॥ ॐ श्री गणपतये नमः ॥

५८ सर्गः

नरान्तकं हतं दृष्ट्वा चुक्रुशुर्नैरृतर्षभाःदेवान्तकस्त्रिमूर्धा पौलस्त्यश्च महोदरः

आरूढो मेघसंकाशं वारणेन्द्रं महोदरःवालिपुत्रं महावीर्यमभिदुद्राव वीर्यवान्

भ्रातृव्यसनसंतप्तस्तदा देवान्तको बलीआदाय परिघं दीप्तमङ्गदं समभिद्रवत्

रथमादित्यसंकाशं युक्तं परमवाजिभिःआस्थाय त्रिशिरा वीरो वालिपुत्रमथाभ्ययात्

त्रिभिर्देवदर्पघ्नैर्नैरृतेन्द्रैरभिद्रुतःवृक्षमुत्पाटयामास महाविटपमङ्गदः

देवान्तकाय तं वीरश्चिक्षेप सहसाङ्गदःमहावृक्षं महाशाखं शक्रो दीप्तमिवाशनिम्

त्रिशिरास्तं प्रचिच्छेद शरैराशीविषोपमैः वृक्षं कृत्तमालोक्य उत्पपात ततोऽङ्गदः

ववर्ष ततो वृक्षाञ्शिलाश्च कपिकुञ्जरःतान्प्रचिच्छेद संक्रुद्धस्त्रिशिरा निशितैः शरैः

परिघाग्रेण तान्वृक्षान्बभञ्ज सुरान्तकःत्रिशिराश्चाङ्गदं वीरमभिदुद्राव सायकैः

गजेन समभिद्रुत्य वालिपुत्रं महोदरःजघानोरसि संक्रुद्धस्तोमरैर्वज्रसंनिभैः१०

देवान्तकश्च संक्रुद्धः परिघेण तदाङ्गदम्उपगम्याभिहत्याशु व्यपचक्राम वेगवान्११

त्रिभिर्नैरृतश्रेष्ठैर्युगपत्समभिद्रुतः विव्यथे महातेजा वालिपुत्रः प्रतापवान्१२

तलेन भृशमुत्पत्य जघानास्य महागजम्पेततुर्लोचने तस्य विननाद वारणः१३

विषाणं चास्य निष्कृष्य वालिपुत्रो महाबलःदेवान्तकमभिद्रुत्य ताडयामास संयुगे१४

विह्वलितसर्वाङ्गो वातोद्धत इव द्रुमःलाक्षारससवर्णं सुस्राव रुधिरं मुखात्१५

अथाश्वास्य महातेजाः कृच्छ्राद्देवान्तको बलीआविध्य परिघं घोरमाजघान तदाङ्गदम्१६

परिघाभिहतश्चापि वानरेन्द्रात्मजस्तदाजानुभ्यां पतितो भूमौ पुनरेवोत्पपात १७

समुत्पतन्तं त्रिशिरास्त्रिभिराशीविषोपमैःघोरैर्हरिपतेः पुत्रं ललाटेऽभिजघान १८

ततोऽङ्गदं परिक्षिप्तं त्रिभिर्नैरृतपुंगवैःहनूमानपि विज्ञाय नीलश्चापि प्रतस्थतुः१९

ततश्चिक्षेप शैलाग्रं नीलस्त्रिशिरसे तदातद्रावणसुतो धीमान्बिभेद निशितैः शरैः२०

तद्बाणशतनिर्भिन्नं विदारितशिलातलम्सविस्फुलिङ्गं सज्वालं निपपात गिरेः शिरः२१

ततो जृम्भितमालोक्य हर्षाद्देवान्तकस्तदापरिघेणाभिदुद्राव मारुतात्मजमाहवे२२

तमापतन्तमुत्पत्य हनूमान्मारुतात्मजःआजघान तदा मूर्ध्नि वज्रवेगेन मुष्टिना२३

मुष्टिनिष्पिष्टविकीर्णमूर्धानिर्वान्तदन्ताक्षिविलम्बिजिह्वःदेवान्तको राक्षसराजसूनुर्गतासुरुर्व्यां सहसा पपात२४

तस्मिन्हते राक्षसयोधमुख्येमहाबले संयति देवशत्रौक्रुद्धस्त्रिमूर्धा निशिताग्रमुग्रंववर्ष नीलोरसि बाणवर्षम्२५

तैः शरौघैरभिवर्ष्यमाणोविभिन्नगात्रः कपिसैन्यपालःनीलो बभूवाथ विसृष्टगात्रोविष्टम्भितस्तेन महाबलेन२६

ततस्तु नीलः प्रतिलभ्य संज्ञांशैलं समुत्पाट्य सवृक्षषण्डम्ततः समुत्पत्य भृशोग्रवेगोमहोदरं तेन जघान मूर्ध्नि२७

ततः शैलाभिनिपातभग्नोमहोदरस्तेन सह द्विपेनविपोथितो भूमितले गतासुःपपात वर्जाभिहतो यथाद्रिः२८

पितृव्यं निहतं दृष्ट्वा त्रिशिराश्चापमाददेहनूमन्तं संक्रुद्धो विव्याध निशितैः शरैः२९

हनूमांस्तु समुत्पत्य हयांस्त्रिशिरसस्तदाविददार नखैः क्रुद्धो गजेन्द्रं मृगराडिव३०

अथ शक्तिं समादाय कालरात्रिमिवान्तकःचिक्षेपानिलपुत्राय त्रिशिरा रावणात्मजः३१

दिवि क्षिप्तामिवोल्कां तां शक्तिं क्षिप्तामसंगताम्गृहीत्वा हरिशार्दूलो बभञ्ज ननाद ३२

तां दृष्ट्वा घोरसंकाशां शक्तिं भग्नां हनूमताप्रहृष्टा वानरगणा विनेदुर्जलदा इव३३

ततः खड्गं समुद्यम्य त्रिशिरा राक्षसोत्तमःनिचखान तदा रोषाद्वानरेन्द्रस्य वक्षसि३४

खड्गप्रहाराभिहतो हनूमान्मारुतात्मजःआजघान त्रिमूर्धानं तलेनोरसि वीर्यवान्३५

तलभिहतस्तेन स्रस्तहस्ताम्बरो भुविनिपपात महातेजास्त्रिशिरास्त्यक्तचेतनः३६

तस्य पततः खड्गं समाच्छिद्य महाकपिःननाद गिरिसंकाशस्त्रासयन्सर्वनैरृतान्३७

अमृष्यमाणस्तं घोषमुत्पपात निशाचरःउत्पत्य हनूमन्तं ताडयामास मुष्टिना३८

तेन मुष्टिप्रहारेण संचुकोप महाकपिःकुपितश्च निजग्राह किरीटे राक्षसर्षभम्३९

तस्य शीर्षाण्यसिना शितेनकिरीटजुष्टानि सकुण्डलानिक्रुद्धः प्रचिच्छेद सुतोऽनिलस्यत्वष्टुः सुतस्येव शिरांसि शक्रः४०

तान्यायताक्षाण्यगसंनिभानिप्रदीप्तवैश्वानरलोचनानिपेतुः शिरांसीन्द्ररिपोर्धरण्यांज्योतींषि मुक्तानि यथार्कमार्गात्४१

तस्मिन्हते देवरिपौ त्रिशीर्षेहनूमत शक्रपराक्रमेणनेदुः प्लवंगाः प्रचचाल भूमीरक्षांस्यथो दुद्रुविरे समन्तात्४२

हतं त्रिशिरसं दृष्ट्वा तथैव महोदरम्हतौ प्रेक्ष्य दुराधर्षौ देवान्तकनरान्तकौ४३

चुकोप परमामर्षी महापार्श्वो महाबलःजग्राहार्चिष्मतीं चापि गदां सर्वायसीं शुभाम्४४

हेमपट्टपरिक्षिप्तां मांसशोणितलेपनाम्विराजमानां वपुषा शत्रुशोणितरञ्जिताम्४५

तेजसा संप्रदीप्ताग्रां रक्तमाल्यविभूषिताम्ऐरावतमहापद्मसार्वभौम भयावहाम्४६

गदामादाय संक्रुद्धो महापार्श्वो महाबलःहरीन्समभिदुद्राव युगान्ताग्निरिव ज्वलन्४७

अथर्षयः समुत्पत्य वानरो रवणानुजम्महापार्श्वमुपागम्य तस्थौ तस्याग्रतो बली४८

तं पुरस्तात्स्थितं दृष्ट्वा वानरं पर्वतोपमम्आजघानोरसि क्रुद्धो गदया वज्रकल्पया४९

तयाभिहतस्तेन गदया वानरर्षभःभिन्नवक्षाः समाधूतः सुस्राव रुधिरं बहु५०

संप्राप्य चिरात्संज्ञामृषभो वानरर्षभःक्रुद्धो विस्फुरमाणौष्ठो महापार्श्वमुदैक्षत५१

तां गृहीत्वा गदां भीमामाविध्य पुनः पुनःमत्तानीकं महापार्श्वं जघान रणमूर्धनि५२

स्वया गदया भिन्नो विकीर्णदशनेक्षणःनिपपात महापार्श्वो वज्राहत इवाचलः५३

तस्मिन्हते भ्रातरि रावणस्यतन्नैरृतानां बलमर्णवाभम्त्यक्तायुधं केवलजीवितार्थंदुद्राव भिन्नार्णवसंनिकाशम्५४

इति श्रीरामायणे युद्धकाण्डे अष्टपञ्चाशः सर्गः५८


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved