॥ ॐ श्री गणपतये नमः ॥

३७ सर्गः

प्रतिप्रविष्टे लङ्कां तु कृतार्थे रावणात्मजेराघवं परिवार्यार्ता ररक्षुर्वानरर्षभाः

हनूमानङ्गदो नीलः सुषेणः कुमुदो नलःगजो गवाक्षो गवयः शरभो गन्धमादनः

जाम्बवानृषभः सुन्दो रम्भः शतबलिः पृथुःव्यूढानीकाश्च यत्ताश्च द्रुमानादाय सर्वतः

वीक्षमाणा दिशः सर्वास्तिर्यगूर्ध्वं वानराःतृणेष्वपि चेष्टत्सु राक्षसा इति मेनिरे

रावणश्चापि संहृष्टो विसृज्येन्द्रजितं सुतम्आजुहाव ततः सीता रक्षणी राक्षसीस्तदा

राक्षस्यस्त्रिजटा चापि शासनात्तमुपस्थिताःता उवाच ततो हृष्टो राक्षसी राक्षसेश्वरः

हताविन्द्रजिताख्यात वैदेह्या रामलक्ष्मणौपुष्पकं समारोप्य दर्शयध्वं हतौ रणे

यदाश्रयादवष्टब्धो नेयं मामुपतिष्ठतिसोऽस्या भर्ता सह भ्रात्रा निरस्तो रणमूर्धनि

निर्विशङ्का निरुद्विग्ना निरपेक्षा मैथिलीमामुपस्थास्यते सीता सर्वाभरणभूषिता

अद्य कालवशं प्राप्तं रणे रामं सलक्ष्मणम्अवेक्ष्य विनिवृत्ताशा नान्यां गतिमपश्यती१०

तस्य तद्वचनं श्रुत्वा रावणस्य दुरात्मनःराक्षस्यस्तास्तथेत्युक्त्वा प्रजग्मुर्यत्र पुष्पकम्११

ततः पुष्पकमादय राक्षस्यो रावणाज्ञयाअशोकवनिकास्थां तां मैथिलीं समुपानयन्१२

तामादाय तु राक्षस्यो भर्तृशोकपरायणाम्सीतामारोपयामासुर्विमानं पुष्पकं तदा१३

ततः पुष्पकमारोप्य सीतां त्रिजटया सहरावणोऽकारयल्लङ्कां पताकाध्वजमालिनीम्१४

प्राघोषयत हृष्टश्च लङ्कायां राक्षसेश्वरःराघवो लक्ष्मणश्चैव हताविन्द्रजिता रणे१५

विमानेनापि सीता तु गत्वा त्रिजटया सहददर्श वानराणां तु सर्वं सिन्यं निपातितम्१६

प्रहृष्टमनसश्चापि ददर्श पिशिताशनान्वानरांश्चापि दुःखार्तान्रामलक्ष्मणपार्श्वतः१७

ततः सीता ददर्शोभौ शयानौ शततल्पयोःलक्ष्मणं चैव रामं विसंज्ञौ शरपीडितौ१८

विध्वस्तकवचौ वीरौ विप्रविद्धशरासनौसायकैश्छिन्नसर्वाङ्गौ शरस्तम्भमयौ क्षितौ१९

तौ दृष्ट्वा भ्रातरौ तत्र वीरौ सा पुरुषर्षभौदुःखार्ता सुभृशं सीता करुणं विललाप २०

सा बाष्पशोकाभिहता समीक्ष्यतौ भ्रातरौ देवसमप्रभावौवितर्कयन्ती निधनं तयोः सादुःखान्विता वाक्यमिदं जगाद२१

इति श्रीरामायणे युद्धकाण्डे सप्तत्रिंशः सर्गः३७


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved