॥ ॐ श्री गणपतये नमः ॥

५१ सर्गः

तस्य राक्षसराजस्य निशम्य परिदेवितम्कुम्भकर्णो बभाषेऽथ वचनं प्रजहास

दृष्टो दोषो हि योऽस्माभिः पुरा मन्त्रविनिर्णयेहितेष्वनभियुक्तेन सोऽयमासादितस्त्वया

शीघ्रं खल्वभ्युपेतं त्वां फलं पापस्य कर्मणःनिरयेष्वेव पतनं यथा दुष्कृतकर्मणः

प्रथमं वै महाराज कृत्यमेतदचिन्तितम्केवलं वीर्यदर्पेण नानुबन्धो विचारितः

यः पश्चात्पूर्वकार्याणि कुर्यादैश्वर्यमास्थितःपूर्वं चोत्तरकार्याणि वेद नयानयौ

देशकालविहीनानि कर्माणि विपरीतवत्क्रियमाणानि दुष्यन्ति हवींष्यप्रयतेष्विव

त्रयाणां पञ्चधा योगं कर्मणां यः प्रपश्यतिसचिवैः समयं कृत्वा सभ्ये वर्तते पथि

यथागमं यो राजा समयं विचिकीर्षतिबुध्यते सचिवान्बुद्ध्या सुहृदश्चानुपश्यति

धर्ममर्थं कामं सर्वान्वा रक्षसां पतेभजते पुरुषः काले त्रीणि द्वन्द्वानि वा पुनः

त्रिषु चैतेषु यच्छ्रेष्ठं श्रुत्वा तन्नावबुध्यतेराजा वा राजमात्रो वा व्यर्थं तस्य बहुश्रुतम्१०

उपप्रदानं सान्त्वं वा भेदं काले विक्रमम्योगं रक्षसां श्रेष्ठ तावुभौ नयानयौ११

काले धर्मार्थकामान्यः संमन्त्र्य सचिवैः सहनिषेवेतात्मवाँल्लोके व्यसनमाप्नुयात्१२

हितानुबन्धमालोक्य कार्याकार्यमिहात्मनःराजा सहार्थतत्त्वज्ञैः सचिवैः सह जीवति१३

अनभिज्ञाय शास्त्रार्थान्पुरुषाः पशुबुद्धयःप्रागल्भ्याद्वक्तुमिच्छन्ति मन्त्रेष्वभ्यन्तरीकृताः१४

अशास्त्रविदुषां तेषां कार्यमहितं वचःअर्थशास्त्रानभिज्ञानां विपुलां श्रियमिच्छताम्१५

अहितं हिताकारं धार्ष्ट्याज्जल्पन्ति ये नराःअवेक्ष्य मन्त्रबाह्यास्ते कर्तव्याः कृत्यदूषणाः१६

विनाशयन्तो भर्तारं सहिताः शत्रुभिर्बुधैःविपरीतानि कृत्यानि कारयन्तीह मन्त्रिणः१७

तान्भर्ता मित्रसंकाशानमित्रान्मन्त्रनिर्णयेव्यवहारेण जानीयात्सचिवानुपसंहितान्१८

चपलस्येह कृत्यानि सहसानुप्रधावतःछिद्रमन्ये प्रपद्यन्ते क्रौञ्चस्य खमिव द्विजाः१९

यो हि शत्रुमवज्ञाय नात्मानमभिरक्षतिअवाप्नोति हि सोऽनर्थान्स्थानाच्च व्यवरोप्यते२०

तत्तु श्रुत्वा दशग्रीवः कुम्भकर्णस्य भाषितम्भ्रुकुटिं चैव संचक्रे क्रुद्धश्चैनमुवाच २१

मान्यो गुरुरिवाचार्यः किं मां त्वमनुशासतिकिमेवं वाक्श्रमं कृत्वा काले युक्तं विधीयताम्२२

विभ्रमाच्चित्तमोहाद्वा बलवीर्याश्रयेण वानाभिपन्नमिदानीं यद्व्यर्थास्तस्य पुनः कृथाः२३

अस्मिन्काले तु यद्युक्तं तदिदानीं विधीयताम्ममापनयजं दोषं विक्रमेण समीकुरु२४

यदि खल्वस्ति मे स्नेहो भ्रातृत्वं वावगच्छसियदि वा कार्यमेतत्ते हृदि कार्यतमं मतम्२५

सुहृद्यो विपन्नार्थं दीनमभ्यवपद्यते बन्धुर्योऽपनीतेषु साहाय्यायोपकल्पते२६

तमथैवं ब्रुवाणं तु वचनं धीरदारुणम्रुष्टोऽयमिति विज्ञाय शनैः श्लक्ष्णमुवाच २७

अतीव हि समालक्ष्य भ्रातरं क्षुभितेन्द्रियम्कुम्भकर्णः शनैर्वाक्यं बभाषे परिसान्त्वयन्२८

अलं राक्षसराजेन्द्र संतापमुपपद्य तेरोषं संपरित्यज्य स्वस्थो भवितुमर्हसि२९

नैतन्मनसि कर्तव्व्यं मयि जीवति पार्थिवतमहं नाशयिष्यामि यत्कृते परितप्यसे३०

अवश्यं तु हितं वाच्यं सर्वावस्थं मया तवबन्धुभावादभिहितं भ्रातृस्नेहाच्च पार्थिव३१

सदृशं यत्तु कालेऽस्मिन्कर्तुं स्निग्धेन बन्धुनाशत्रूणां कदनं पश्य क्रियमाणं मया रणे३२

अद्य पश्य महाबाहो मया समरमूर्धनिहते रामे सह भ्रात्रा द्रवन्तीं हरिवाहिनीम्३३

अद्य रामस्य तद्दृष्ट्वा मयानीतं रणाच्छिरःसुखीभव महाबाहो सीता भवतु दुःखिता३४

अद्य रामस्य पश्यन्तु निधनं सुमहत्प्रियम्लङ्कायां राक्षसाः सर्वे ये ते निहतबान्धवाः३५

अद्य शोकपरीतानां स्वबन्धुवधकारणात्शत्रोर्युधि विनाशेन करोम्यस्रप्रमार्जनम्३६

अद्य पर्वतसंकाशं ससूर्यमिव तोयदम्विकीर्णं पश्य समरे सुग्रीवं प्लवगेश्वरम्३७

परः प्रेषणीयस्ते युद्धायातुल विक्रमअहमुत्सादयिष्यामि शत्रूंस्तव महाबल३८

यदि शक्रो यदि यमो यदि पावकमारुतौतानहं योधयिष्यामि कुबेर वरुणावपि३९

गिरिमात्रशरीरस्य शितशूलधरस्य मेनर्दतस्तीक्ष्णदंष्ट्रस्य बिभीयाच्च पुरंदरः४०

अथ वा त्यक्तशस्त्रस्य मृद्गतस्तरसा रिपून् मे प्रतिमुखे कश्चिच्छक्तः स्थातुं जिजीविषुः४१

नैव शक्त्या गदया नासिना शितैः शरैःहस्ताभ्यामेव संरब्धो हनिष्याम्यपि वज्रिणम्४२

यदि मे मुष्टिवेगं राघवोऽद्य सहिष्यतिततः पास्यन्ति बाणौघा रुधिरं राघवस्य ते४३

चिन्तया बाध्यसे राजन्किमर्थं मयि तिष्ठतिसोऽहं शत्रुविनाशाय तव निर्यातुमुद्यतः४४

मुञ्च रामाद्भयं राजन्हनिष्यामीह संयुगेराघवं लक्ष्मणं चैव सुग्रीवं महाबलम्असाधारणमिच्छामि तव दातुं महद्यशः४५

वधेन ते दाशरथेः सुखावहंसुखं समाहर्तुमहं व्रजामिनिहत्य रामं सहलक्ष्मणेनखादामि सर्वान्हरियूथमुख्यान्४६

रमस्व कामं पिब चाग्र्यवारुणींकुरुष्व कृत्यानि विनीयतां ज्वरःमयाद्य रामे गमिते यमक्षयंचिराय सीता वशगा भविष्यति४७

इति श्रीरामायणे युद्धकाण्डे एकपञ्चाशः सर्गः५१


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved