॥ ॐ श्री गणपतये नमः ॥

३८ सर्गः

भर्तारं निहतं दृष्ट्वा लक्ष्मणं महाबलम्विललाप भृशं सीता करुणं शोककर्शिता

ऊचुर्लक्षणिका ये मां पुत्रिण्यविधवेति तेऽस्य सर्वे हते रामेऽज्ञानिनोऽनृतवादिनः

यज्वनो महिषीं ये मामूचुः पत्नीं सत्रिणःतेऽद्य सर्वे हते रामेऽज्ञानिनोऽनृतवादिनः

वीरपार्थिवपत्नी त्वं ये धन्येति मां विदुःतेऽद्य सर्वे हते रामेऽज्ञानिनोऽनृतवादिनः

ऊचुः संश्रवणे ये मां द्विजाः कार्तान्तिकाः शुभाम्तेऽद्य सर्वे हते रामेऽज्ञानिनोऽनृतवादिनः

इमानि खलु पद्मानि पादयोर्यैः किल स्त्रियःअधिराज्येऽभिषिच्यन्ते नरेन्द्रैः पतिभिः सह

वैधव्यं यान्ति यैर्नार्योऽलक्षणैर्भाग्यदुर्लभाःनात्मनस्तानि पश्यामि पश्यन्ती हतलक्षणा

सत्यानीमानि पद्मानि स्त्रीणामुक्त्वानि लक्षणेतान्यद्य निहते रामे वितथानि भवन्ति मे

केशाः सूक्ष्माः समा नीला भ्रुवौ चासंगते ममवृत्ते चालोमशे जङ्घे दन्ताश्चाविरला मम

शङ्खे नेत्रे करौ पादौ गुल्फावूरू मे चितौअनुवृत्ता नखाः स्निग्धाः समाश्चाङ्गुलयो मम१०

स्तनौ चाविरलौ पीनौ ममेमौ मग्नचूचुकौमग्ना चोत्सङ्गिनी नाभिः पार्श्वोरस्कं मे चितम्११

मम वर्णो मणिनिभो मृदून्यङ्गरुहाणि प्रतिष्ठितां द्वदशभिर्मामूचुः शुभलक्षणाम्१२

समग्रयवमच्छिद्रं पाणिपादं वर्णवत्मन्दस्मितेत्येव मां कन्यालक्षणिका विदुः१३

अधिराज्येऽभिषेको मे ब्राह्मणैः पतिना सहकृतान्तकुशलैरुक्तं तत्सर्वं वितथीकृतम्१४

शोधयित्वा जनस्थानं प्रवृत्तिमुपलभ्य तीर्त्वा सागरमक्षोभ्यं भ्रातरौ गोष्पदे हतौ१५

ननु वारुणमाग्नेयमैन्द्रं वायव्यमेव अस्त्रं ब्रह्मशिरश्चैव राघवौ प्रत्यपद्यताम्१६

अदृश्यमानेन रणे मायया वासवोपमौमम नाथावनाथाया निहतौ रामलक्ष्मणौ१७

हि दृष्टिपथं प्राप्य राघवस्य रणे रिपुःजीवन्प्रतिनिवर्तेत यद्यपि स्यान्मनोजवः१८

कालस्यातिभारोऽस्ति कृतान्तश्च सुदुर्जयःयत्र रामः सह भ्रात्रा शेते युधि निपाथितः१९

नाहं शोचामि भर्तारं निहतं लक्ष्मणम्नात्मानं जननी चापि यथा श्वश्रूं तपस्विनीम्२०

सा हि चिन्तयते नित्यं समाप्तव्रतमागतम्कदा द्रक्ष्यामि सीतां रामं सहलक्ष्मणम्२१

परिदेवयमानां तां राक्षसी त्रिजटाब्रवीत्मा विषादं कृथा देवि भर्तायं तव जीवति२२

कारणानि वक्ष्यामि महान्ति सदृशानि यथेमौ जीवतो देवि भ्रातरौ रामलक्ष्मणौ२३

हि कोपपरीतानि हर्षपर्युत्सुकानि भवन्ति युधि योधानां मुखानि निहते पतौ२४

इदं विमानं वैदेहि पुष्पकं नाम नामतःदिव्यं त्वां धारयेन्नेदं यद्येतौ गजजीवितौ२५

हतवीरप्रधाना हि हतोत्साहा निरुद्यमासेना भ्रमति संख्येषु हतकर्णेव नौर्जले२६

इयं पुनरसंभ्रान्ता निरुद्विग्ना तरस्विनीसेना रक्षति काकुत्स्थौ मायया निर्जितौ रणे२७

सा त्वं भव सुविस्रब्धा अनुमानैः सुखोदयैःअहतौ पश्य काकुत्स्थौ स्नेहादेतद्ब्रवीमि ते२८

अनृतं नोक्तपूर्वं मे वक्ष्ये कदाचनचारित्रसुखशीलत्वात्प्रविष्टासि मनो मम२९

नेमौ शक्यौ रणे जेतुं सेन्द्रैरपि सुरासुरैःएतयोराननं दृष्ट्वा मया चावेदितं तव३०

इदं सुमहच्चिह्नं शनैः पश्यस्व मैथिलिनिःसंज्ञावप्युभावेतौ नैव लक्ष्मीर्वियुज्यते३१

प्रायेण गतसत्त्वानां पुरुषाणां गतायुषाम्दृश्यमानेषु वक्त्रेषु परं भवति वैकृतम्३२

त्यज शोकं दुःखं मोहं जनकात्मजेरामलक्ष्मणयोरर्थे नाद्य शक्यमजीवितुम्३३

श्रुत्वा तु वचनं तस्याः सीता सुरसुतोपमाकृताञ्जलिरुवाचेदमेवमस्त्विति मैथिली३४

विमानं पुष्पकं तत्तु समिवर्त्य मनोजवम्दीना त्रिजटया सीता लङ्कामेव प्रवेशिता३५

ततस्त्रिजटया सार्धं पुष्पकादवरुह्य साअशोकवनिकामेव रक्षसीभिः प्रवेशिता३६

प्रविश्य सीता बहुवृक्षषण्डांतां राक्षसेन्द्रस्य विहारभूमिम्संप्रेक्ष्य संचिन्त्य राजपुत्रौपरं विषादं समुपाजगाम३७

इति श्रीरामायणे युद्धकाण्डे अष्टत्रिंशः सर्गः३८


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved