॥ ॐ श्री गणपतये नमः ॥

६२ सर्गः

ततोऽब्रवीन्महातेजाः सुग्रीवो वानराधिपःअर्थ्यं विजापयंश्चापि हनूमन्तं महाबलम्

यतो हतः कुम्भकर्णः कुमाराश्च निषूदिताःनेदानीमुपनिर्हारं रावणो दातुमर्हति

ये ये महाबलाः सन्ति लघवश्च प्लवंगमाःलङ्कामभ्युत्पतन्त्वाशु गृह्योल्काः प्लवगर्षभाः

ततोऽस्तं गत आदित्ये रौद्रे तस्मिन्निशामुखेलङ्कामभिमुखाः सोल्का जग्मुस्ते प्लवगर्षभाः

उल्काहस्तैर्हरिगणैः सर्वतः समभिद्रुताःआरक्षस्था विरूपाक्षाः सहसा विप्रदुद्रुवुः

गोपुराट्ट प्रतोलीषु चर्यासु विविधासु प्रासादेषु संहृष्टाः ससृजुस्ते हुताशनम्

तेषां गृहसहस्राणि ददाह हुतभुक्तदाआवासान्राक्षसानां सर्वेषां गृहमेधिनाम्

हेमचित्रतनुत्राणां स्रग्दामाम्बरधारिणाम्सीधुपानचलाक्षाणां मदविह्वलगामिनाम्

कान्तालम्बितवस्त्राणां शत्रुसंजातमन्युनाम्गदाशूलासि हस्तानां खादतां पिबतामपि

शयनेषु महार्हेषु प्रसुप्तानां प्रियैः सहत्रस्तानां गच्छतां तूर्णं पुत्रानादाय सर्वतः१०

तेषां गृहसहस्राणि तदा लङ्कानिवासिनाम्अदहत्पावकस्तत्र जज्वाल पुनः पुनः११

सारवन्ति महार्हाणि गम्भीरगुणवन्ति हेमचन्द्रार्धचन्द्राणि चन्द्रशालोन्नतानि १२

रत्नचित्रगवाक्षाणि साधिष्ठानानि सर्वशःमणिविद्रुमचित्राणि स्पृशन्तीव भास्करम्१३

क्रौञ्चबर्हिणवीणानां भूषणानां निस्वनैःनादितान्यचलाभानि वेश्मान्यग्निर्ददाह सः१४

ज्वलनेन परीतानि तोरणानि चकाशिरेविद्युद्भिरिव नद्धानि मेघजालानि घर्मगे१५

विमानेषु प्रसुप्ताश्च दह्यमाना वराङ्गनाःत्यक्ताभरणसंयोगा हाहेत्युच्चैर्विचुक्रुशः१६

तत्र चाग्निपरीतानि निपेतुर्भवनान्यपिवज्रिवज्रहतानीव शिखराणि महागिरेः१७

तानि निर्दह्यमानानि दूरतः प्रचकाशिरेहिमवच्छिखराणीव दीप्तौषधिवनानि १८

हर्म्याग्रैर्दह्यमानैश्च ज्वालाप्रज्वलितैरपिरात्रौ सा दृश्यते लङ्का पुष्पितैरिव किंशुकैः१९

हस्त्यध्यक्षैर्गजैर्मुक्तैर्मुक्तैश्च तुरगैरपिबभूव लङ्का लोकान्ते भ्रान्तग्राह इवार्णवः२०

अश्वं मुक्तं गजो दृष्ट्वा कच्चिद्भीतोऽपसर्पतिभीतो भीतं गजं दृष्ट्वा क्वचिदश्वो निवर्तते२१

सा बभूव मुहूर्तेन हरिभिर्दीपिता पुरीलोकस्यास्य क्षये घोरे प्रदीप्तेव वसुंधरा२२

नारी जनस्य धूमेन व्याप्तस्योच्चैर्विनेदुषःस्वनो ज्वलनतप्तस्य शुश्रुवे दशयोजनम्२३

प्रदग्धकायानपरान्राक्षसान्निर्गतान्बहिःसहसाभ्युत्पतन्ति स्म हरयोऽथ युयुत्सवः२४

उद्घुष्टं वानराणां राक्षसानां निस्वनःदिशो दश समुद्रं पृथिवीं चान्वनादयत्२५

विशल्यौ तु महात्मानौ तावुभौ रामलक्ष्मणौअसंभ्रान्तौ जगृहतुस्तावुभौ धनुषी वरे२६

ततो विस्फारयाणस्य रामस्य धनुरुत्तमम्बभूव तुमुलः शब्दो राक्षसानां भयावहः२७

अशोभत तदा रामो धनुर्विस्फारयन्महत्भगवानिव संक्रुद्धो भवो वेदमयं धनुः२८

वानरोद्घुष्टघोषश्च राक्षसानां निस्वनःज्याशब्दश्चापि रामस्य त्रयं व्याप दिशो दश२९

तस्य कार्मुकमुक्तैश्च शरैस्तत्पुरगोपुरम्कैलासशृङ्गप्रतिमं विकीर्णमपतद्भुवि३०

ततो रामशरान्दृष्ट्वा विमानेषु गृहेषु संनाहो राक्षसेन्द्राणां तुमुलः समपद्यत३१

तेषां संनह्यमानानां सिंहनादं कुर्वताम्शर्वरी राक्षसेन्द्राणां रौद्रीव समपद्यत३२

आदिष्टा वानरेन्द्रास्ते सुग्रीवेण महात्मनाआसन्ना द्वारमासाद्य युध्यध्वं प्लवगर्षभाः३३

यश्च वो वितथं कुर्यात्तत्र तत्र व्यवस्थितः हन्तव्योऽभिसंप्लुत्य राजशासनदूषकः३४

तेषु वानरमुख्येषु दीप्तोल्कोज्ज्वलपाणिषुस्थितेषु द्वारमासाद्य रावणं मन्युराविशत्३५

तस्य जृम्भितविक्षेपाद्व्यामिश्रा वै दिशो दशरूपवानिव रुद्रस्य मन्युर्गात्रेष्वदृश्यत३६

निकुम्भं कुम्भं कुम्भकर्णात्मजावुभौप्रेषयामास संक्रुद्धो राक्षसैर्बहुभिः सह३७

शशास चैव तान्सर्वान्राक्षसान्राक्षसेश्वरःराक्षसा गच्छतात्रैव सिंहनादं नादयन्३८

ततस्तु चोदितास्तेन राक्षसा ज्वलितायुधाःलङ्काया निर्ययुर्वीराः प्रणदन्तः पुनः पुनः३९

भीमाश्वरथमातंगं नानापत्ति समाकुलम्दीप्तशूलगदाखड्गप्रासतोमरकार्मुकम्४०

तद्राक्षसबलं घोरं भीमविक्रमपौरुषम्ददृशे ज्वलितप्रासं किङ्किणीशतनादितम्४१

हेमजालाचितभुजं व्यावेष्टितपरश्वधम्व्याघूर्णितमहाशस्त्रं बाणसंसक्तकार्मुकम्४२

गन्धमाल्यमधूत्सेकसंमोदित महानिलम्घोरं शूरजनाकीर्णं महाम्बुधरनिस्वनम्४३

तं दृष्ट्वा बलमायान्तं राक्षसानां सुदारुणम्संचचाल प्लवंगानां बलमुच्चैर्ननाद ४४

जवेनाप्लुत्य पुनस्तद्राक्षसबलं महत्अभ्ययात्प्रत्यरिबलं पतंग इव पावकम्४५

तेषां भुजपरामर्शव्यामृष्टपरिघाशनिराक्षसानां बलं श्रेष्ठं भूयस्तरमशोभत४६

तथैवाप्यपरे तेषां कपीनामसिभिः शितैःप्रवीरानभितो जघ्नुर्घोररूपा निशाचराः४७

घ्नन्तमन्यं जघानान्यः पातयन्तमपातयत्गर्हमाणं जगर्हान्ये दशन्तमपरेऽदशत्४८

देहीत्यन्ये ददात्यन्यो ददामीत्यपरः पुनःकिं क्लेशयसि तिष्ठेति तत्रान्योन्यं बभाषिरे४९

समुद्यतमहाप्रासं मुष्टिशूलासिसंकुलम्प्रावर्तत महारौद्रं युद्धं वानररक्षसाम्५०

वानरान्दश सप्तेति राक्षसा अभ्यपातयन्राक्षसान्दशसप्तेति वानरा जघ्नुराहवे५१

विस्रस्तकेशरसनं विमुक्तकवचध्वजम्बलं राक्षसमालम्ब्य वानराः पर्यवारयन्५२

इति श्रीरामायणे युद्धकाण्डे द्विषष्टितमः सर्गः६२


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved