॥ ॐ श्री गणपतये नमः ॥

३६ सर्गः

ततो द्यां पृथिवीं चैव वीक्षमाणा वनौकसःददृशुः संततौ बाणैर्भ्रातरौ रामलक्ष्मणौ

वृष्ट्वेवोपरते देवे कृतकर्मणि राक्षसेआजगामाथ तं देशं ससुग्रीवो विभीषणः

नीलद्विविदमैन्दाश्च सुषेणसुमुखाङ्गदाःतूर्णं हनुमता सार्धमन्वशोचन्त राघवौ

निश्चेष्टौ मन्दनिःश्वासौ शोणितौघपरिप्लुतौशरजालाचितौ स्तब्धौ शयानौ शरतल्पयोः

निःश्वसन्तौ यथा सर्पौ निश्चेष्टौ मन्दविक्रमौरुधिरस्रावदिग्धाङ्गौ तापनीयाविव ध्वजौ

तौ वीरशयने वीरौ शयानौ मन्दचेष्टितौयूथपैस्तैः परिवृतौ बाष्पव्याकुललोचनैः

राघवौ पतितौ दृष्ट्वा शरजालसमावृतौबभूवुर्व्यथिताः सर्वे वानराः सविभीषणाः

अन्तरिक्षं निरीक्षन्तो दिशः सर्वाश्च वानराः चैनं मायया छन्नं ददृशू रावणिं रणे

तं तु मायाप्रतिच्छिन्नं माययैव विभीषणःवीक्षमाणो ददर्शाथ भ्रातुः पुत्रमवस्थितम्

तमप्रतिम कर्माणमप्रतिद्वन्द्वमाहवेददर्शान्तर्हितं वीरं वरदानाद्विभीषणः१०

इन्द्रजित्त्वात्मनः कर्म तौ शयानौ समीक्ष्य उवाच परमप्रीतो हर्षयन्सर्वनैरृतान्११

दूषणस्य हन्तारौ खरस्य महाबलौसादितौ मामकैर्बाणैर्भ्रातरौ रामलक्ष्मणौ१२

नेमौ मोक्षयितुं शक्यावेतस्मादिषुबन्धनात्सर्वैरपि समागम्य सर्षिसङ्घैः सुरासुरैः१३

यत्कृते चिन्तयानस्य शोकार्तस्य पितुर्ममअस्पृष्ट्वा शयनं गात्रैस्त्रियामा याति शर्वती१४

कृत्स्नेयं यत्कृते लङ्का नदी वर्षास्विवाकुलासोऽयं मूलहरोऽनर्थः सर्वेषां निहतो मया१५

रामस्य लक्ष्मणस्यैव सर्वेषां वनौकसाम्विक्रमा निष्फलाः सर्वे यथा शरदि तोयदाः१६

एवमुक्त्वा तु तान्सर्वान्राक्षसान्परिपार्श्वगान्यूथपानपि तान्सर्वांस्ताडयामास रावणिः१७

तानर्दयित्वा बाणौघैस्त्रासयित्वा वानरान्प्रजहास महाबाहुर्वचनं चेदमब्रवीत्१८

शरबन्धेन घोरेण मया बद्धौ चमूमुखेसहितौ भ्रातरावेतौ निशामयत राक्षसाः१९

एवमुक्तास्तु ते सर्वे राक्षसाः कूटयोधिनःपरं विस्मयमाजग्मुः कर्मणा तेन तोषिताः२०

विनेदुश्च महानादान्सर्वे ते जलदोपमाःहतो राम इति ज्ञात्वा रावणिं समपूजयन्२१

निष्पन्दौ तु तदा दृष्ट्वा तावुभौ रामलक्ष्मणौवसुधायां निरुच्छ्वासौ हतावित्यन्वमन्यत२२

हर्षेण तु समाविष्ट इन्द्रजित्समितिंजयःप्रविवेश पुरीं लङ्कां हर्षयन्सर्वनैरृतान्२३

रामलक्ष्मणयोर्दृष्ट्वा शरीरे सायकैश्चितेसर्वाणि चाङ्गोपाङ्गानि सुग्रीवं भयमाविशत्२४

तमुवाच परित्रस्तं वानरेन्द्रं विभीषणःसबाष्पवदनं दीनं शोकव्याकुललोचनम्२५

अलं त्रासेन सुग्रीव बाष्पवेगो निगृह्यताम्एवं प्रायाणि युद्धानि विजयो नास्ति नैष्ठिकः२६

सशेषभाग्यतास्माकं यदि वीर भविष्यतिमोहमेतौ प्रहास्येते भ्रातरौ रामलक्ष्मणौ२७

पर्यवस्थापयात्मानमनाथं मां वानरसत्यधर्मानुरक्तानां नास्ति मृत्युकृतं भयम्२८

एवमुक्त्वा ततस्तस्य जलक्लिन्नेन पाणिनासुग्रीवस्य शुभे नेत्रे प्रममार्ज विभीषणः२९

प्रमृज्य वदनं तस्य कपिराजस्य धीमतःअब्रवीत्कालसंप्रातमसंभ्रान्तमिदं वचः३०

कालः कपिराजेन्द्र वैक्लव्यमनुवर्तितुम्अतिस्नेहोऽप्यकालेऽस्मिन्मरणायोपपद्यते३१

तस्मादुत्सृज्य वैक्लव्यं सर्वकार्यविनाशनम्हितं रामपुरोगाणां सैन्यानामनुचिन्त्यताम्३२

अथ वा रक्ष्यतां रामो यावत्संज्ञा विपर्ययःलब्धसंज्ञौ तु काकुत्स्थौ भयं नो व्यपनेष्यतः३३

नैतत्किंचन रामस्य रामो मुमूर्षति ह्येनं हास्यते लक्ष्मीर्दुर्लभा या गतायुषाम्३४

तस्मादाश्वासयात्मानं बलं चाश्वासय स्वकम्यावत्सर्वाणि सैन्यानि पुनः संस्थापयाम्यहम्३५

एते ह्युत्फुल्लनयनास्त्रासादागतसाध्वसाःकर्णे कर्णे प्रकथिता हरयो हरिपुंगव३६

मां तु दृष्ट्वा प्रधावन्तमनीकं संप्रहर्षितुम्त्यजन्तु हरयस्त्रासं भुक्तपूर्वामिव स्रजम्३७

समाश्वास्य तु सुग्रीवं राक्षसेन्द्रो विभीषणःविद्रुतं वानरानीकं तत्समाश्वासयत्पुनः३८

इन्द्रजित्तु महामायः सर्वसैन्यसमावृतःविवेश नगरीं लङ्कां पितरं चाभ्युपागमत्३९

तत्र रावणमासीनमभिवाद्य कृताञ्जलिःआचचक्षे प्रियं पित्रे निहतौ रामलक्ष्मणौ४०

उत्पपात ततो हृष्टः पुत्रं परिषस्वजेरावणो रक्षसां मध्ये श्रुत्वा शत्रू निपातितौ४१

उपाघ्राय मूर्ध्न्येनं पप्रच्छ प्रीतमानसःपृच्छते यथावृत्तं पित्रे सर्वं न्यवेदयत्४२

हर्षवेगानुगतान्तरात्माश्रुत्वा वचस्तस्य महारथस्यजहौ ज्वरं दाशरथेः समुत्थितंप्रहृष्य वाचाभिननन्द पुत्रम्४३

इति श्रीरामायणे युद्धकाण्डे षट्त्रिंशः सर्गः३६


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved