॥ ॐ श्री गणपतये नमः ॥

६८ सर्गः

विज्ञाय तु मनस्तस्य राघवस्य महात्मनःसंनिवृत्याहवात्तस्मात्प्रविवेश पुरं ततः

सोऽनुस्मृत्य वधं तेषां राक्षसानां तरस्विनाम्क्रोधताम्रेक्षणः शूरो निर्जगाम महाद्युतिः

पश्चिमेन द्वारेण निर्ययौ राक्षसैर्वृतःइन्द्रजित्तु महावीर्यः पौलस्त्यो देवकण्टकः

इन्द्रजित्तु ततो दृष्ट्वा भ्रातरौ रामलक्ष्मणौरणायाभ्युद्यतौ वीरौ मायां प्रादुष्करोत्तदा

इन्द्रजित्तु रथे स्थाप्य सीतां मायामयीं तदाबलेन महतावृत्य तस्या वधमरोचयत्

मोहनार्थं तु सर्वेषां बुद्धिं कृत्वा सुदुर्मतिःहन्तुं सीतां व्यवसितो वानराभिमुखो ययौ

तं दृष्ट्वा त्वभिनिर्यान्तं नगर्याः काननौकसःउत्पेतुरभिसंक्रुद्धाः शिलाहस्ता युयुत्सवः

हनूमान्पुरतस्तेषां जगाम कपिकुञ्जरःप्रगृह्य सुमहच्छृङ्गं पर्वतस्य दुरासदम्

ददर्श हतानन्दां सीतामिन्द्रजितो रथेएकवेणीधरां दीनामुपवासकृशाननाम्

परिक्लिष्टैकवसनाममृजां राघवप्रियाम्रजोमलाभ्यामालिप्तैः सर्वगात्रैर्वरस्त्रियम्१०

तां निरीक्ष्य मुहूर्तं तु मैथिलीमध्यवस्य बाष्पपर्याकुलमुखो हनूमान्व्यथितोऽभवत्११

अब्रवीत्तां तु शोकार्तां निरानन्दां तपस्विनाम्दृष्ट्वा रथे स्तितां सीतां राक्षसेन्द्रसुताश्रिताम्१२

किं समर्थितमस्येति चिन्तयन्स महाकपिःसह तैर्वानरश्रेष्ठैरभ्यधावत रावणिम्१३

तद्वानरबलं दृष्ट्वा रावणिः क्रोधमूर्छितःकृत्वा विशोकं निस्त्रिंशं मूर्ध्नि सीतां परामृशत्१४

तं स्त्रियं पश्यतां तेषां ताडयामास रावणिःक्रोशन्तीं राम रामेति मायया योजितां रथे१५

गृहीतमूर्धजां दृष्ट्वा हनूमान्दैन्यमागतःदुःखजं वारिनेत्राभ्यामुत्सृजन्मारुतात्मजःअब्रवीत्परुषं वाक्यं क्रोधाद्रक्षोऽधिपात्मजम्१६

दुरात्मन्नात्मनाशाय केशपक्षे परामृशःब्रह्मर्षीणां कुले जातो राक्षसीं योनिमाश्रितःधिक्त्वां पापसमाचारं यस्य ते मतिरीदृशी१७

नृशंसानार्य दुर्वृत्त क्षुद्र पापपराक्रमअनार्यस्येदृशं कर्म घृणा ते नास्ति निर्घृण१८

च्युता गृहाच्च राज्याच्च रामहस्ताच्च मैथिलीकिं तवैषापराद्धा हि यदेनां हन्तुमिच्छसि१९

सीतां हत्वा चिरं जीविष्यसि कथंचनवधार्हकर्मणानेन मम हस्तगतो ह्यसि२०

ये स्त्रीघातिनां लोका लोकवध्यैश्च कुत्सिताःइह जीवितमुत्सृज्य प्रेत्य तान्प्रतिलप्स्यसे२१

इति ब्रुवाणो हनुमान्सायुधैर्हरिभिर्वृतःअभ्यधावत संक्रुद्धो राक्षसेन्द्रसुतं प्रति२२

आपतन्तं महावीर्यं तदनीकं वनौकसाम्रक्षसां भीमवेगानामनीकेन न्यवारयत्२३

तां बाणसहस्रेण विक्षोभ्य हरिवाहिनीम्हरिश्रेष्ठं हनूमन्तमिन्द्रजित्प्रत्युवाच २४

सुग्रीवस्त्वं रामश्च यन्निमित्तमिहागताःतां हनिष्यामि वैदेहीमद्यैव तव पश्यतः२५

इमां हत्वा ततो रामं लक्ष्मणं त्वां वानरसुग्रीवं वधिष्यामि तं चानार्यं विभीषणम्२६

हन्तव्याः स्त्रियश्चेति यद्ब्रवीषि प्लवंगमपीडा करममित्राणां यत्स्यात्कर्तव्यमेत तत्२७

तमेवमुक्त्वा रुदतीं सीतां मायामयीं ततःशितधारेण खड्गेन निजघानेन्द्रजित्स्वयम्२८

यज्ञोपवीतमार्गेण छिन्ना तेन तपस्विनीसा पृथिव्यां पृथुश्रोणी पपात प्रियदर्शना२९

तामिन्द्रजित्स्त्रियं हत्वा हनूमन्तमुवाच मया रामस्य पश्येमां कोपेन निषूदिताम्३०

ततः खड्गेन महता हत्वा तामिन्द्रजित्स्वयम्हृष्टः रथमास्थाय विननाद महास्वनम्३१

वानराः शुश्रुवुः शब्दमदूरे प्रत्यवस्थिताःव्यादितास्यस्य नदतस्तद्दुर्गं संश्रितस्य तु३२

तथा तु सीतां विनिहत्य दुर्मतिःप्रहृष्टचेताः बभूव रावणिःतं हृष्टरूपं समुदीक्ष्य वानराविषण्णरूपाः समभिप्रदुद्रुवुः३३

इति श्रीरामायणे युद्धकाण्डे अष्टषष्टितमः सर्गः६८


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved