॥ ॐ श्री गणपतये नमः ॥

४८ सर्गः

प्रविश्य पुरीं लङ्कां रामबाणभयार्दितःभग्नदर्पस्तदा राजा बभूव व्यथितेन्द्रियः

मातंग इव सिंहेन गरुडेनेव पन्नगःअभिभूतोऽभवद्राजा राघवेण महात्मना

ब्रह्मदण्डप्रकाशानां विद्युत्सदृशवर्चसाम्स्मरन्राघवबाणानां विव्यथे राक्षसेश्वरः

काञ्चनमयं दिव्यमाश्रित्य परमासनम्विक्प्रेक्षमाणो रक्षांसि रावणो वाक्यमब्रवीत्

सर्वं तत्खलु मे मोघं यत्तप्तं परमं तपःयत्समानो महेन्द्रेण मानुषेणास्मि निर्जितः

इदं तद्ब्रह्मणो घोरं वाक्यं मामभ्युपस्थितम्मानुषेभ्यो विजानीहि भयं त्वमिति तत्तथा

देवदानवगन्धर्वैर्यक्षराक्षसपन्नगैःअवध्यत्वं मया प्राप्तं मानुषेभ्यो याचितम्

एतदेवाभ्युपागम्य यत्नं कर्तुमिहार्हथराक्षसाश्चापि तिष्ठन्तु चर्यागोपुरमूर्धसु

चाप्रतिमगम्भीरो देवदानवदर्पहाब्रह्मशापाभिभूतस्तु कुम्भकर्णो विबोध्यताम्

पराजितमात्मानं प्रहस्तं निषूदितम्ज्ञात्वा रक्षोबलं भीममादिदेश महाबलः१०

द्वारेषु यत्नः क्रियतां प्राकाराश्चाधिरुह्यताम्निद्रावशसमाविष्टः कुम्भकर्णो विबोध्यताम्११

नव षट्सप्त चाष्टौ मासान्स्वपिति राक्षसःतं तु बोधयत क्षिप्रं कुम्भकर्णं महाबलम्१२

हि संख्ये महाबाहुः ककुदं सर्वरक्षसाम्वानरान्राजपुत्रौ क्षिप्रमेव वधिष्यति१३

कुम्भकर्णः सदा शेते मूढो ग्राम्यसुखे रतःरामेणाभिनिरस्तस्य संग्रामोऽस्मिन्सुदारुणे१४

भविष्यति मे शोकः कुम्भकर्णे विबोधितेकिं करिष्याम्यहं तेन शक्रतुल्यबलेन हि१५

ईदृशे व्यसने प्राप्ते यो साह्याय कल्पतेते तु तद्वचनं श्रुत्वा राक्षसेन्द्रस्य राक्षसाः१६

जग्मुः परमसंभ्रान्ताः कुम्भकर्णनिवेशनम्ते रावणसमादिष्टा मांसशोणितभोजनाः१७

गन्धमाल्यांस्तथा भक्ष्यानादाय सहसा ययुःतां प्रविश्य महाद्वारां सर्वतो योजनायताम्१८

कुम्भकर्णगुहां रम्यां सर्वगन्धप्रवाहिनीम्प्रतिष्ठमानाः कृच्छ्रेण यत्नात्प्रविविशुर्गुहाम्१९

तां प्रविश्य गुहां रम्यां शुभां काञ्चनकुट्टिमाम्ददृशुर्नैरृतव्याघ्रं शयानं भीमदर्शनम्२०

ते तु तं विकृतं सुप्तं विकीर्णमिव पर्वतम्कुम्भकर्णं महानिद्रं सहिताः प्रत्यबोधयन्२१

ऊर्ध्वरोमाञ्चिततनुं श्वसन्तमिव पन्नगम्त्रासयन्तं महाश्वासैः शयानं भीमदर्शनम्२२

भीमनासापुटं तं तु पातालविपुलाननम्ददृशुर्नैरृतव्याघ्रं कुम्भकर्णं महाबलम्२३

ततश्चक्रुर्महात्मानः कुम्भकर्णाग्रतस्तदामांसानां मेरुसंकाशं राशिं परमतर्पणम्२४

मृगाणां महिषाणां वराहाणां संचयान्चक्रुर्नैरृतशार्दूला राशिमन्नस्य चाद्भुतम्२५

ततः शोणितकुम्भांश्च मद्यानि विविधानि पुरस्तात्कुम्भकर्णस्य चक्रुस्त्रिदशशत्रवः२६

लिलिपुश्च परार्ध्येन चन्दनेन परंतपम्दिव्यैराच्छादयामासुर्माल्यैर्गन्धैः सुगन्धिभिः२७

धूपं सुगन्धं ससृजुस्तुष्टुवुश्च परंतपम्जलदा इव चोनेदुर्यातुधानाः सहस्रशः२८

शङ्खानापूरयामासुः शशाङ्कसदृशप्रभान्तुमुलं युगपच्चापि विनेदुश्चाप्यमर्षिताः२९

नेदुरास्फोटयामासुश्चिक्षिपुस्ते निशाचराःकुम्भकर्णविबोधार्थं चक्रुस्ते विपुलं स्वनम्३०

सशङ्खभेरीपटहप्रणादमास्फोटितक्ष्वेडितसिंहनादम्दिशो द्रवन्तस्त्रिदिवं किरन्तःश्रुत्वा विहंगाः सहसा निपेतुः३१

यदा भृशं तैर्निनदैर्महात्मा कुम्भकर्णो बुबुधे प्रसुप्तःततो मुसुण्डीमुसलानि सर्वेरक्षोगणास्ते जगृहुर्गदाश्च३२

तं शैलशृङ्गैर्मुसलैर्गदाभिर्वृक्षैस्तलैर्मुद्गरमुष्टिभिश्चसुखप्रसुप्तं भुवि कुम्भकर्णंरक्षांस्युदग्राणि तदा निजघ्नुः३३

तस्य निश्वासवातेन कुम्भकर्णस्य रक्षसःराक्षसा बलवन्तोऽपि स्थातुं नाशक्नुवन्पुरः३४

ततोऽस्य पुरतो गाढं राक्षसा भीमविक्रमाःमृदङ्गपणवान्भेरीः शङ्खकुम्भगणांस्तथादशराक्षससाहस्रं युगपत्पर्यवादयन्३५

नीलाञ्जनचयाकारं ते तु तं प्रत्यबोधयन्अभिघ्नन्तो नदन्तश्च नैव संविविदे तु सः३६

यदा चैनं शेकुस्ते प्रतिबोधयितुं तदाततो गुरुतरं यत्नं दारुणं समुपाक्रमन्३७

अश्वानुष्ट्रान्खरान्नागाञ्जघ्नुर्दण्डकशाङ्कुशैःभेरीशङ्खमृदङ्गांश्च सर्वप्राणैरवादयन्३८

निजघ्नुश्चास्य गात्राणि महाकाष्ठकटं करैःमुद्गरैर्मुसलैश्चैव सर्वप्राणसमुद्यतैः३९

तेन शब्देन महता लङ्का समभिपूरितासपर्वतवना सर्वा सोऽपि नैव प्रबुध्यते४०

ततः सहस्रं भेरीणां युगपत्समहन्यतमृष्टकाञ्चनकोणानामसक्तानां समन्ततः४१

एवमप्यतिनिद्रस्तु यदा नैव प्रबुध्यतशापस्य वशमापन्नस्ततः क्रुद्धा निशाचराः४२

महाक्रोधसमाविष्टाः सर्वे भीमपराक्रमाःतद्रक्षोबोधयिष्यन्तश्चक्रुरन्ये पराक्रमम्४३

अन्ये भेरीः समाजघ्नुरन्ये चक्रुर्महास्वनम्केशानन्ये प्रलुलुपुः कर्णावन्ये दशन्ति कुम्भकर्णः पस्पन्दे महानिद्रावशं गतः४४

अन्ये बलिनस्तस्य कूटमुद्गरपाणयःमूर्ध्नि वक्षसि गात्रेषु पातयन्कूटमुद्गरान्४५

रज्जुबन्धनबद्धाभिः शतघ्नीभिश्च सर्वतःवध्यमानो महाकायो प्राबुध्यत राक्षसः४६

वारणानां सहस्रं तु शरीरेऽस्य प्रधावितम्कुम्भकर्णस्ततो बुद्धः स्पर्शं परमबुध्यत४७

पात्यमानैर्गिरिशृङ्गवृक्षैरचिन्तयंस्तान्विपुलान्प्रहारान्निद्राक्षयात्क्षुद्भयपीडितश्चविजृम्भमाणः सहसोत्पपात४८

नागभोगाचलशृङ्गकल्पौविक्षिप्य बाहू गिरिशृङ्गसारौविवृत्य वक्त्रं वडवामुखाभंनिशाचरोऽसौ विकृतं जजृम्भे४९

तस्य जाजृम्भमाणस्य वक्त्रं पातालसंनिभम्ददृशे मेरुशृङ्गाग्रे दिवाकर इवोदितः५०

विजृम्भमाणोऽतिबलः प्रतिबुद्धो निशाचरःनिश्वासश्चास्य संजज्ञे पर्वतादिव मारुतः५१

रूपमुत्तिष्ठतस्तस्य कुम्भकर्णस्य तद्बभौतपान्ते सबलाकस्य मेघस्येव विवर्षतः५२

तस्य दीप्ताग्निसदृशे विद्युत्सदृशवर्चसीददृशाते महानेत्रे दीप्ताविव महाग्रहौ५३

आदद्बुभुक्षितो मांसं शोणितं तृषितोऽपिबत्मेदः कुम्भं मद्यं पपौ शक्ररिपुस्तदा५४

ततस्तृप्त इति ज्ञात्वा समुत्पेतुर्निशाचराःशिरोभिश्च प्रणम्यैनं सर्वतः पर्यवारयन्५५

सर्वान्सान्त्वयामास नैरृतान्नैरृतर्षभःबोधनाद्विस्मितश्चापि राक्षसानिदमब्रवीत्५६

किमर्थमहमाहत्य भवद्भिः प्रतिबोधितःकच्चित्सुकुशलं राज्ञो भयं वा नेह किंचन५७

अथ वा ध्रुवमन्येभ्यो भयं परमुपस्थितम्यदर्थमेव त्वरितैर्भवद्भिः प्रतिबोधितः५८

अद्य राक्षसराजस्य भयमुत्पाटयाम्यहम्पातयिष्ये महेन्द्रं वा शातयिष्ये तथानलम्५९

ह्यल्पकारणे सुप्तं बोधयिष्यति मां भृशम्तदाख्यातार्थतत्त्वेन मत्प्रबोधनकारणम्६०

एवं ब्रुवाणं संरब्धं कुम्भकर्णमरिंदमम्यूपाक्षः सचिवो राज्ञः कृताञ्जलिरुवाच ६१

नो देवकृतं किंचिद्भयमस्ति कदाचन दैत्यदानवेभ्यो वा भयमस्ति हि तादृशम्यादृशं मानुषं राजन्भयमस्मानुपस्थितम्६२

वानरैः पर्वताकारैर्लङ्केयं परिवारितासीताहरणसंतप्ताद्रामान्नस्तुमुलं भयम्६३

एकेन वानरेणेयं पूर्वं दग्धा महापुरीकुमारो निहतश्चाक्षः सानुयात्रः सकुञ्जरः६४

स्वयं रक्षोऽधिपश्चापि पौलस्त्यो देवकण्टकःमृतेति संयुगे मुक्तारामेणादित्यतेजसा६५

यन्न देवैः कृतो राजा नापि दैत्यैर्न दानवैःकृतः इह रामेण विमुक्तः प्राणसंशयात्६६

यूपाक्षवचः श्रुत्वा भ्रातुर्युधि पराजयम्कुम्भकर्णो विवृत्ताक्षो यूपाक्षमिदमब्रवीत्६७

सर्वमद्यैव यूपाक्ष हरिसैन्यं सलक्ष्मणम्राघवं रणे हत्वा पश्चाद्द्रक्ष्यामि रावणम्६८

राक्षसांस्तर्पयिष्यामि हरीणां मांसशोणितैःरामलक्ष्मणयोश्चापि स्वयं पास्यामि शोणितम्६९

तत्तस्य वाक्यं ब्रुवतो निशम्यसगर्वितं रोषविवृद्धदोषम्महोदरो नैरृतयोधमुख्यःकृताञ्जलिर्वाक्यमिदं बभाषे७०

रावणस्य वचः श्रुत्वा गुणदोषु विमृश्य पश्चादपि महाबाहो शत्रून्युधि विजेष्यसि७१

महोदरवचः श्रुत्वा राक्षसैः परिवारितःकुम्भकर्णो महातेजाः संप्रतस्थे महाबलः७२

तं समुत्थाप्य भीमाक्षं भीमरूपपराक्रमम्राक्षसास्त्वरिता जग्मुर्दशग्रीवनिवेशनम्७३

ततो गत्वा दशग्रीवमासीनं परमासनेऊचुर्बद्धाञ्जलिपुटाः सर्व एव निशाचराः७४

प्रबुद्धः कुम्भकर्णोऽसौ भ्राता ते राक्षसर्षभकथं तत्रैव निर्यातु द्रक्ष्यसे तमिहागतम्७५

रावणस्त्वब्रवीद्धृष्टो यथान्यायं पूजितम्द्रष्टुमेनमिहेच्छामि यथान्यायं पूजितम्७६

तथेत्युक्त्वा तु ते सर्वे पुनरागम्य राक्षसाःकुम्भकर्णमिदं वाक्यमूचू रावणचोदिताः७७

द्रष्टुं त्वां काङ्क्षते राजा सर्वराक्षसपुंगवःगमने क्रियतां बुद्धिर्भ्रातरं संप्रहर्षय७८

कुम्भकर्णस्तु दुर्धर्षो भ्रातुराज्ञाय शासनम्तथेत्युक्त्वा महावीर्यः शयनादुत्पपात ७९

प्रक्षाल्य वदनं हृष्टः स्नातः परमभूषितःपिपासुस्त्वरयामास पानं बलसमीरणम्८०

ततस्ते त्वरितास्तस्य राज्षसा रावणाज्ञयामद्यं भक्ष्यांश्च विविधान्क्षिप्रमेवोपहारयन्८१

पीत्वा घटसहस्रं गमनायोपचक्रमे८२

ईषत्समुत्कटो मत्तस्तेजोबलसमन्वितःकुम्भकर्णो बभौ हृष्टः कालान्तकयमोपमः८३

भ्रातुः भवनं गच्छन्रक्षोबलसमन्वितःकुम्भकर्णः पदन्यासैरकम्पयत मेदिनीम्८४

राजमार्गं वपुषा प्रकाशयन्सहस्ररश्मिर्धरणीमिवांशुभिःजगाम तत्राञ्जलिमालया वृतःशतक्रतुर्गेहमिव स्वयम्भुवः८५

केचिच्छरण्यं शरणं स्म रामंव्रजन्ति केचिद्व्यथिताः पतन्तिकेचिद्दिशः स्म व्यथिताः प्रयान्तिकेचिद्भयार्ता भुवि शेरते स्म८६

तमद्रिशृङ्गप्रतिमं किरीटिनंस्पृशन्तमादित्यमिवात्मतेजसावनौकसः प्रेक्ष्य विवृद्धमद्भुतंभयार्दिता दुद्रुविरे ततस्ततः८७

इति श्रीरामायणे युद्धकाण्डे अष्टचत्वारिंशः सर्गः४८


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved