॥ ॐ श्री गणपतये नमः ॥

५९ सर्गः

स्वबलं व्यथितं दृष्ट्वा तुमुलं लोमहर्षणम्भ्रातॄंश्च निहतान्दृष्ट्वा शक्रतुल्यपराक्रमान्तं लक्ष्मणोत्सृष्टममोघवेगंसमापतन्तं ज्वलनप्रकाशम्सुवर्णवज्रोत्तमचित्रपुङ्खंतदातिकायः समरे ददर्श

पितृव्यौ चापि संदृश्य समरे संनिषूदितौमहोदरमहापार्श्वौ भ्रातरौ राक्षसर्षभौतं प्रेक्षमाणः सहसातिकायोजघान बाणैर्निशितैरनेकैः सायकस्तस्य सुपर्णवेगस्तदातिवेगेन जगाम पार्श्वम्

चुकोप महातेजा ब्रह्मदत्तवरो युधिअतिकायोऽद्रिसंकाशो देवदानवदर्पहातमागतं प्रेक्ष्य तदातिकायोबाणं प्रदीप्तान्तककालकल्पम्जघान शक्त्यृष्टिगदाकुठारैःशूलैर्हलैश्चाप्यविपन्नचेष्टः

भास्करसहस्रस्य संघातमिव भास्वरम्रथमास्थाय शक्रारिरभिदुद्राव वानरान्तान्यायुधान्यद्भुतविग्रहाणिमोघानि कृत्वा शरोऽग्निदीप्तःप्रसह्य तस्यैव किरीटजुष्टंतदातिकायस्य शिरो जहार

विस्फार्य महच्चापं किरीटी मृष्टकुण्डलःनाम विश्रावयामास ननाद महास्वनम्तच्छिरः सशिरस्त्राणं लक्ष्मणेषुप्रपीडितम्पपात सहसा भूमौ शृङ्गं हिमवतो यथा

तेन सिंहप्रणादेन नामविश्रावणेन ज्याशब्देन भीमेन त्रासयामास वानरान्प्रहर्षयुक्ता बहवस्तु वानराप्रबुद्धपद्मप्रतिमाननास्तदाअपूजयँल्लक्ष्मणमिष्टभागिनंहते रिपौ भीमबले दुरासदे

ते तस्य रूपमालोक्य यथा विष्णोस्त्रिविक्रमेभयार्ता वानराः सर्वे विद्रवन्ति दिशो दश

तेऽतिकायं समासाद्य वानरा मूढचेतसःशरण्यं शरणं जग्मुर्लक्ष्मणाग्रजमाहवे

ततोऽतिकायं काकुत्स्थो रथस्थं पर्वतोपमम्ददर्श धन्विनं दूराद्गर्जन्तं कालमेघवत्

तं दृष्ट्वा महात्मानं राघवस्तु सुविस्मितःवानरान्सान्त्वयित्वा तु विभीषणमुवाच १०

कोऽसौ पर्वतसंकाशो धनुष्मान्हरिलोचनःयुक्ते हयसहस्रेण विशाले स्यन्दने स्थितः११

एष निशितैः शूलैः सुतीक्ष्णैः प्रासतोमरैःअर्चिष्मद्भिर्वृतो भाति भूतैरिव महेश्वरः१२

कालजिह्वाप्रकाशाभिर्य एषोऽभिविराजतेआवृतो रथशक्तीभिर्विद्युद्भिरिव तोयदः१३

धनूंसि चास्य सज्यानि हेमपृष्ठानि सर्वशःशोभयन्ति रथश्रेष्ठं शक्रपातमिवाम्बरम्१४

एष रक्षः शार्दूलो रणभूमिं विराजयन्अभ्येति रथिनां श्रेष्ठो रथेनादित्यतेजसा१५

ध्वजशृङ्गप्रतिष्ठेन राहुणाभिविराजतेसूर्यरश्मिप्रभैर्बाणैर्दिशो दश विराजयन्१६

त्रिणतं मेघनिर्ह्रादं हेमपृष्ठमलंकृतम्शतक्रतुधनुःप्रख्यं धनुश्चास्य विराजते१७

सध्वजः सपताकश्च सानुकर्षो महारथःचतुःसादिसमायुक्तो मेघस्तनितनिस्वनः१८

विंशतिर्दश चाष्टौ तूणीररथमास्थिताःकार्मुकाणि भीमानि ज्याश्च काञ्चनपिङ्गलाः१९

द्वौ खड्गौ रथगतौ पार्श्वस्थौ पार्श्वशोभिनौचतुर्हस्तत्सरुचितौ व्यक्तहस्तदशायतौ२०

रक्तकण्ठगुणो धीरो महापर्वतसंनिभःकालः कालमहावक्त्रो मेघस्थ इव भास्करः२१

काञ्चनाङ्गदनद्धाभ्यां भुजाभ्यामेष शोभतेशृङ्गाभ्यामिव तुङ्गाभ्यां हिमवान्पर्वतोत्तमः२२

कुण्डलाभ्यां तु यस्यैतद्भाति वक्त्रं शुभेक्षणम्पुनर्वस्वन्तरगतं पूर्णबिम्बमिवैन्दवम्२३

आचक्ष्व मे महाबाहो त्वमेनं राक्षसोत्तमम्यं दृष्ट्वा वानराः सर्वे भयार्ता विद्रुता दिशः२४

पृष्ठो राजपुत्रेण रामेणामिततेजसाआचचक्षे महातेजा राघवाय विभीषणः२५

दशग्रीवो महातेजा राजा वैश्रवणानुजःभीमकर्मा महोत्साहो रावणो राक्षसाधिपः२६

तस्यासीद्वीर्यवान्पुत्रो रावणप्रतिमो रणेवृद्धसेवी श्रुतधरः सर्वास्त्रविदुषां वरः२७

अश्वपृष्ठे रथे नागे खड्गे धनुषि कर्षणेभेदे सान्त्वे दाने नये मन्त्रे संमतः२८

यस्य बाहुं समाश्रित्य लङ्का भवति निर्भयातनयं धान्यमालिन्या अतिकायमिमं विदुः२९

एतेनाराधितो ब्रह्मा तपसा भावितात्मनाअस्त्राणि चाप्यवाप्तानि रिपवश्च पराजिताः३०

सुरासुरैरवध्यत्वं दत्तमस्मै स्वयम्भुवाएतच्च कवचं दिव्यं रथश्चैषोऽर्कभास्करः३१

एतेन शतशो देवा दानवाश्च पराजिताःरक्षितानि रक्षामि यक्षाश्चापि निषूदिताः३२

वज्रं विष्टम्भितं येन बाणैरिन्द्रस्य धीमतःपाशः सलिलराजस्य युद्धे प्रतिहतस्तथा३३

एषोऽतिकायो बलवान्राक्षसानामथर्षभःरावणस्य सुतो धीमान्देवदनव दर्पहा३४

तदस्मिन्क्रियतां यत्नः क्षिप्रं पुरुषपुंगवपुरा वानरसैन्यानि क्षयं नयति सायकैः३५

ततोऽतिकायो बलवान्प्रविश्य हरिवाहिनीम्विस्फारयामास धनुर्ननाद पुनः पुनः३६

तं भीमवपुषं दृष्ट्वा रथस्थं रथिनां वरम्अभिपेतुर्महात्मानो ये प्रधानाः प्लवंगमाः३७

कुमुदो द्विविदो मैन्दो नीलः शरभ एव पादपैर्गिरिशृङ्गैश्च युगपत्समभिद्रवन्३८

तेषां वृक्षांश्च शैलांश्च शरैः काञ्चनभूषणैःअतिकायो महातेजाश्चिच्छेदास्त्रविदां वरः३९

तांश्चैव सरान्स हरीञ्शरैः सर्वायसैर्बलीविव्याधाभिमुखः संख्ये भीमकायो निशाचरः४०

तेऽर्दिता बाणबर्षेण भिन्नगात्राः प्लवंगमाः शेकुरतिकायस्य प्रतिकर्तुं महारणे४१

तत्सैन्यं हरिवीराणां त्रासयामास राक्षसःमृगयूथमिव क्रुद्धो हरिर्यौवनमास्थितः४२

राषसेन्द्रो हरिसैन्यमध्येनायुध्यमानं निजघान कंचित्उपेत्य रामं सधनुः कलापीसगर्वितं वाक्यमिदं बभाषे४३

रथे स्थितोऽहं शरचापपाणिर्न प्राकृतं कंचन योधयामियस्यास्ति शक्तिर्व्यवसाय युक्ताददातुं मे क्षिप्रमिहाद्य युद्धम्४४

तत्तस्य वाक्यं ब्रुवतो निशम्यचुकोप सौमित्रिरमित्रहन्ताअमृष्यमाणश्च समुत्पपातजग्राह चापं ततः स्मयित्वा४५

क्रुद्धः सौमित्रिरुत्पत्य तूणादाक्षिप्य सायकम्पुरस्तादतिकायस्य विचकर्ष महद्धनुः४६

पूरयन्स महीं शैलानाकाशं सागरं दिशःज्याशब्दो लक्ष्मणस्योग्रस्त्रासयन्रजनीचरान्४७

सौमित्रेश्चापनिर्घोषं श्रुत्वा प्रतिभयं तदाविसिष्मिये महातेजा राक्षसेन्द्रात्मजो बली४८

अथातिकायः कुपितो दृष्ट्वा लक्ष्मणमुत्थितम्आदाय निशितं बाणमिदं वचनमब्रवीत्४९

बालस्त्वमसि सौमित्रे विक्रमेष्वविचक्षणःगच्छ किं कालसदृशं मां योधयितुमिच्छसि५०

हि मद्बाहुसृष्टानामस्त्राणां हिमवानपिसोढुमुत्सहते वेगमन्तरिक्षमथो मही५१

सुखप्रसुप्तं कालाग्निं प्रबोधयितुमिच्छसिन्यस्य चापं निवर्तस्व मा प्राणाञ्जहि मद्गतः५२

अथ वा त्वं प्रतिष्टब्धो निवर्तितुमिच्छसितिष्ठ प्राणान्परित्यज्य गमिष्यसि यमक्षयम्५३

पश्य मे निशितान्बाणानरिदर्पनिषूदनान्ईश्वरायुधसंकाशांस्तप्तकाञ्चनभूषणान्५४

एष ते सर्पसंकाशो बाणः पास्यति शोणितम्मृगराज इव क्रुद्धो नागराजस्य शोणितम्५५

श्रुत्वातिकायस्य वचः सरोषंसगर्वितं संयति राजपुत्रः संचुकोपातिबलो बृहच्छ्रीरुवाच वाक्यं ततो महार्थम्५६

वाक्यमात्रेण भवान्प्रधानो कत्थनात्सत्पुरुषा भवन्तिमयि स्थिते धन्विनि बाणपाणौविदर्शयस्वात्मबलं दुरात्मन्५७

कर्मणा सूचयात्मानं विकत्थितुमर्हसिपौरुषेण तु यो युक्तः तु शूर इति स्मृतः५८

सर्वायुधसमायुक्तो धन्वी त्वं रथमास्थितःशरैर्वा यदि वाप्यस्त्रैर्दर्शयस्व पराक्रमम्५९

ततः शिरस्ते निशितैः पातयिष्याम्यहं शरैःमारुतः कालसंपक्वं वृन्तात्तालफलं यथा६०

अद्य ते मामका बाणास्तप्तकाञ्चनभूषणाःपास्यन्ति रुधिरं गात्राद्बाणशल्यान्तरोत्थितम्६१

बालोऽयमिति विज्ञाय मावज्ञातुमर्हसिबालो वा यदि वा वृद्धो मृत्युं जानीहि संयुगे६२

लक्ष्मणस्य वचः श्रुत्वा हेतुमत्परमार्थवत्अतिकायः प्रचुक्रोध बाणं चोत्तममाददे६३

ततो विद्याधरा भूता देवा दैत्या महर्षयःगुह्यकाश्च महात्मानस्तद्युद्धं ददृशुस्तदा६४

ततोऽतिकायः कुपितश्चापमारोप्य सायकम्लक्ष्मणस्य प्रचिक्षेप संक्षिपन्निव चाम्बरम्६५

तमापतन्तं निशितं शरमाशीविषोपमम्अर्धचन्द्रेण चिच्छेद लक्ष्मणः परवीरहा६६

तं निकृत्तं शरं दृष्ट्वा कृत्तभोगमिवोरगम्अतिकायो भृशं क्रुद्धः पञ्चबाणान्समाददे६७

ताञ्शरान्संप्रचिक्षेप लक्ष्मणाय निशाचरःतानप्राप्ताञ्शरैस्तीक्ष्णैश्चिच्छेद भरतानुजः६८

तांश्छित्त्वा शरैस्तीक्ष्णैर्लक्ष्मणः परवीरहाआददे निशितं बाणं ज्वलन्तमिव तेजसा६९

तमादाय धनुः श्रेष्ठे योजयामास लक्ष्मणःविचकर्ष वेगेन विससर्ज सायकम्७०

पूर्णायतविसृष्टेन शरेणानत पर्वणाललाटे राक्षसश्रेष्ठमाजघान वीर्यवान्७१

ललाटे शरो मग्नस्तस्य भीमस्य रक्षसःददृशे शोणितेनाक्तः पन्नगेन्द्र इवाहवे७२

राक्षसः प्रचकम्पे लक्ष्मणेषु प्रकम्पितःरुद्रबाणहतं भीमं यथा त्रिपुरगोपुरम्७३

चिन्तयामास चाश्वस्य विमृश्य महाबलःसाधु बाणनिपातेन श्वाघनीयोऽसि मे रिपुः७४

विचार्यैवं विनम्यास्यं विनम्य भुजावुभौ रथोपस्थमास्थाय रथेन प्रचचार ७५

एकं त्रीन्पञ्च सप्तेति सायकान्राक्षसर्षभःआददे संदधे चापि विचकर्षोत्ससर्ज ७६

ते बाणाः कालसंकाशा राक्षसेन्द्रधनुश्च्युताःहेमपुङ्खा रविप्रख्याश्चक्रुर्दीप्तमिवाम्बरम्७७

ततस्तान्राक्षसोत्सृष्टाञ्शरौघान्रावणानुजःअसंभ्रान्तः प्रचिच्छेद निशितैर्बहुभिः शरैः७८

ताञ्शरान्युधि संप्रेक्ष्य निकृत्तान्रावणात्मजःचुकोप त्रिदशेन्द्रारिर्जग्राह निशितं शरम्७९

संधाय महातेजास्तं बाणं सहसोत्सृजत्ततः सौमित्रिमायान्तमाजघान स्तनान्तरे८०

अतिकायेन सौमित्रिस्ताडितो युधि वक्षसिसुस्राव रुधिरं तीव्रं मदं मत्त इव द्विपः८१

चकार तदात्मानं विशल्यं सहसा विभुःजग्राह शरं तीष्णमस्त्रेणापि समादधे८२

आग्नेयेन तदास्त्रेण योजयामास सायकम् जज्वाल तदा बाणो धनुश्चास्य महात्मनः८३

अतिकायोऽतितेजस्वी सौरमस्त्रं समाददेतेन बाणं भुजंगाभं हेमपुङ्खमयोजयत्८४

ततस्तं ज्वलितं घोरं लक्ष्मणः शरमाहितम्अतिकायाय चिक्षेप कालदण्डमिवान्तकः८५

आग्नेयेनाभिसंयुक्तं दृष्ट्वा बाणं निशाचरःउत्ससर्ज तदा बाणं दीप्तं सूर्यास्त्रयोजितम्८६

तावुभावम्बरे बाणावन्योन्यमभिजघ्नतुःतेजसा संप्रदीप्ताग्रौ क्रुद्धाविव भुजं गमौ८७

तावन्योन्यं विनिर्दह्य पेततुर्धरणीतलेनिरर्चिषौ भस्मकृतौ भ्राजेते शरोत्तमौ८८

ततोऽतिकायः संक्रुद्धस्त्वस्त्रमैषीकमुत्सृजत्तत्प्रचिच्छेद सौमित्रिरस्त्रमैन्द्रेण वीर्यवान्८९

ऐषीकं निहतं दृष्ट्वा कुमारो रावणात्मजःयाम्येनास्त्रेण संक्रुद्धो योजयामास सायकम्९०

ततस्तदस्त्रं चिक्षेप लक्ष्मणाय निशाचरःवायव्येन तदस्त्रं तु निजघान लक्ष्मणः९१

अथैनं शरधाराभिर्धाराभिरिव तोयदःअभ्यवर्षत संक्रुद्धो लक्ष्मणो रावणात्मजम्९२

तेऽतिकायं समासाद्य कवचे वज्रभूषितेभग्नाग्रशल्याः सहसा पेतुर्बाणा महीतले९३

तान्मोघानभिसंप्रेक्ष्य लक्ष्मणः परवीरहाअभ्यवर्षत बाणानां सहस्रेण महायशाः९४

वर्ष्यमाणो बाणौघैरतिकायो महाबलःअवध्यकवचः संख्ये राक्षसो नैव विव्यथे९५

शशाक रुजं कर्तुं युधि तस्य नरोत्तमःअथैनमभ्युपागम्य वायुर्वाक्यमुवाच ९६

ब्रह्मदत्तवरो ह्येष अवध्य कवचावृतःब्राह्मेणास्त्रेण भिन्ध्येनमेष वध्यो हि नान्यथा९७

ततः वायोर्वचनं निशम्यसौमित्रिरिन्द्रप्रतिमानवीर्यःसमाददे बाणममोघवेगंतद्ब्राह्ममस्त्रं सहसा नियोज्य९८

तस्मिन्वरास्त्रे तु नियुज्यमानेसौमित्रिणा बाणवरे शिताग्रेदिशः सचन्द्रार्कमहाग्रहाश्चनभश्च तत्रास ररास चोर्वी९९

तं ब्रह्मणोऽस्त्रेण नियुज्य चापेशरं सुपुङ्खं यमदूतकल्पम्सौमित्रिरिन्द्रारिसुतस्य तस्यससर्ज बाणं युधि वज्रकल्पम्

इति श्रीरामायणे युद्धकाण्डे एकोनषष्टितमः सर्गः५९


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved