॥ ॐ श्री गणपतये नमः ॥

५४ सर्गः

ननाद महानादं समुद्रमभिनादयन्जनयन्निव निर्घातान्विधमन्निव पर्वतान्

तमवध्यं मघवता यमेन वरुणेन प्रेक्ष्य भीमाक्षमायान्तं वानरा विप्रदुद्रुवुः

तांस्तु विद्रवतो दृष्ट्वा वालिपुत्रोऽङ्गदोऽब्रवीत्नलं नीलं गवाक्षं कुमुदं महाबलम्

आत्मानमत्र विस्मृत्य वीर्याण्यभिजनानि क्व गच्छत भयत्रस्ताः प्राकृता हरयो यथा

साधु सौम्या निवर्तध्वं किं प्राणान्परिरक्षथनालं युद्धाय वै रक्षो महतीयं विभीषिकाः

महतीमुत्थितामेनां राक्षसानां विभीषिकाम्विक्रमाद्विधमिष्यामो निवर्तध्वं प्लवंगमाः

कृच्छ्रेण तु समाश्वास्य संगम्य ततस्ततःवृक्षाद्रिहस्ता हरयः संप्रतस्थू रणाजिरम्

ते निवृत्य तु संक्रुद्धाः कुम्भकर्णं वनौकसःनिजघ्नुः परमक्रुद्धाः समदा इव कुञ्जराःप्रांशुभिर्गिरिशृङ्गैश्च शिलाभिश्च महाबलाः

पादपैः पुष्पिताग्रैश्च हन्यमानो कम्पतेतस्य गात्रेषु पतिता भिद्यन्ते शतशः शिलाःपादपाः पुष्पिताग्राश्च भग्नाः पेतुर्महीतले

सोऽपि सैन्यानि संक्रुद्धो वानराणां महौजसाम्ममन्थ परमायत्तो वनान्यग्निरिवोत्थितः१०

लोहितार्द्रास्तु बहवः शेरते वानरर्षभाःनिरस्ताः पतिता भूमौ ताम्रपुष्पा इव द्रुमाः११

लङ्घयन्तः प्रधावन्तो वानरा नावलोकयन्केचित्समुद्रे पतिताः केचिद्गगनमाश्रिताः१२

वध्यमानास्तु ते वीरा राक्षसेन बलीयसासागरं येन ते तीर्णाः पथा तेनैव दुद्रुवुः१३

ते स्थलानि तथा निम्नं विषण्णवदना भयात्ऋक्षा वृक्षान्समारूढाः केचित्पर्वतमाश्रिताः१४

ममज्जुरर्णवे केचिद्गुहाः केचित्समाश्रिताःनिषेदुः प्लवगाः केचित्केचिन्नैवावतस्थिरे१५

तान्समीक्ष्याङ्गदो भङ्गान्वानरानिदमब्रवीत्अवतिष्ठत युध्यामो निवर्तध्वं प्लवंगमाः१६

भग्नानां वो पश्यामि परिगम्य महीमिमाम्स्थानं सर्वे निवर्तध्वं किं प्राणान्परिरक्षथ१७

निरायुधानां द्रवतामसंगगतिपौरुषाःदारा ह्यपहसिष्यन्ति वै घातस्तु जीविताम्१८

कुलेषु जाताः सर्वे स्म विस्तीर्णेषु महत्सु अनार्याः खलु यद्भीतास्त्यक्त्वा वीर्यं प्रधावत१९

विकत्थनानि वो यानि यदा वै जनसंसदितानि वः क्व यतानि सोदग्राणि महान्ति २०

भीरुप्रवादाः श्रूयन्ते यस्तु जीवति धिक्कृतःमार्गः सत्पुरुषैर्जुष्टः सेव्यतां त्यज्यतां भयम्२१

शयामहे वा निहताः पृथिव्यामल्पजीविताःदुष्प्रापं ब्रह्मलोकं वा प्राप्नुमो युधि सूदिताःसंप्राप्नुयामः कीर्तिं वा निहत्य शत्रुमाहवे२२

कुम्भकर्णः काकुत्स्थं दृष्ट्वा जीवन्गमिष्यतिदीप्यमानमिवासाद्य पतंगो ज्वलनं यथा२३

पलायनेन चोद्दिष्टाः प्राणान्रक्षामहे वयम्एकेन बहवो भग्ना यशो नाशं गमिष्यति२४

एवं ब्रुवाणं तं शूरमङ्गदं कनकाङ्गदम्द्रवमाणास्ततो वाक्यमूचुः शूरविगर्हितम्२५

कृतं नः कदनं घोरं कुम्भकर्णेन रक्षसा स्थानकालो गच्छामो दयितं जीवितं हि नः२६

एतावदुक्त्वा वचनं सर्वे ते भेजिरे दिशःभीमं भीमाक्षमायान्तं दृष्ट्वा वानरयूथपाः२७

द्रवमाणास्तु ते वीरा अङ्गदेन वलीमुखाःसान्त्वैश्च बहुमानैश्च ततः सर्वे निवर्तिताः२८

ऋषभशरभमैन्दधूम्रनीलाःकुमुदसुषेणगवाक्षरम्भताराःद्विविदपनसवायुपुत्रमुख्यास्त्वरिततराभिमुखं रणं प्रयाताः२९

इति श्रीरामायणे युद्धकाण्डे चतुःपञ्चाशः सर्गः५४


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved