॥ ॐ श्री गणपतये नमः ॥

४० सर्गः

अथोवाच महातेजा हरिराजो महाबलःकिमियं व्यथिता सेना मूढवातेव नौर्जले

सुग्रीवस्य वचः श्रुत्वा वालिपुत्रोऽङ्गदोऽब्रवीत् त्वं पश्यसि रामं लक्ष्मणं महाबलम्

शरजालाचितौ वीरावुभौ दशरथात्मजौशरतल्पे महात्मानौ शयानौ रुधिरोक्षितौ

अथाब्रवीद्वानरेन्द्रः सुग्रीवः पुत्रमङ्गदम्नानिमित्तमिदं मन्ये भवितव्यं भयेन तु

विषण्णवदना ह्येते त्यक्तप्रहरणा दिशःप्रपलायन्ति हरयस्त्रासादुत्फुल्ललोचनाः

अन्योन्यस्य लज्जन्ते निरीक्षन्ति पृष्ठतःविप्रकर्षन्ति चान्योन्यं पतितं लङ्घयन्ति

एतस्मिन्नन्तरे वीरो गदापाणिर्विभीषणःसुग्रीवं वर्धयामास राघवं निरैक्षत

विभीषणं तं सुग्रीवो दृष्ट्वा वानरभीषणम्ऋक्षराजं समीपस्थं जाम्बवन्तमुवाच

विभीषणोऽयं संप्राप्तो यं दृष्ट्वा वानरर्षभाःविद्रवन्ति परित्रस्ता रावणात्मजशङ्कया

शीघ्रमेतान्सुवित्रस्तान्बहुधा विप्रधावितान्पर्यवस्थापयाख्याहि विभीषणमुपस्थितम्१०

सुग्रीवेणैवमुक्तस्तु जाम्बवानृक्षपार्थिवःवानरान्सान्त्वयामास संनिवर्त्य प्रहावतः११

ते निवृत्ताः पुनः सर्वे वानरास्त्यक्तसंभ्रमाःऋक्षराजवचः श्रुत्वा तं दृष्ट्वा विभीषणम्१२

विभीषणस्तु रामस्य दृष्ट्वा गात्रं शरैश्चितम्लक्ष्मणस्य धर्मात्मा बभूव व्यथितेन्द्रियः१३

जलक्लिन्नेन हस्तेन तयोर्नेत्रे प्रमृज्य शोकसंपीडितमना रुरोद विललाप १४

इमौ तौ सत्त्वसंपन्नौ विक्रान्तौ प्रियसंयुगौइमामवस्थां गमितौ राकसैः कूटयोधिभिः१५

भ्रातुः पुत्रेण मे तेन दुष्पुत्रेण दुरात्मनाराक्षस्या जिह्मया बुद्ध्या छलितावृजुविक्रमौ१६

शरैरिमावलं विद्धौ रुधिरेण समुक्षितौवसुधायामिम सुप्तौ दृश्येते शल्यकाविव१७

ययोर्वीर्यमुपाश्रित्य प्रतिष्ठा काङ्क्षिता मयातावुभौ देहनाशाय प्रसुप्तौ पुरुषर्षभौ१८

जीवन्नद्य विपन्नोऽस्मि नष्टराज्यमनोरथःप्राप्तप्रतिज्ञश्च रिपुः सकामो रावणः कृतः१९

एवं विलपमानं तं परिष्वज्य विभीषणम्सुग्रीवः सत्त्वसंपन्नो हरिराजोऽब्रवीदिदम्२०

राज्यं प्राप्स्यसि धर्मज्ञ लङ्कायां नात्र संशयःरावणः सह पुत्रेण राज्यं नेह लप्स्यते२१

शरसंपीडितावेतावुभौ राघवलक्ष्मणौत्यक्त्वा मोहं वधिष्येते सगणं रावणं रणे२२

तमेवं सान्त्वयित्वा तु समाश्वास्य राक्षसंसुषेणं श्वशुरं पार्श्वे सुग्रीवस्तमुवाच २३

सह शूरैर्हरिगणैर्लब्धसंज्ञावरिंदमौगच्छ त्वं भ्रातरौ गृह्य किष्किन्धां रामलक्ष्मणौ२४

अहं तु रावणं हत्वा सपुत्रं सहबान्धवम्मैथिलीमानयिष्यामि शक्रो नष्टामिव श्रियम्२५

श्रुत्वैतद्वानरेन्द्रस्य सुषेणो वाक्यमब्रवीत्देवासुरं महायुद्धमनुभूतं सुदारुणम्२६

तदा स्म दानवा देवाञ्शरसंस्पर्शकोविदाःनिजघ्नुः शस्त्रविदुषश्छादयन्तो मुहुर्मुहुः२७

तानार्तान्नष्टसंज्ञांश्च परासूंश्च बृहस्पतिःविध्याभिर्मन्त्रयुक्ताभिरोषधीभिश्चिकित्सति२८

तान्यौषधान्यानयितुं क्षीरोदं यान्तु सागरम्जवेन वानराः शीघ्रं संपाति पनसादयः२९

हरयस्तु विजानन्ति पार्वती ते महौषधीसंजीवकरणीं दिव्यां विशल्यां देवनिर्मिताम्३०

चन्द्रश्च नाम द्रोणश्च पर्वतौ सागरोत्तमेअमृतं यत्र मथितं तत्र ते परमौषधी३१

ते तत्र निहिते देवैः पर्वते परमौषधीअयं वायुसुतो राजन्हनूमांस्तत्र गच्छतु३२

एतस्मिन्नन्तरे वायुर्मेघांश्चापि सविद्युतःपर्यस्यन्सागरे तोयं कम्पयन्निव पर्वतान्३३

महता पक्षवातेन सर्वे द्वीपमहाद्रुमाःनिपेतुर्भग्नविटपाः समूला लवणाम्भसि३४

अभवन्पन्नगास्त्रस्ता भोगिनस्तत्रवासिनःशीघ्रं सर्वाणि यादांसि जग्मुश्च लवणार्णवम्३५

ततो मुहूर्तद्गरुडं वैनतेयं महाबलम्वानरा ददृशुः सर्वे ज्वलन्तमिव पावकम्३६

तमागतमभिप्रेक्ष्य नागास्ते विप्रदुद्रुवुःयैस्तौ सत्पुरुषौ बद्धौ शरभूतैर्महाबलौ३७

ततः सुपर्णः काकुत्स्थौ दृष्ट्वा प्रत्यभिनन्द्य विममर्श पाणिभ्यां मुखे चन्द्रसमप्रभे३८

वैनतेयेन संस्पृष्टास्तयोः संरुरुहुर्व्रणाःसुवर्णे तनू स्निग्धे तयोराशु बभूवतुः३९

तेजो वीर्यं बलं चौज उत्साहश्च महागुणाःप्रदर्शनं बुद्धिश्च स्मृतिश्च द्विगुणं तयोः४०

तावुत्थाप्य महावीर्यौ गरुडो वासवोपमौउभौ तौ सस्वजे हृष्टौ रामश्चैनमुवाच ४१

भवत्प्रसादाद्व्यसनं रावणिप्रभवं महत्आवामिह व्यतिक्रान्तौ शीघ्रं बलिनौ कृतौ४२

यथा तातं दशरथं यथाजं पितामहम्तथा भवन्तमासाद्य हृषयं मे प्रसीदति४३

को भवान्रूपसंपन्नो दिव्यस्रगनुलेपनःवसानो विरजे वस्त्रे दिव्याभरणभूषितः४४

तमुवाच महातेजा वैनतेयो महाबलःपतत्रिराजः प्रीतात्मा हर्षपर्याकुलेक्षणः४५

अहं सखा ते काकुत्स्थ प्रियः प्राणो बहिश्चरःगरुत्मानिह संप्राप्तो युवयोः साह्यकारणात्४६

असुरा वा महावीर्या दानवा वा महाबलाःसुराश्चापि सगन्धर्वाः पुरस्कृत्य शतक्रतुम्४७

नेमं मोक्षयितुं शक्ताः शरबन्धं सुदारुणम्माया बलादिन्द्रजिता निर्मितं क्रूरकर्मणा४८

एते नागाः काद्रवेयास्तीक्ष्णदंष्ट्राविषोल्बणाःरक्षोमाया प्रभावेन शरा भूत्वा त्वदाश्रिताः४९

सभाग्यश्चासि धर्मज्ञ राम सत्यपराक्रमलक्ष्मणेन सह भ्रात्रा समरे रिपुघातिना५०

इमं श्रुत्वा तु वृत्तान्तं त्वरमाणोऽहमागतःसहसा युवयोः स्नेहात्सखित्वमनुपालयन्५१

मोक्षितौ महाघोरादस्मात्सायकबन्धनात्अप्रमादश्च कर्तव्यो युवाभ्यां नित्यमेव हि५२

प्रकृत्या राक्षसाः सर्वे संग्रामे कूटयोधिनःशूराणां शुद्धभावानां भवतामार्जवं बलम्५३

तन्न विश्वसितव्यं वो राक्षसानां रणाजिरेएतेनैवोपमानेन नित्यजिह्मा हि राक्षसाः५४

एवमुक्त्वा ततो रामं सुपर्णः सुमहाबलःपरिष्वज्य सुहृत्स्निग्धमाप्रष्टुमुपचक्रमे५५

सखे राघव धर्मज्ञ रिपूणामपि वत्सलअभ्यनुज्ञातुमिच्छामि गमिष्यामि यथागतम्५६

बालवृद्धावशेषां तु लङ्कां कृत्वा शरोर्मिभिःरावणं रिपुं हत्वा सीतां समुपलप्स्यसे५७

इत्येवमुक्त्वा वचनं सुपर्णः शीघ्रविक्रमःरामं विरुजं कृत्वा मध्ये तेषां वनौकसाम्५८

प्रदक्षिणं ततः कृत्वा परिष्वज्य वीर्यवान्जगामाकाशमाविश्य सुपर्णः पवनो यथा५९

विरुजौ राघवौ दृष्ट्वा ततो वानरयूथपाःसिंहनादांस्तदा नेदुर्लाङ्गूलं दुधुवुश्च ते६०

ततो भेरीः समाजघ्नुर्मृदङ्गांश्च व्यनादयन्दध्मुः शङ्खान्संप्रहृष्टाः क्ष्वेलन्त्यपि यथापुरम्६१

आस्फोट्यास्फोट्य विक्रान्ता वानरा नगयोधिनःद्रुमानुत्पाट्य विविधांस्तस्थुः शतसहस्रशः६२

विसृजन्तो महानादांस्त्रासयन्तो निशाचरान्लङ्काद्वाराण्युपाजग्मुर्योद्धुकामाः प्लवंगमाः६३

ततस्तु भीमस्तुमुलो निनादोबभूव शाखामृगयूथपानाम्क्षये निदाघस्य यथा घनानांनादः सुभीमो नदतां निशीथे६४

इति श्रीरामायणे युद्धकाण्डे चत्वारिंशः सर्गः४०


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved