॥ ॐ श्री गणपतये नमः ॥

५७ सर्गः

एवं विलपमानस्य रावणस्य दुरात्मनःश्रुत्वा शोकाभितप्तस्य त्रिशिरा वाक्यमब्रवीत्

एवमेव महावीर्यो हतो नस्तात मध्यमः तु सत्पुरुषा राजन्विलपन्ति यथा भवान्

नूनं त्रिभुवणस्यापि पर्याप्तस्त्वमसि प्रभो कस्मात्प्राकृत इव शोकस्यात्मानमीदृशम्

ब्रह्मदत्तास्ति ते शक्तिः कवचः सायको धनुःसहस्रखरसंयुक्तो रथो मेघसमस्वनः

त्वयासकृद्विशस्त्रेण विशस्ता देवदानवाः सर्वायुधसंपन्नो राघवं शास्तुमर्हसि

कामं तिष्ठ महाराजनिर्गमिष्याम्यहं रणम्उद्धरिष्यामि ते शत्रून्गरुडः पन्नगानिह

शम्बरो देवराजेन नरको विष्णुना यथातथाद्य शयिता रामो मया युधि निपातितः

श्रुत्वा त्रिशिरसो वाक्यं रावणो राक्षसाधिपःपुनर्जातमिवात्मानं मन्यते कालचोदितः

श्रुत्वा त्रिशिरसो वाक्यं देवान्तकनरान्तकौअतिकायश्च तेजस्वी बभूवुर्युद्धहर्षिताः

ततोऽहमहमित्येवं गर्जन्तो नैरृतर्षभाःरावणस्य सुता वीराः शक्रतुल्यपराक्रमाः१०

अन्तरिक्षचराः सर्वे सर्वे माया विशारदाःसर्वे त्रिदशदर्पघ्नाः सर्वे रणदुर्मदाः११

सर्वेऽस्त्रबलसंपन्नाः सर्वे विस्तीर्ण कीर्तयःसर्वे समरमासाद्य श्रूयन्ते स्म निर्जिताः१२

सर्वेऽस्त्रविदुषो वीराः सर्वे युद्धविशारदाःसर्वे प्रवरजिज्ञानाः सर्वे लब्धवरास्तथा१३

तैस्तथा भास्करतुल्यवर्चसैःसुतैर्वृतः शत्रुबलप्रमर्दनैःरराज राजा मघवान्यथामरैर्वृतो महादानवदर्पनाशनैः१४

पुत्रान्संपरिष्वज्य भूषयित्वा भूषणैःआशीर्भिश्च प्रशस्ताभिः प्रेषयामास संयुगे१५

महोदरमहापार्श्वौ भ्रातरौ चापि रावणःरक्षणार्थं कुमाराणां प्रेषयामास संयुगे१६

तेऽभिवाद्य महात्मानं रावणं रिपुरावणम्कृत्वा प्रदक्षिणं चैव महाकायाः प्रतस्थिरे१७

सर्वौषधीभिर्गन्धैश्च समालभ्य महाबलाःनिर्जग्मुर्नैरृतश्रेष्ठाः षडेते युद्धकाङ्क्षिणः१८

ततः सुदर्शनं नाम नीलजीमूतसंनिभम्ऐरावतकुले जातमारुरोह महोदरः१९

सर्वायुधसमायुक्तं तूणीभिश्च स्वलंकृतम्रराज गजमास्थाय सवितेवास्तमूर्धनि२०

हयोत्तमसमायुक्तं सर्वायुधसमाकुलम्आरुरोह रथश्रेष्ठं त्रिशिरा रावणात्मजः२१

त्रिशिरा रथमास्थाय विरराज धनुर्धरःसविद्युदुल्कः सज्वालः सेन्द्रचाप इवाम्बुदः२२

त्रिभिः किरीटैस्त्रिशिराः शुशुभे रथोत्तमेहिमवानिव शैलेन्द्रस्त्रिभिः काञ्चनपर्वतैः२३

अतिकायोऽपि तेजस्वी राक्षसेन्द्रसुतस्तदाआरुरोह रथश्रेष्ठं श्रेष्ठः सर्वधनुष्मताम्२४

सुचक्राक्षं सुसंयुक्तं सानुकर्षं सकूबरम्तूणीबाणासनैर्दीप्तं प्रासासि परिघाकुलम्२५

काञ्चनविचित्रेण किरीटेन विराजताभूषणैश्च बभौ मेरुः प्रभाभिरिव भास्वरः२६

रराज रथे तस्मिन्राजसूनुर्महाबलःवृतो नैरृतशार्दूलैर्वज्रपाणिरिवामरैः२७

हयमुच्चैःश्रवः प्रख्यं श्वेतं कनकभूषणम्मनोजवं महाकायमारुरोह नरान्तकः२८

गृहीत्वा प्रासमुक्लाभं विरराज नरान्तकःशक्तिमादाय तेजस्वी गुहः शत्रुष्विवाहवे२९

देवान्तकः समादाय परिघं वज्रभूषणम्परिगृह्य गिरिं दोर्भ्यां वपुर्विष्णोर्विडम्बयन्३०

महापार्श्वो महातेजा गदामादाय वीर्यवान्विरराज गदापाणिः कुबेर इव संयुगे३१

ते प्रतस्थुर्महात्मानो बलैरप्रतिमैर्वृताःसुरा इवामरावत्यां बलैरप्रतिमैर्वृताः३२

तान्गजैश्च तुरंगैश्च रथैश्चाम्बुदनिस्वनैःअनुजग्मुर्महात्मानो राक्षसाः प्रवरायुधाः३३

ते विरेजुर्महात्मानो कुमाराः सूर्यवर्चसःकिरीटिनः श्रिया जुष्टा ग्रहा दीप्ता इवाम्बरे३४

प्रगृहीता बभौ तेषां छत्राणामावलिः सिताशारदाभ्रप्रतीकाशां हंसावलिरिवाम्बरे३५

मरणं वापि निश्चित्य शत्रूणां वा पराजयम्इति कृत्वा मतिं वीरा निर्जग्मुः संयुगार्थिनः३६

जगर्जुश्च प्रणेदुश्च चिक्षिपुश्चापि सायकान्जहृषुश्च महात्मानो निर्यान्तो युद्धदुर्मदाः३७

क्ष्वेडितास्फोटनिनदैः संचचालेव मेदिनीरक्षसां सिंहनादैश्च पुस्फोटेव तदाम्बरम्३८

तेऽभिनिष्क्रम्य मुदिता राक्षसेन्द्रा महाबलाःददृशुर्वानरानीकं समुद्यतशिलानगम्३९

हरयोऽपि महात्मानो ददृशुर्नैरृतं बलम्हस्त्यश्वरथसंबाधं किङ्किणीशतनादितम्४०

नीलजीमूतसंकाशं समुद्यतमहायुधम्दीप्तानलरविप्रख्यैर्नैरृतैः सर्वतो वृतम्४१

तद्दृष्ट्वा बलमायान्तं लब्धलक्ष्याः प्लवंगमाःसमुद्यतमहाशैलाः संप्रणेदुर्मुहुर्मुहुः४२

ततः समुद्घुष्टरवं निशम्यरक्षोगणा वानरयूथपानाम्अमृष्यमाणाः परहर्षमुग्रंमहाबला भीमतरं विनेदुः४३

ते राक्षसबलं घोरं प्रविश्य हरियूथपाःविचेरुरुद्यतैः शैलैर्नगाः शिखरिणो यथा४४

केचिदाकाशमाविश्य केचिदुर्व्यां प्लवंगमाःरक्षःसैन्येषु संक्रुद्धाश्चेरुर्द्रुमशिलायुधाः४५

ते पादपशिलाशैलैश्चक्रुर्वृष्टिमनुत्तमाम्बाणौघैर्वार्यमाणाश्च हरयो भीमविक्रमाः४६

सिंहनादान्विनेदुश्च रणे राक्षसवानराःशिलाभिश्चूर्णयामासुर्यातुधानान्प्लवंगमाः४७

निजघ्नुः संयुगे क्रुद्धाः कवचाभरणावृतान्केचिद्रथगतान्वीरान्गजवाजिगतानपि४८

निजघ्नुः सहसाप्लुत्य यातुधानान्प्लवंगमाःशैलशृङ्गनिपातैश्च मुष्टिभिर्वान्तलोचनाःचेलुः पेतुश्च नेदुश्च तत्र राक्षसपुंगवाः४९

ततः शैलैश्च खड्गैश्च विसृष्टैर्हरिराक्षसैःमुहूर्तेनावृता भूमिरभवच्छोणिताप्लुता५०

विकीर्णपर्वताकारै रक्षोभिररिमर्दनैःआक्षिप्ताः क्षिप्यमाणाश्च भग्नशूलाश्च वानरैः५१

वानरान्वानरैरेव जग्नुस्ते रजनीचराःराक्षसान्राक्षसैरेव जघ्नुस्ते वानरा अपि५२

आक्षिप्य शिलास्तेषां निजघ्नू राक्षसा हरीन्तेषां चाच्छिद्य शस्त्राणि जघ्नू रक्षांसि वानराः५३

निजघ्नुः शैलशूलास्त्रैर्विभिदुश्च परस्परम्सिंहनादान्विनेदुश्च रणे वानरराक्षसाः५४

छिन्नवर्मतनुत्राणा राक्षसा वानरैर्हताःरुधिरं प्रस्रुतास्तत्र रससारमिव द्रुमाः५५

रथेन रथं चापि वारणेन वारणम्हयेन हयं केचिन्निजघ्नुर्वानरा रणे५६

क्षुरप्रैरर्धचन्द्रैश्च भल्लैश्च निशितैः शरैःराक्षसा वानरेन्द्राणां चिच्छिदुः पादपाञ्शिलाः५७

विकीर्णैः पर्वताग्रैश्च द्रुमैश्छिन्नैश्च संयुगेहतैश्च कपिरक्षोभिर्दुर्गमा वसुधाभवत्५८

तस्मिन्प्रवृत्ते तुमुले विमर्देप्रहृष्यमाणेषु वली मुखेषुनिपात्यमानेषु राक्षसेषुमहर्षयो देवगणाश्च नेदुः५९

ततो हयं मारुततुल्यवेगमारुह्य शक्तिं निशितां प्रगृह्यनरान्तको वानरराजसैन्यंमहार्णवं मीन इवाविवेश६०

वानरान्सप्तशतानि वीरःप्रासेन दीप्तेन विनिर्बिभेदएकः क्षणेनेन्द्ररिपुर्महात्माजघान सैन्यं हरिपुंगवानाम्६१

ददृशुश्च महात्मानं हयपृष्ठे प्रतिष्ठितम्चरन्तं हरिसैन्येषु विद्याधरमहर्षयः६२

तस्य ददृशे मार्गो मांसशोणितकर्दमःपतितैः पर्वताकारैर्वानरैरभिसंवृतः६३

यावद्विक्रमितुं बुद्धिं चक्रुः प्लवगपुंगवाःतावदेतानतिक्रम्य निर्बिभेद नरान्तकः६४

ज्वलन्तं प्रासमुद्यम्य संग्रामान्ते नरान्तकःददाह हरिसैन्यानि वनानीव विभावसुः६५

यावदुत्पाटयामासुर्वृक्षाञ्शैलान्वनौकसःतावत्प्रासहताः पेतुर्वज्रकृत्ता इवाचलाः६६

दिक्षु सर्वासु बलवान्विचचार नरान्तकःप्रमृद्नन्सर्वतो युद्धे प्रावृट्काले यथानिलः६७

शेकुर्धावितुं वीरा स्थातुं स्पन्दितुं कुतःउत्पतन्तं स्थितं यान्तं सर्वान्विव्याध वीर्यवान्६८

एकेनान्तककल्पेन प्रासेनादित्यतेजसाभिन्नानि हरिसैन्यानि निपेतुर्धरणीतले६९

वज्रनिष्पेषसदृशं प्रासस्याभिनिपातनम् शेकुर्वानराः सोढुं ते विनेदुर्महास्वनम्७०

पततां हरिवीराणां रूपाणि प्रचकाशिरेवज्रभिन्नाग्रकूटानां शैलानां पततामिव७१

ये तु पूर्वं महात्मानः कुम्भकर्णेन पातिताःतेऽस्वस्था वानरश्रेष्ठाः सुग्रीवमुपतस्थिरे७२

विप्रेक्षमाणः सुग्रीवो ददर्श हरिवाहिनीम्नरान्तकभयत्रस्तां विद्रवन्तीमितस्ततः७३

विद्रुतां वाहिनीं दृष्ट्वा ददर्श नरान्तकम्गृहीतप्रासमायान्तं हयपृष्ठे प्रतिष्ठितम्७४

अथोवाच महातेजाः सुग्रीवो वानराधिपःकुमारमङ्गदं वीरं शक्रतुल्यपराक्रमम्७५

गच्छैनं राक्षसं वीर योऽसौ तुरगमास्थितःक्षोभयन्तं हरिबलं क्षिप्रं प्राणैर्वियोजय७६

भर्तुर्वचनं श्रुत्वा निष्पपाताङ्गदस्तदाअनीकान्मेघसंकाशान्मेघानीकादिवांशुमान्७७

शैलसंघातसंकाशो हरीणामुत्तमोऽङ्गदःरराजाङ्गदसंनद्धः सधातुरिव पर्वतः७८

निरायुधो महातेजाः केवलं नखदंष्ट्रवान्नरान्तकमभिक्रम्य वालिपुत्रोऽब्रवीद्वचः७९

तिष्ठ किं प्राकृतैरेभिर्हरिभिस्त्वं करिष्यसिअस्मिन्वज्रसमस्पर्शे प्रासं क्षिप ममोरसि८०

अङ्गदस्य वचः श्रुत्वा प्रचुक्रोध नरान्तकःसंदश्य दशनैरोष्ठं निश्वस्य भुजंगवत्८१

प्रासमाविध्य तदाङ्गदायसमुज्ज्वलन्तं सहसोत्ससर्ज वालिपुत्रोरसि वज्रकल्पेबभूव भग्नो न्यपतच्च भूमौ८२

तं प्रासमालोक्य तदा विभग्नंसुपर्णकृत्तोरगभोगकल्पम्तलं समुद्यम्य वालिपुत्रस्तुरंगमस्याभिजघान मूर्ध्नि८३

निमग्नपादः स्फुटिताक्षि तारोनिष्क्रान्तजिह्वोऽचलसंनिकाशः तस्य वाजी निपपात भूमौतलप्रहारेण विकीर्णमूर्धा८४

नरान्तकः क्रोधवशं जगामहतं तुरगं पतितं निरीक्ष्य मुष्टिमुद्यम्य महाप्रभावोजघान शीर्षे युधि वालिपुत्रम्८५

अथाङ्गदो मुष्टिविभिन्नमूर्धासुस्राव तीव्रं रुधिरं भृशोष्णम्मुहुर्विजज्वाल मुमोह चापिसंज्ञां समासाद्य विसिष्मिये ८६

अथाङ्गदो वज्रसमानवेगंसंवर्त्य मुष्टिं गिरिशृङ्गकल्पम्निपातयामास तदा महात्मानरान्तकस्योरसि वालिपुत्रः८७

मुष्टिनिष्पिष्टविभिन्नवक्षाज्वालां वमञ्शोणितदिग्धगात्रःनरान्तको भूमितले पपातयथाचलो वज्रनिपातभग्नः८८

अथान्तरिक्षे त्रिदशोत्तमानांवनौकसां चैव महाप्रणादःबभूव तस्मिन्निहतेऽग्र्यवीरेनरान्तके वालिसुतेन संख्ये८९

अथाङ्गदो राममनः प्रहर्षणंसुदुष्करं तं कृतवान्हि विक्रमम्विसिष्मिये सोऽप्यतिवीर्य विक्रमःपुनश्च युद्धे बभूव हर्षितः९०

इति श्रीरामायणे युद्धकाण्डे सप्तपञ्चाशः सर्गः५७


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved