॥ ॐ श्री गणपतये नमः ॥

६४ सर्गः

निकुम्भो भ्रातरं दृष्ट्वा सुग्रीवेण निपातितम्प्रदहन्निव कोपेन वानरेन्द्रमवैक्षत

ततः स्रग्दामसंनद्धं दत्तपञ्चाङ्गुलं शुभम्आददे परिघं वीरो नगेन्द्रशिखरोपमम्

हेमपट्टपरिक्षिप्तं वज्रविद्रुमभूषितम्यमदण्डोपमं भीमं रक्षसां भयनाशनम्

तमाविध्य महातेजाः शक्रध्वजसमं रणेविननाद विवृत्तास्यो निकुम्भो भीमविक्रमः

उरोगतेन निष्केण भुजस्थैरङ्गदैरपिकुण्डलाभ्यां मृष्टाभ्यां मालया विचित्रया

निकुम्भो भूषणैर्भाति तेन स्म परिघेण यथेन्द्रधनुषा मेघः सविद्युत्स्तनयित्नुमान्

परिघाग्रेण पुस्फोट वातग्रन्थिर्महात्मनःप्रजज्वाल सघोषश्च विधूम इव पावकः

नगर्या विटपावत्या गन्धर्वभवनोत्तमैःसह चैवामरावत्या सर्वैश्च भवनैः सह

सतारागणनक्षत्रं सचन्द्रं समहाग्रहम्निकुम्भपरिघाघूर्णं भ्रमतीव नभस्तलम्

दुरासदश्च संजज्ञे परिघाभरणप्रभःक्रोधेन्धनो निकुम्भाग्निर्युगान्ताग्निरिवोत्थितः१०

राक्षसा वानराश्चापि शेकुः स्पन्दितुं भयात्हनूमंस्तु विवृत्योरस्तस्थौ प्रमुखतो बली११

परिघोपमबाहुस्तु परिघं भास्करप्रभम्बली बलवतस्तस्य पातयामास वक्षसि१२

स्थिरे तस्योरसि व्यूढे परिघः शतधा कृतःविशीर्यमाणः सहसा उल्का शतमिवाम्बरे१३

तु तेन प्रहारेण चचाल महाकपिःपरिघेण समाधूतो यथा भूमिचलेऽचलः१४

तथाभिहतस्तेन हनूमान्प्लवगोत्तमःमुष्टिं संवर्तयामास बलेनातिमहाबलः१५

तमुद्यम्य महातेजा निकुम्भोरसि वीर्यवान्अभिचिक्षेप वेगेन वेगवान्वायुविक्रमः१६

ततः पुस्फोट चर्मास्य प्रसुस्राव शोणितम्मुष्टिना तेन संजज्ञे ज्वाला विद्युदिवोत्थिता१७

तु तेन प्रहारेण निकुम्भो विचचाल स्वस्थश्चापि निजग्राह हनूमन्तं महाबलम्१८

विचुक्रुशुस्तदा संख्ये भीमं लङ्कानिवासिनःनिकुम्भेनोद्धृतं दृष्ट्वा हनूमन्तं महाबलम्१९

तथा ह्रियमाणोऽपि कुम्भकर्णात्मजेन हिआजघानानिलसुतो वज्रवेगेन मुष्टिना२०

आत्मानं मोचयित्वाथ क्षितावभ्यवपद्यतहनूमानुन्ममथाशु निकुम्भं मारुतात्मजः२१

निक्षिप्य परमायत्तो निकुम्भं निष्पिपेष उत्पत्य चास्य वेगेन पपातोरसि वीर्यवान्२२

परिगृह्य बाहुभ्यां परिवृत्य शिरोधराम्उत्पाटयामास शिरो भैरवं नदतो महत्२३

अथ विनदति सादिते निकुम्भेपवनसुतेन रणे बभूव युद्धम्दशरथसुतराक्षसेन्द्रचम्वोर्भृशतरमागतरोषयोः सुभीमम्२४

इति श्रीरामायणे युद्धकाण्डे चतुष्षष्टितमः सर्गः६४


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved