन्द्रजित्प्रगृहीतायुधः क्रुद्धः परानभिमुखो ययौ१५

शरौघानवसृजन्स्वसैन्येनाभिसंवृतःजघान कपिशार्दूलान्सुबहून्दृष्टविक्रमः१६

शूलैरशनिभिः खड्गैः पट्टसैः कूटमुद्गरैःते चाप्यनुचरांस्तस्य वानरा जघ्नुराहवे१७

सस्कन्धविटपैः सालैः शिलाभिश्च महाबलैःहनूमान्कदनं चक्रे रक्षसां भीमकर्मणाम्१८

निवार्य परानीकमब्रवीत्तान्वनौकसःहनूमान्संनिवर्तध्वं नः साध्यमिदं बलम्१९

त्यक्त्वा प्राणान्विचेष्टन्तो राम प्रियचिकीर्षवःयन्निमित्तं हि युध्यामो हता सा जनकात्मजा२०

इममर्थं हि विज्ञाप्य रामं सुग्रीवमेव तौ यत्प्रतिविधास्येते तत्करिष्यामहे वयम्२१

इत्युक्त्वा वानरश्रेष्ठो वारयन्सर्ववानरान्शनैः शनैरसंत्रस्तः सबलः न्यवर्तत२२

तु प्रेक्ष्य हनूमन्तं व्रजन्तं यत्र राघवःनिकुम्भिलामधिष्ठाय पावकं जुहुवे न्द्रजित्२३

यज्ञभूम्यां तु विधिवत्पावकस्तेन रक्षसाहूयमानः प्रजज्वाल होमशोणितभुक्तदा२४

सोऽर्चिः पिनद्धो ददृशे होमशोणिततर्पितःसंध्यागत इवादित्यः तीव्राग्निः समुत्थितः२५

अथेन्द्रजिद्राक्षसभूतये तुजुहाव हव्यं विधिना विधानवत्दृष्ट्वा व्यतिष्ठन्त राक्षसास्तेमहासमूहेषु नयानयज्ञाः२६

इति श्रीरामायणे युद्धकाण्डे एकोनसप्ततितमः सर्गः६९


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved