॥ ॐ श्री गणपतये नमः ॥

४५ सर्गः

अकम्पनवधं श्रुत्वा क्रुद्धो वै राक्षसेश्वरःकिंचिद्दीनमुखश्चापि सचिवांस्तानुदैक्षत

तु ध्यात्वा मुहूर्तं तु मन्त्रिभिः संविचार्य पुरीं परिययौ लङ्कां सर्वान्गुल्मानवेक्षितुम्

तां राक्षसगणैर्गुप्तां गुल्मैर्बहुभिरावृताम्ददर्श नगरीं लङ्कां पताकाध्वजमालिनीम्

रुद्धां तु नगरीं दृष्ट्वा रावणो राक्षसेश्वरःउवाचामर्षितः काले प्रहस्तं युद्धकोविदम्

पुरस्योपनिविष्टस्य सहसा पीडितस्य नान्यं युद्धात्प्रपश्यामि मोक्षं युद्धविशारद

अहं वा कुम्भकर्णो वा त्वं वा सेनापतिर्ममइन्द्रजिद्वा निकुम्भो वा वहेयुर्भारमीदृशम्

त्वं बलमितः शीघ्रमादाय परिगृह्य विजयायाभिनिर्याहि यत्र सर्वे वनौकसः

निर्याणादेव ते नूनं चपला हरिवाहिनीनर्दतां राक्षसेन्द्राणां श्रुत्वा नादं द्रविष्यति

चपला ह्यविनीताश्च चलचित्ताश्च वानराः सहिष्यन्ति ते नादं सिंहनादमिव द्विपाः

विद्रुते बले तस्मिन्रामः सौमित्रिणा सहअवशस्ते निरालम्बः प्रहस्तवशमेष्यति१०

आपत्संशयिता श्रेयो नात्र निःसंशयीकृताप्रतिलोमानुलोमं वा यद्वा नो मन्यसे हितम्११

रावणेनैवमुक्तस्तु प्रहस्तो वाहिनीपतिःराक्षसेन्द्रमुवाचेदमसुरेन्द्रमिवोशना१२

राजन्मन्त्रितपूर्वं नः कुशलैः सह मन्त्रिभिःविवादश्चापि नो वृत्तः समवेक्ष्य परस्परम्१३

प्रदानेन तु सीतायाः श्रेयो व्यवसितं मयाअप्रदाने पुनर्युद्धं दृष्टमेतत्तथैव नः१४

सोऽहं दानैश्च मानैश्च सततं पूजितस्त्वयासान्त्वैश्च विविधैः काले किं कुर्यां प्रियं तव१५

हि मे जीवितं रक्ष्यं पुत्रदारधनानि वात्वं पश्य मां जुहूषन्तं त्वदर्थे जीवितं युधि१६

एवमुक्त्वा तु भर्तारं रावणं वाहिनीपतिःसमानयत मे शीघ्रं राक्षसानां महद्बलम्१७

मद्बाणाशनिवेगेन हतानां तु रणाजिरेअद्य तृप्यन्तु मांसेन पक्षिणः काननौकसाम्१८

इत्युक्तास्ते प्रहस्तेन बलाध्यक्षाः कृतत्वराःबलमुद्योजयामासुस्तस्मिन्राक्षसमन्दिरे१९

सा बभूव मुहूर्तेन तिग्मनानाविधायुधैःलङ्का राक्षसवीरैस्तैर्गजैरिव समाकुला२०

हुताशनं तर्पयतां ब्राह्मणांश्च नमस्यताम्आज्यगन्धप्रतिवहः सुरभिर्मारुतो ववौ२१

स्रजश्च विविधाकारा जगृहुस्त्वभिमन्त्रिताःसंग्रामसज्जाः संहृष्टा धारयन्राक्षसास्तदा२२

सधनुष्काः कवचिनो वेगादाप्लुत्य राक्षसाःरावणं प्रेक्ष्य राजानं प्रहस्तं पर्यवारयन्२३

अथामन्त्र्य राजानं भेरीमाहत्य भैरवाम्आरुरोह रथं दिव्यं प्रहस्तः सज्जकल्पितम्२४

हयैर्महाजवैर्युक्तं सम्यक्सूतसुसंयुतम्महाजलदनिर्घोषं साक्षाच्चन्द्रार्कभास्वरम्२५

उरगध्वजदुर्धर्षं सुवरूथं स्वपस्करम्सुवर्णजालसंयुक्तं प्रहसन्तमिव श्रिया२६

ततस्तं रथमास्थाय रावणार्पितशासनःलङ्काया निर्ययौ तूर्णं बलेन महता वृतः२७

ततो दुंदुभिनिर्घोषः पर्जन्यनिनदोपमःशुश्रुवे शङ्खशब्दश्च प्रयाते वाहिनीपतौ२८

निनदन्तः स्वरान्घोरान्राक्षसा जग्मुरग्रतःभीमरूपा महाकायाः प्रहस्तस्य पुरःसराः२९

व्यूढेनैव सुघोरेण पूर्वद्वारात्स निर्ययौगजयूथनिकाशेन बलेन महता वृतः३०

सागरप्रतिमौघेन वृतस्तेन बलेन सःप्रहस्तो निर्ययौ तूर्णं क्रुद्धः कालान्तकोपमः३१

तस्य निर्याण घोषेण राक्षसानां नर्दताम्लङ्कायां सर्वभूतानि विनेदुर्विकृतैः स्वरैः३२

व्यभ्रमाकाशमाविश्य मांसशोणितभोजनाःमण्डलान्यपसव्यानि खगाश्चक्रू रथं प्रति३३

वमन्त्यः पावकज्वालाः शिवा घोरा ववाशिरे३४

अन्तरिक्षात्पपातोल्का वायुश्च परुषो ववौअन्योन्यमभिसंरब्धा ग्रहाश्च चकाशिरे३५

ववर्षू रुधिरं चास्य सिषिचुश्च पुरःसरान्केतुमूर्धनि गृध्रोऽस्य विलीनो दक्षिणामुखः३६

सारथेर्बहुशश्चास्य संग्राममवगाहतःप्रतोदो न्यपतद्धस्तात्सूतस्य हयसादिनः३७

निर्याण श्रीश्च यास्यासीद्भास्वरा सुदुर्लभासा ननाश मुहूर्तेन समे स्खलिता हयाः३८

प्रहस्तं त्वभिनिर्यान्तं प्रख्यात बलपौरुषम्युधि नानाप्रहरणा कपिसेनाभ्यवर्तत३९

अथ घोषः सुतुमुलो हरीणां समजायतवृक्षानारुजतां चैव गुर्वीश्चागृह्णतां शिलाः४०

उभे प्रमुदिते सैन्ये रक्षोगणवनौकसाम्वेगितानां समर्थानामन्योन्यवधकाङ्क्षिणाम्परस्परं चाह्वयतां निनादः श्रूयते महान्४१

ततः प्रहस्तः कपिराजवाहिनीमभिप्रतस्थे विजयाय दुर्मतिःविवृद्धवेगां विवेश तां चमूंयथा मुमूर्षुः शलभो विभावसुम्४२

इति श्रीरामायणे युद्धकाण्डे पञ्चचत्वारिंशः सर्गः४५


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved