॥ ॐ श्री गणपतये नमः ॥

४१ सर्गः

तेषां सुतुमुलं शब्दं वानराणां तरस्विनाम्नर्दतां राक्षसैः सार्धं तदा शुश्राव रावणः

स्निग्धगम्भीरनिर्घोषं श्रुत्वा निनदं भृशम्सचिवानां ततस्तेषां मध्ये वचनमब्रवीत्

यथासौ संप्रहृष्टानां वानराणां समुत्थितःबहूनां सुमहान्नादो मेघानामिव गर्जताम्

व्यक्तं सुमहती प्रीतिरेतेषां नात्र संशयःतथा हि विपुलैर्नादैश्चुक्षुभे वरुणालयः

तौ तु बद्धौ शरैस्तीष्क्णैर्भ्रातरौ रामलक्ष्मणौअयं सुमहान्नादः शङ्कां जनयतीव मे

एतत्तु वचनं चोक्त्वा मन्त्रिणो राक्षसेश्वरःउवाच नैरृतांस्तत्र समीपपरिवर्तिनः

ज्ञायतां तूर्णमेतषां सर्वेषां वनचारिणाम्शोककाले समुत्पन्ने हर्षकारणमुत्थितम्

तथोक्तास्तेन संभ्रान्ताः प्राकारमधिरुह्य तेददृशुः पालितां सेनां सुग्रीवेण महात्मना

तौ मुक्तौ सुघोरेण शरबन्धेन राघवौसमुत्थितौ महाभागौ विषेदुः प्रेक्ष्य राक्षसाः

संत्रस्तहृदया सर्वे प्राकारादवरुह्य तेविषण्णवदनाः सर्वे राक्षसेन्द्रमुपस्थिताः१०

तदप्रियं दीनमुखा रावणस्य निशाचराःकृत्स्नं निवेदयामासुर्यथावद्वाक्यकोविदाः११

यौ ताविन्द्रजिता युद्धे भ्रातरौ रामलक्ष्मणौनिबद्धौ शरबन्धेन निष्प्रकम्पभुजौ कृतौ१२

विमुक्तौ शरबन्धेन तौ दृश्येते रणाजिरेपाशानिव गजौ छित्त्वा गजेन्द्रसमविक्रमौ१३

तच्छ्रुत्वा वचनं तेषां राक्षसेन्द्रो महाबलःचिन्ताशोकसमाक्रान्तो विषण्णवदनोऽब्रवीत्१४

घोरैर्दत्तवरैर्बद्धौ शरैराशीविषोमपैःअमोघैः सूर्यसंकाशैः प्रमथ्येन्द्रजिता युधि१५

तमस्त्रबन्धमासाद्य यदि मुक्तौ रिपू ममसंशयस्थमिदं सर्वमनुपश्याम्यहं बलम्१६

निष्फलाः खलु संवृत्ताः शरा वासुकितेजसःआदत्तं यैस्तु संग्रामे रिपूणां मम जीवितम्१७

एवमुक्त्वा तु संक्रुद्धो निश्वसन्नुरगो यथाअब्रवीद्रक्षसां मध्ये धूम्राक्षं नाम राकसं१८

बलेन महता युक्तो रक्षसां भीमकर्मणाम्त्वं वधायाभिनिर्याहि रामस्य सह वानरैः१९

एवमुक्तस्तु धूम्राक्षो राक्षसेन्द्रेण धीमताकृत्वा प्रणामं संहृष्टो निर्जगाम नृपालयात्२०

अभिनिष्क्रम्य तद्द्वारं बलाध्यक्षमुवाच त्वरयस्व बलं तूर्णं किं चिरेण युयुत्सतः२१

धूम्राक्षस्य वचः श्रुत्वा बलाध्यक्षो बलानुगःबलमुद्योजयामास रावणस्याज्ञया द्रुतम्२२

ते बद्धघण्टा बलिनो घोररूपा निशाचराःविनर्दमानाः संहृष्टा धूम्राक्षं पर्यवारयन्२३

विविधायुधहस्ताश्च शूलमुद्गरपाणयःगदाभिः पट्टसैर्दण्डैरायसैर्मुसलैर्भृशम्२४

परिघैर्भिण्डिपालैश्च भल्लैः प्रासैः परश्वधैःनिर्ययू राक्षसा घोरा नर्दन्तो जलदा यथा२५

रथैः कवचिनस्त्वन्ये ध्वजैश्च समलंकृतैःसुवर्णजालविहितैः खरैश्च विविधाननैः२६

हयैः परमशीघ्रैश्च गजेन्द्रैश्च मदोत्कटैःनिर्ययू राक्षसव्याघ्रा व्याघ्रा इव दुरासदाः२७

वृकसिंहमुखैर्युक्तं खरैः कनकभूषणैःआरुरोह रथं दिव्यं धूम्राक्षः खरनिस्वनः२८

निर्यातो महावीर्यो धूम्राक्षो राक्षसैर्वृतःप्रहसन्पश्चिमद्वारं हनूमान्यत्र यूथपः२९

प्रयान्तं तु महाघोरं राक्षसं भीमदर्शनम्अन्तरिक्षगताः क्रूराः शकुनाः प्रत्यवारयन्३०

रथशीर्षे महाभीमो गृध्रश्च निपपात ध्वजाग्रे ग्रथिताश्चैव निपेतुः कुणपाशनाः३१

रुधिरार्द्रो महाञ्श्वेतः कबन्धः पतितो भुविविस्वरं चोत्सृजन्नादं धूम्राक्षस्य समीपतः३२

ववर्ष रुधिरं देवः संचचाल मेदिनीप्रतिलोमं ववौ वायुर्निर्घातसमनिस्वनःतिमिरौघावृतास्तत्र दिशश्च चकाशिरे३३

तूत्पातांस्ततो दृष्ट्वा राक्षसानां भयावहान्प्रादुर्भूतान्सुघोरांश्च धूम्राक्षो व्यथितोऽभवत्३४

ततः सुभीमो बहुभिर्निशाचरैर्वृतोऽभिनिष्क्रम्य रणोत्सुको बलीददर्श तां राघवबाहुपालितांसमुद्रकल्पां बहुवानरीं चमूम्३५

इति श्रीरामायणे युद्धकाण्डे एकचत्वारिंशः सर्गः४१


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved