॥ ॐ श्री गणपतये नमः ॥

४३ सर्गः

धूम्राक्षं निहतं श्रुत्वा रावणो राक्षसेश्वरःबलाध्यक्षमुवाचेदं कृताञ्जलिमुपस्थितम्

शीघ्रं निर्यान्तु दुर्धर्षा राक्षसा भीमविक्रमाःअकम्पनं पुरस्कृत्य सर्वशस्त्रप्रकोविदम्

ततो नानाप्रहरणा भीमाक्षा भीमदर्शनाःनिष्पेतू राक्षसा मुख्या बलाध्यक्षप्रचोदिताः

रथमास्थाय विपुलं तप्तकाञ्चनकुण्डलःराकसैः संवृतो घोरैस्तदा निर्यात्यकम्पनः

हि कम्पयितुं शक्यः सुरैरपि महामृधेअकम्पनस्ततस्तेषामादित्य इव तेजसा

तस्य निधावमानस्य संरब्धस्य युयुत्सयाअकस्माद्दैन्यमागच्छद्धयानां रथवाहिनाम्

व्यस्फुरन्नयनं चास्य सव्यं युद्धाभिनन्दिनःविवर्णो मुखवर्णश्च गद्गदश्चाभवत्स्वरः

अभवत्सुदिने चापि दुर्दिने रूक्षमारुतम्ऊचुः खगा मृगाः सर्वे वाचः क्रूरा भयावहाः

सिंहोपचितस्कन्धः शार्दूलसमविक्रमःतानुत्पातानचिन्त्यैव निर्जगाम रणाजिरम्

तदा निर्गच्छतस्तस्य रक्षसः सह राक्षसैःबभूव सुमहान्नादः क्षोभयन्निव सागरम्१०

तेन शब्देन वित्रस्ता वानराणां महाचमूःद्रुमशैलप्रहरणा योद्धुं समवतिष्ठत११

तेषां युद्धं महारौद्रं संजज्ञे कपिरक्षसाम्रामरावणयोरर्थे समभित्यक्तजीविनाम्१२

सर्वे ह्यतिबलाः शूराः सर्वे पर्वतसंनिभाःहरयो राक्षसाश्चैव परस्परजिघंसवः१३

तेषां विनर्दातां शब्दः संयुगेऽतितरस्विनाम्शुश्रुवे सुमहान्क्रोधादन्योन्यमभिगर्जताम्१४

रजश्चारुणवर्णाभं सुभीममभवद्भृशम्उद्धूतं हरिरक्षोभिः संरुरोध दिशो दश१५

अन्योन्यं रजसा तेन कौशेयोद्धूतपाण्डुनासंवृतानि भूतानि ददृशुर्न रणाजिरे१६

ध्वजो पताकावा वर्म वा तुरगोऽपि वाआयुधं स्यन्दनं वापि ददृशे तेन रेणुना१७

शब्दश्च सुमहांस्तेषां नर्दतामभिधावताम्श्रूयते तुमुले युद्धे रूपाणि चकाशिरे१८

हरीनेव सुसंक्रुद्धा हरयो जघ्नुराहवेराक्षसाश्चापि रक्षांसि निजघ्नुस्तिमिरे तदा१९

परांश्चैव विनिघ्नन्तः स्वांश्च वानरराक्षसाःरुधिरार्द्रं तदा चक्रुर्महीं पङ्कानुलेपनाम्२०

ततस्तु रुधिरौघेण सिक्तं व्यपगतं रजःशरीरशवसंकीर्णा बभूव वसुंधरा२१

द्रुमशक्तिशिलाप्रासैर्गदापरिघतोमरैःहरयो राक्षसास्तूर्णं जघ्नुरन्योन्यमोजसा२२

बाहुभिः परिघाकारैर्युध्यन्तः पर्वतोपमाःहरयो भीमकर्माणो राक्षसाञ्जघ्नुराहवे२३

राक्षसाश्चापि संक्रुद्धाः प्रासतोमरपाणयःकपीन्निजघ्निरे तत्र शस्त्रैः परमदारुणैः२४

हरयस्त्वपि रक्षांसि महाद्रुममहाश्मभिःविदारयन्त्यभिक्रम्य शस्त्राण्याच्छिद्य वीर्यतः२५

एतस्मिन्नन्तरे वीरा हरयः कुमुदो नलःमैन्दश्च परमक्रुद्धश्चक्रुर्वेगमनुत्तमम्२६

ते तु वृक्षैर्महावेगा राक्षसानां चमूमुखेकदनं सुमह चक्रुर्लीलया हरियूथपाः२७

इति श्रीरामायणे युद्धकाण्डे त्रिचत्वारिंशः सर्गः४३


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved