॥ ॐ श्री गणपतये नमः ॥

६१ सर्गः

तयोस्तदा सादितयो रणाग्रेमुमोह सैन्यं हरियूथपानाम्सुग्रीवनीलाङ्गदजाम्बवन्तो चापि किंचित्प्रतिपेदिरे ते

ततो विषण्णं समवेक्ष्य सैन्यंविभीषणो बुद्धिमतां वरिष्ठःउवाच शाखामृगराजवीरानाश्वासयन्नप्रतिमैर्वचोभिः

मा भैष्ट नास्त्यत्र विषादकालोयदार्यपुत्राववशौ विषण्णौस्वयम्भुवो वाक्यमथोद्वहन्तौयत्सादिताविन्द्रजिदस्त्रजालैः

तस्मै तु दत्तं परमास्त्रमेतत्स्वयम्भुवा ब्राह्मममोघवेगम्तन्मानयन्तौ यदि राजपुत्रौनिपातितौ कोऽत्र विषादकालः

ब्राह्ममस्त्रं तदा धीमान्मानयित्वा तु मारुतिःविभीषणवचः श्रुत्वा हनूमांस्तमथाब्रवीत्

एतस्मिन्निहते सैन्ये वानराणां तरस्विनाम्यो यो धारयते प्राणांस्तं तमाश्वासयावहे

तावुभौ युगपद्वीरौ हनूमद्राक्षसोत्तमौउल्काहस्तौ तदा रात्रौ रणशीर्षे विचेरतुः

छिन्नलाङ्गूलहस्तोरुपादाङ्गुलि शिरो धरैःस्रवद्भिः क्षतजं गात्रैः प्रस्रवद्भिः समन्ततः

पतितैः पर्वताकारैर्वानरैरभिसंकुलाम्शस्त्रैश्च पतितैर्दीप्तैर्ददृशाते वसुंधराम्

सुग्रीवमङ्गदं नीलं शरभं गन्धमादनम्जाम्बवन्तं सुषेणं वेगदर्शनमाहुकम्१०

मैन्दं नलं ज्योतिमुखं द्विविदं पनसं तथाविभीषणो हनूमांश्च ददृशाते हतान्रणे११

सप्तषष्टिर्हताः कोट्यो वानराणां तरस्विनाम्अह्नः पञ्चमशेषेण वल्लभेन स्वयम्भुवः१२

सागरौघनिभं भीमं दृष्ट्वा बाणार्दितं बलम्मार्गते जाम्बवन्तं स्म हनूमान्सविभीषणः१३

स्वभावजरया युक्तं वृद्धं शरशतैश्चितम्प्रजापतिसुतं वीरं शाम्यन्तमिव पावकम्१४

दृष्ट्वा तमुपसंगम्य पौलस्त्यो वाक्यमब्रवीत्कच्चिदार्यशरैस्तीर्ष्णैर्न प्राणा ध्वंसितास्तव१५

विभीषणवचः श्रुत्वा जाम्बवानृक्षपुंगवःकृच्छ्रादभ्युद्गिरन्वाक्यमिदं वचनमब्रवीत्१६

नैरृतेन्द्रमहावीर्यस्वरेण त्वाभिलक्षयेपीड्यमानः शितैर्बाणैर्न त्वां पश्यामि चक्षुषा१७

अञ्जना सुप्रजा येन मातरिश्वा नैरृतहनूमान्वानरश्रेष्ठः प्राणान्धारयते क्वचित्१८

श्रुत्वा जाम्बवतो वाक्यमुवाचेदं विभीषणःआर्यपुत्रावतिक्रम्य कस्मात्पृच्छसि मारुतिम्१९

नैव राजनि सुग्रीवे नाङ्गदे नापि राघवेआर्य संदर्शितः स्नेहो यथा वायुसुते परः२०

विभीषणवचः श्रुत्वा जाम्बवान्वाक्यमब्रवीत्शृणु नैरृतशार्दूल यस्मात्पृच्छामि मारुतिम्२१

तस्मिञ्जीवति वीरे तु हतमप्यहतं बलम्हनूमत्युज्झितप्राणे जीवन्तोऽपि वयं हताः२२

ध्रियते मारुतिस्तात मारुतप्रतिमो यदिवैश्वानरसमो वीर्ये जीविताशा ततो भवेत्२३

ततो वृद्धमुपागम्य नियमेनाभ्यवादयत्गृह्य जाम्बवतः पादौ हनूमान्मारुतात्मजः२४

श्रुत्वा हनुमतो वाक्यं तथापि व्यथितेन्द्रियःपुनर्जातमिवात्मानं मेने ऋक्षपुंगवः२५

ततोऽब्रवीन्महातेजा हनूमन्तं जाम्बवान्आगच्छ हरिशार्दूलवानरांस्त्रातुमर्हसि२६

नान्यो विक्रमपर्याप्तस्त्वमेषां परमः सखात्वत्पराक्रमकालोऽयं नान्यं पश्यामि कञ्चन२७

ऋक्षवानरवीराणामनीकानि प्रहर्षयविशल्यौ कुरु चाप्येतौ सादितौ रामलक्ष्मणौ२८

गत्वा परममध्वानमुपर्युपरि सागरम्हिमवन्तं नगश्रेष्ठं हनूमन्गन्तुमर्हसि२९

ततः काञ्चनमत्युग्रमृषभं पर्वतोत्तमम्कैलासशिखरं चापि द्रक्ष्यस्यरिनिषूदन३०

तयोः शिखरयोर्मध्ये प्रदीप्तमतुलप्रभम्सर्वौषधियुतं वीर द्रक्ष्यस्यौषधिपर्वतम्३१

तस्य वानरशार्दूलचतस्रो मूर्ध्नि संभवाःद्रक्ष्यस्योषधयो दीप्ता दीपयन्त्यो दिशो दश३२

मृतसंजीवनीं चैव विशल्यकरणीमपिसौवर्णकरणीं चैव संधानीं महौषधीम्३३

ताः सर्वा हनुमन्गृह्य क्षिप्रमागन्तुमर्हसिआश्वासय हरीन्प्राणैर्योज्य गन्धवहात्मजः३४

श्रुत्वा जाम्बवतो वाक्यं हनूमान्हरिपुंगवःआपूर्यत बलोद्धर्षैस्तोयवेगैरिवार्णवः३५

पर्वततटाग्रस्थः पीडयन्पर्वतोत्तरम्हनूमान्दृश्यते वीरो द्वितीय इव पर्वतः३६

हरिपादविनिर्भिन्नो निषसाद पर्वतः शशाक तदात्मानं सोढुं भृशनिपीडितः३७

तस्य पेतुर्नगा भूमौ हरिवेगाच्च जज्वलुःशृङ्गाणि व्यकीर्यन्त पीडितस्य हनूमता३८

तस्मिन्संपीड्यमाने तु भग्नद्रुमशिलातले शेकुर्वानराः स्थातुं घूर्णमाने नगोत्तमे३९

घूर्णितमहाद्वारा प्रभग्नगृहगोपुरालङ्का त्रासाकुला रात्रौ प्रनृत्तेवाभवत्तदा४०

पृथिवीधरसंकाशो निपीड्य धरणीधरम्पृथिवीं क्षोभयामास सार्णवां मारुतात्मजः४१

पद्भ्यां तु शैलमापीड्य वडवामुखवन्मुखम्विवृत्योग्रं ननादोच्चैस्त्रासयन्निव राक्षसान्४२

तस्य नानद्यमानस्य श्रुत्वा निनदमद्भुतम्लङ्कास्था राक्षसाः सर्वे शेकुः स्पन्दितुं भयात्४३

नमस्कृत्वाथ रामाय मारुतिर्भीमविक्रमःराघवार्थे परं कर्म समैहत परंतपः४४

पुच्छमुद्यम्य भुजंगकल्पंविनम्य पृष्ठं श्रवणे निकुञ्च्यविवृत्य वक्त्रं वडवामुखाभमापुप्लुवे व्योम्नि चण्डवेगः४५

वृक्षषण्डांस्तरसा जहारशैलाञ्शिलाः प्राकृतवानरांश्चबाहूरुवेगोद्धतसंप्रणुन्नास्ते क्षीणवेगाः सलिले निपेतुः४६

तौ प्रसार्योरगभोगकल्पौभुजौ भुजंगारिनिकाशवीर्यःजगाम मेरुं नगराजमग्र्यंदिशः प्रकर्षन्निव वायुसूनुः४७

सागरं घूर्णितवीचिमालंतदा भृशं भ्रामितसर्वसत्त्वम्समीक्षमाणः सहसा जगामचक्रं यथा विष्णुकराग्रमुक्तम्४८

पर्वतान्वृक्षगणान्सरांसिनदीस्तटाकानि पुरोत्तमानिस्फीताञ्जनांस्तानपि संप्रपश्यञ्जगाम वेगात्पितृतुल्यवेगः४९

आदित्यपथमाश्रित्य जगाम गतश्रमः ददर्श हरिश्रेष्ठो हिमवन्तं नगोत्तमम्५०

नानाप्रस्रवणोपेतं बहुकंदरनिर्झरम्श्वेताभ्रचयसंकाशैः शिखरैश्चारुदर्शनैः५१

तं समासाद्य महानगेन्द्रमतिप्रवृद्धोत्तमघोरशृङ्गम्ददर्श पुण्यानि महाश्रमाणिसुरर्षिसंघोत्तमसेवितानि५२

ब्रह्मकोशं रजतालयं शक्रालयं रुद्रशरप्रमोक्षम्हयाननं ब्रह्मशिरश्च दीप्तंददर्श वैवस्वत किंकरांश्च५३

वज्रालयं वैश्वरणालयं सूर्यप्रभं सूर्यनिबन्धनं ब्रह्मासनं शंकरकार्मुकं ददर्श नाभिं वसुंधरायाः५४

कैलासमग्र्यं हिमवच्छिलां तथर्षभं काञ्चनशैलमग्र्यम् दीप्तसर्वौषधिसंप्रदीप्तंददर्श सर्वौषधिपर्वतेन्द्रम्५५

तं समीक्ष्यानलरश्मिदीप्तंविसिष्मिये वासवदूतसूनुःआप्लुत्य तं चौषधिपर्वतेन्द्रंतत्रौषधीनां विचयं चकार५६

योजनसहस्राणि समतीत्य महाकपिःदिव्यौषधिधरं शैलं व्यचरन्मारुतात्मजः५७

महौषध्यस्तु ताः सर्वास्तस्मिन्पर्वतसत्तमेविज्ञायार्थिनमायान्तं ततो जग्मुरदर्शनम्५८

ता महात्मा हनुमानपश्यंश्चुकोप कोपाच्च भृशं ननादअमृष्यमाणोऽग्निनिकाशचक्षुर्महीधरेन्द्रं तमुवाच वाक्यम्५९

किमेतदेवं सुविनिश्चितं तेयद्राघवे नासि कृतानुकम्पःपश्याद्य मद्बाहुबलाभिभूतोविकीर्णमात्मानमथो नगेन्द्र६०

तस्य शृङ्गं सनगं सनागंसकाञ्चनं धातुसहस्रजुष्टम्विकीर्णकूटं चलिताग्रसानुंप्रगृह्य वेगात्सहसोन्ममाथ६१

तं समुत्पाट्य खमुत्पपातवित्रास्य लोकान्ससुरान्सुरेन्द्रान्संस्तूयमानः खचरैरनेकैर्जगाम वेगाद्गरुडोग्रवीर्यः६२

भास्कराध्वानमनुप्रपन्नस्तद्भास्कराभं शिखरं प्रगृह्यबभौ तदा भास्करसंनिकाशोरवेः समीपे प्रतिभास्कराभः६३

तेन शैलेन भृशं रराजशैलोपमो गन्धवहात्मजस्तुसहस्रधारेण सपावकेनचक्रेण खे विष्णुरिवोद्धृतेन६४

तं वानराः प्रेक्ष्य तदा विनेदुः तानपि प्रेक्ष्य मुदा ननादतेषां समुद्घुष्टरवं निशम्यलङ्कालया भीमतरं विनेदुः६५

ततो महात्मा निपपात तस्मिञ्शैलोत्तमे वानरसैन्यमध्येहर्युत्तमेभ्यः शिरसाभिवाद्यविभीषणं तत्र सस्वजे सः६६

तावप्युभौ मानुषराजपुत्रौतं गन्धमाघ्राय महौषधीनाम्बभूवतुस्तत्र तदा विशल्यावुत्तस्थुरन्ये हरिप्रवीराः६७

ततो हरिर्गन्धवहात्मजस्तुतमोषधीशैलमुदग्रवीर्यःनिनाय वेगाद्धिमवन्तमेवपुनश्च रामेण समाजगाम६८

इति श्रीरामायणे युद्धकाण्डे एकषष्टितमः सर्गः६१


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved